Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10292
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam pratnathā pūrvathā viśvathemathā jyeṣṭhatātim barhiṣadaṃ svarvidam / (1.1) Par.?
pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase // (1.2) Par.?
śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate / (2.1) Par.?
sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te // (2.2) Par.?
atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ / (3.1) Par.?
prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ // (3.2) Par.?
prasarsṛ
Pre. ind., n.s.m.
anu
indecl.
barhis
ac.s.n.
vṛṣan
n.s.m.
śiśu
n.s.m.
madhya
l.s.n.
yuvan
n.s.m.
∞ ajara
n.s.m.
visruh
i.s.f.
dhā.
PPP, n.s.m.
root
pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ / (4.1) Par.?
suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati // (4.2) Par.?
saṃjarbhurāṇas tarubhiḥ sutegṛbhaṃ vayākinaṃ cittagarbhāsu susvaruḥ / (5.1) Par.?
dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare // (5.2) Par.?
yādṛg eva dadṛśe tādṛg ucyate saṃ chāyayā dadhire sidhrayāpsv ā / (6.1) Par.?
mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ // (6.2) Par.?
vety agrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ / (7.1) Par.?
ghraṃsaṃ rakṣantam pari viśvato gayam asmākaṃ śarma vanavat svāvasuḥ // (7.2) Par.?
jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te / (8.1) Par.?
yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat // (8.2) Par.?
samudram āsām ava tasthe agrimā na riṣyati savanaṃ yasminn āyatā / (9.1) Par.?
atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī // (9.2) Par.?
sa hi kṣatrasya manasasya cittibhir evāvadasya yajatasya sadhreḥ / (10.1) Par.?
avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṃ vājaṃ viduṣā cid ardhyam // (10.2) Par.?
śyena āsām aditiḥ kakṣyo mado viśvavārasya yajatasya māyinaḥ / (11.1) Par.?
sam anyam anyam arthayanty etave vidur viṣāṇam paripānam anti te // (11.2) Par.?
sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā / (12.1) Par.?
ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ // (12.2) Par.?
sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ / (13.1) Par.?
bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan // (13.2) Par.?
yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti / (14.1) Par.?
yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ // (14.2) Par.?
agnir jāgāra tam ṛcaḥ kāmayante 'gnir jāgāra tam u sāmāni yanti / (15.1) Par.?
agnir jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ // (15.2) Par.?
Duration=0.11848497390747 secs.