Occurrences

Vārāhagṛhyasūtra
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Āyurvedadīpikā
Haribhaktivilāsa
Haṃsadūta
Nāḍīparīkṣā

Vārāhagṛhyasūtra
VārGS, 1, 22.0 nahy ayukto havyaṃ vahata iti ha vijñāyate //
Ṛgveda
ṚV, 1, 167, 7.2 sacā yad īṃ vṛṣamaṇā ahaṃyu sthirā cij janīr vahate subhāgāḥ //
ṚV, 5, 30, 3.2 vedad avidvāñchṛṇavacca vidvān vahate 'yam maghavā sarvasenaḥ //
ṚV, 5, 44, 8.2 yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat //
ṚV, 8, 46, 26.1 yo aśvebhir vahate vasta usrās triḥ sapta saptatīnām /
Mahābhārata
MBh, 2, 20, 6.3 vahate tanniyogād vai vayam abhyutthitāstrayaḥ //
MBh, 12, 68, 38.1 tasya yo vahate bhāraṃ sarvalokasukhāvaham /
MBh, 12, 82, 24.1 sarva eva guruṃ bhāram anaḍvān vahate same /
MBh, 12, 180, 19.2 na pañcasādhāraṇam atra kiṃciccharīram eko vahate 'ntarātmā /
MBh, 12, 293, 25.1 bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ /
MBh, 13, 143, 22.1 sa ekayuk cakram idaṃ trinābhi saptāśvayuktaṃ vahate vai tridhāmā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 35.1 tāsāṃ śatānāṃ saptānāṃ pādo 'sraṃ vahate pṛthak /
AHS, Utt., 29, 31.2 antaḥsthitaṃ śalyam anāhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya /
Matsyapurāṇa
MPur, 154, 289.2 durbhagatvaṃ vṛthā loko vahate sati sādhane //
Viṣṇusmṛti
ViSmṛ, 1, 20.2 madīyāṃ vahate cintāṃ nityam eva mahāmuniḥ //
Garuḍapurāṇa
GarPur, 1, 67, 38.2 yāṃ diśaṃ vahate vāyustāṃ diśaṃ yāvadājayaḥ //
GarPur, 1, 160, 4.2 vahate tatra tatrāṅge dāruṇe grathito 'strutaḥ //
GarPur, 1, 161, 12.1 saśabdo niḥsared vāyur vahate mūtramalpakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 3.0 yajñaṃ vahata iti yajñavāhau //
Haribhaktivilāsa
HBhVil, 4, 322.2 tulasīkāṣṭhamālāṃ ca kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 324.1 tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 329.1 yāvad dināni vahate dhātrīmālāṃ kalau naraḥ /
HBhVil, 4, 330.2 vahate kaṇṭhadeśe tu kalpakoṭiṃ divaṃ vaset //
HBhVil, 4, 332.1 tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ /
HBhVil, 4, 333.2 vahate yo naro bhaktyā tasya vai nāsti pātakam //
HBhVil, 4, 334.2 tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ /
HBhVil, 5, 284.1 śaṅkhaṃ cakraṃ gadāṃ padmaṃ vāmano vahate sadā /
HBhVil, 5, 284.2 padmaṃ cakraṃ gadāṃ śaṅkhaṃ śrīdharo vahate bhujaiḥ //
HBhVil, 5, 417.2 skandhe kṛtvā tu yo 'dhvānaṃ vahate śailanāyakam /
Haṃsadūta
Haṃsadūta, 1, 59.2 marīcībhir yasmin ravinivahatulyo'pi vahate sadā khadyotābhāṃ bhuvanamadhuraḥ kaustubhamaṇiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 20.1 kvacinmandāṃ kvacittīvrāṃ truṭitāṃ vahate kvacit /
Nāḍīparīkṣā, 1, 22.1 aṅguṣṭhādūrdhvasaṃlagnā samā ca vahate yadi /