Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Matsyapurāṇa
Sūryasiddhānta

Atharvaprāyaścittāni
AVPr, 3, 6, 2.0 yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 15.0 prasaṃkhyāya haike tāvato balīṃstadahareva upaharanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 9.0 ye bhūyāṃsas tryahād ahīnāḥ sahasraṃ teṣāṃ tryahe prasaṃkhyāyānvahaṃ tataḥ sahasrāṇi //
ĀśvŚS, 9, 3, 19.0 nityān prasaṃkhyāyetarān anuprasarpayeyuḥ //
Mahābhārata
MBh, 5, 59, 2.1 prasaṃkhyāya ca saukṣmyeṇa guṇadoṣān vicakṣaṇaḥ /
MBh, 12, 101, 22.2 guṇān etān prasaṃkhyāya deśakālau prayojayet //
MBh, 14, 46, 53.1 sarvam etat prasaṃkhyāya samyak saṃtyajya nirmalaḥ /
Matsyapurāṇa
MPur, 50, 71.2 etatsarvaṃ prasaṃkhyāya pṛcchatāṃ brūhi naḥ prabho //
MPur, 124, 10.1 tadvakṣyāmi prasaṃkhyāya sāmprataṃ cābhimānibhiḥ /
MPur, 124, 63.1 te vakṣyāmi prasaṃkhyāya yojanaistu nibodhata /
MPur, 142, 2.4 tatpramāṇaṃ prasaṃkhyāya vistarāccaiva kṛtsnaśaḥ //
MPur, 142, 3.2 tenāpīha prasaṃkhyāya vakṣyāmi tu caturyugam /
Sūryasiddhānta
SūrSiddh, 1, 23.2 ataḥ kālaṃ prasaṃkhyāya saṃkhyām ekatra piṇḍayet //