Occurrences

Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harṣacarita
Viṣṇupurāṇa

Āpastambaśrautasūtra
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
Mahābhārata
MBh, 5, 146, 34.2 kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam //
Rāmāyaṇa
Rām, Bā, 21, 19.1 gurukāryāṇi sarvāṇi niyujya kuśikātmaje /
Rām, Bā, 54, 11.1 sa putram ekaṃ rājyāya pālayeti niyujya ca /
Rām, Ay, 32, 11.3 vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite //
Rām, Yu, 59, 100.1 taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam /
Daśakumāracarita
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 5, 19.5 tato 'vantisundarīrakṣaṇāya samayocitakaraṇīyacaturaṃ sakhīgaṇaṃ niyujya rājakumāramandiramavāpa /
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Harṣacarita
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Viṣṇupurāṇa
ViPur, 3, 15, 11.1 śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca /