Occurrences

Bṛhadāraṇyakopaniṣad
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Ānandakanda
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 1.4 evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti /
BĀU, 4, 2, 1.6 atha vai te 'haṃ tad vakṣyāmi yatra gamiṣyasīti /
Pāraskaragṛhyasūtra
PārGS, 3, 7, 2.3 utūla parimīḍho 'si parimīḍhaḥ kva gamiṣyasīti //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
Mahābhārata
MBh, 1, 109, 28.3 tvam apyasyām avasthāyāṃ pretalokaṃ gamiṣyasi //
MBh, 1, 116, 22.39 āvābhyāṃ sahito rājan gamiṣyasi divaṃ śubham /
MBh, 1, 116, 22.43 āvābhyāṃ tveva sahito gamiṣyasi viśāṃ pate /
MBh, 1, 151, 13.11 adya madbāhuniṣpiṣṭo gamiṣyasi yamakṣayam /
MBh, 1, 181, 20.3 na tvāṃ saṃyodhayed vipro na me jīvan gamiṣyasi /
MBh, 3, 34, 54.1 tasmād vicalitaḥ pārtha loke hāsyaṃ gamiṣyasi /
MBh, 3, 69, 9.1 pratijānāmi te satyaṃ gamiṣyasi narādhipa /
MBh, 3, 90, 18.3 laghur bhava mahārāja laghuḥ svairaṃ gamiṣyasi //
MBh, 3, 154, 35.2 matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi //
MBh, 3, 206, 5.2 jātismaraś ca bhavitā svargaṃ caiva gamiṣyasi /
MBh, 3, 280, 20.3 vratopavāsakṣāmā ca kathaṃ padbhyāṃ gamiṣyasi //
MBh, 5, 33, 64.1 pañca tvānugamiṣyanti yatra yatra gamiṣyasi /
MBh, 5, 132, 1.3 nihīnasevitaṃ mārgaṃ gamiṣyasyacirād iva //
MBh, 5, 157, 12.2 athavā nihato 'smābhir vīralokaṃ gamiṣyasi //
MBh, 6, 41, 12.2 kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ /
MBh, 7, 3, 12.2 yodhāṃstvam aplave hitvā pitṛlokaṃ gamiṣyasi //
MBh, 7, 45, 15.1 sudṛṣṭaḥ kriyatāṃ loko 'muṃ lokaṃ gamiṣyasi /
MBh, 7, 131, 56.1 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi /
MBh, 7, 131, 62.1 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi /
MBh, 7, 141, 15.1 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi /
MBh, 7, 150, 63.1 tiṣṭhedānīṃ na me jīvan sūtaputra gamiṣyasi /
MBh, 8, 69, 5.2 nivedya dharmarājasya tvam ānṛṇyaṃ gamiṣyasi //
MBh, 11, 20, 14.2 pitṝnmāṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi //
MBh, 12, 18, 14.1 tāśca tvaṃ viphalāḥ kurvan kāṃl lokānnu gamiṣyasi /
MBh, 12, 25, 6.2 ānṛṇyaṃ gaccha kaunteya tataḥ svargaṃ gamiṣyasi //
MBh, 12, 25, 7.2 tataḥ paścānmahārāja gamiṣyasi parāṃ gatim //
MBh, 12, 106, 7.1 pramāṇaṃ sarvabhūteṣu pragrahaṃ ca gamiṣyasi /
MBh, 12, 146, 17.2 tato 'pi punar āvṛttaḥ pāpayoniṃ gamiṣyasi //
MBh, 12, 217, 51.1 gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi /
MBh, 12, 242, 17.1 uttamāṃ buddhim āsthāya brahmabhūyaṃ gamiṣyasi /
MBh, 12, 308, 20.1 bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi /
MBh, 12, 309, 64.1 yadā tvam eva pṛṣṭhatastvam agrato gamiṣyasi /
MBh, 12, 316, 34.2 tamaḥkāntāram adhvānaṃ katham eko gamiṣyasi //
MBh, 13, 20, 69.2 vasa tāvanmahāprājña kṛtakṛtyo gamiṣyasi //
MBh, 13, 22, 8.1 kṣemī gamiṣyasi gṛhāñ śramaśca na bhaviṣyati /
MBh, 13, 43, 15.2 ahaṃ te prītimāṃstāta svasti svargaṃ gamiṣyasi //
MBh, 13, 81, 5.1 icchāmastvāṃ vayaṃ jñātuṃ kā tvaṃ kva ca gamiṣyasi /
MBh, 14, 12, 13.1 tasminn anirjite yuddhe kām avasthāṃ gamiṣyasi /
MBh, 14, 13, 21.2 loke kīrtiṃ parāṃ prāpya gatim agryāṃ gamiṣyasi //
MBh, 14, 16, 13.1 yathā tāṃ buddhim āsthāya gatim agryāṃ gamiṣyasi /
MBh, 15, 6, 12.1 sa māṃ tvaṃ yadi rājendra parityajya gamiṣyasi /
MBh, 15, 13, 7.2 yudhiṣṭhirasyānumate kadāraṇyaṃ gamiṣyasi //
MBh, 15, 26, 15.2 rājann avāpya duṣprāpāṃ siddhim agryāṃ gamiṣyasi //
MBh, 18, 3, 26.2 ākāśagaṅgā rājendra tatrāplutya gamiṣyasi //
Rāmāyaṇa
Rām, Bā, 30, 7.1 tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi /
Rām, Bā, 57, 8.2 śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi /
Rām, Bā, 58, 4.2 anena saha rūpeṇa saśarīro gamiṣyasi //
Rām, Ay, 9, 38.3 gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam //
Rām, Ay, 21, 6.2 ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi //
Rām, Ay, 78, 17.2 arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi //
Rām, Ār, 3, 9.2 raṇe samprāpsyase tiṣṭha na me jīvan gamiṣyasi //
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 46, 18.1 pratyākhyāya hi māṃ bhīruparitāpaṃ gamiṣyasi /
Rām, Ār, 48, 14.2 yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi //
Rām, Ār, 48, 20.2 tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi //
Rām, Ār, 67, 15.2 chetsyate samare bāhū tadā svargaṃ gamiṣyasi //
Rām, Ār, 70, 12.2 taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi //
Rām, Ki, 61, 12.1 sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi /
Rām, Su, 37, 19.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Su, 66, 3.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Yu, 31, 54.2 rājarṣīṇāṃ ca sarveṣāṃ gamiṣyasi mayā hataḥ //
Rām, Yu, 47, 122.2 gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase //
Rām, Yu, 59, 53.2 tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam //
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Rām, Yu, 109, 12.2 arcitaḥ sarvakāmaistvaṃ tato rāma gamiṣyasi //
Rām, Yu, 112, 15.2 arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi //
Rām, Utt, 30, 29.2 tasmāt tvaṃ samare rājañśatruhastaṃ gamiṣyasi //
Rām, Utt, 41, 26.2 viśrabdhā bhava vaidehi śvo gamiṣyasyasaṃśayam //
Rām, Utt, 60, 12.2 śatrustvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi //
Rām, Utt, 60, 18.1 tam uvācātha śatrughnaḥ kva me jīvan gamiṣyasi /
Rām, Utt, 97, 12.2 gacchantam anugacchāmo yato rāma gamiṣyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 199.1 tena mātar nivartasva labdhānujñā gamiṣyasi /
Divyāvadāna
Divyāv, 1, 221.0 śroṇa gamiṣyasi tvaṃ vāsavagrāmakam gamiṣyāmi //
Divyāv, 1, 263.0 śroṇa gamiṣyasi tvaṃ vāsavagrāmakam //
Divyāv, 1, 317.0 śroṇa gamiṣyasi tvaṃ vāsavagrāmakam tatra mama duhitā veśyaṃ vāhayati //
Divyāv, 1, 327.0 tayoktaḥ śroṇa gamiṣyasi tvaṃ vāsavagrāmakam bhagini gamiṣyāmi //
Divyāv, 13, 117.1 mayā sārdhaṃ gamiṣyasi //
Divyāv, 18, 521.1 tasyāstayā vṛddhayā abhihitaṃ kathaṃ nu putreṇa sārdhaṃ ratikrīḍāṃ gamiṣyasi yuktaṃ syādanyena manuṣyeṇa sārdhaṃ ratikrīḍāmanubhavitum //
Kūrmapurāṇa
KūPur, 1, 1, 45.1 saṃbhāṣito mayā cātha viprayoniṃ gamiṣyasi /
KūPur, 1, 10, 23.3 rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi //
Matsyapurāṇa
MPur, 4, 20.2 sukhāni dharmataḥ prāpya matsamīpaṃ gamiṣyasi //
MPur, 14, 20.1 bhaviṣyasi pare kāle nadītvaṃ ca gamiṣyasi /
MPur, 72, 16.1 aṅgāraka iti khyātiṃ gamiṣyasi dharātmaja /
Viṣṇupurāṇa
ViPur, 1, 15, 19.2 prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi //
ViPur, 5, 30, 39.2 utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi //
Bhāratamañjarī
BhāMañj, 1, 1085.2 yudhyasva kiṃ tavānena na me jīvangamiṣyasi //
BhāMañj, 6, 452.2 yudhi yudhyasva vā mā vā na me jīvangamiṣyasi //
BhāMañj, 13, 906.2 tadā tvaṃ dāruṇaiḥ pāśairmuktaḥ svāsthyaṃ gamiṣyasi //
Kathāsaritsāgara
KSS, 3, 4, 236.1 etaddhi sarvametasya kathayitvā gamiṣyasi /
Skandapurāṇa
SkPur, 3, 20.2 tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi //
SkPur, 7, 8.2 tasmāt sarasvatītyeva loke khyātiṃ gamiṣyasi //
Ānandakanda
ĀK, 1, 12, 132.1 tadante śāśvataṃ sthānaṃ gamiṣyasi na saṃśayaḥ /
ĀK, 1, 16, 119.1 mama kāryakarī siddhā tataḥ svargaṃ gamiṣyasi /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 83.1 mā bhūyo 'nyatra gamiṣyasi //
SDhPS, 11, 192.2 muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 16.3 asatyabhāṣaṇādbhadre yamalokaṃ gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 85, 48.3 gaccha tvaṃ pṛcchatāṃ tāṃ kvāgatā kvaca gamiṣyasi /
SkPur (Rkh), Revākhaṇḍa, 85, 49.2 mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi //
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.1 mama kārye kṛte siddhe itas tvaṃ hi gamiṣyasi /