Occurrences

Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Rāmāyaṇa
Agnipurāṇa
Spandakārikānirṇaya

Taittirīyasaṃhitā
TS, 5, 2, 11, 5.1 nārīḥ te patnayo loma vicinvantu manīṣayā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 24.2 āsmāko 'si śukras te grahyo vicitas tvā vicinvantu //
Rāmāyaṇa
Rām, Ay, 87, 20.1 sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam /
Rām, Ki, 48, 4.2 tasmād bhavantaḥ sahitā vicinvantu samantataḥ //
Rām, Ki, 48, 7.1 adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ /
Rām, Ki, 48, 14.2 vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ //
Agnipurāṇa
AgniPur, 8, 9.1 tvanmatāt preṣayiṣyāmi vicinvantu ca jānakīm /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //