Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against serpents, snakebites, bali, śravaṇākarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12524
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrāvaṇyāṃ paurṇamāsyāṃ śravaṇākarma // (1) Par.?
akṣatasaktūnāṃ navaṃ kalaśaṃ pūrayitvā darvīṃ ca baliharaṇīṃ nave śikye nidadhāti // (2) Par.?
akṣatadhānāḥ kṛtvā sarpiṣārdhā anakti // (3) Par.?
astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti // (4) Par.?
avaplutaḥ syād āviṣpṛṣṭho vā // (5) Par.?
mā no agne 'vasṛjo aghāyety enam āśayenābhijuhoti // (6) Par.?
śaṃ no bhavantu vājino haveṣvityaktā dhānā añjalinā // (7) Par.?
amātyebhya itarā dadyāt // (8) Par.?
kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti // (9) Par.?
pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi // (10) Par.?
dhruvāmuṃ te dhruvāmuṃ ta ity amātyān anupūrvam // (11) Par.?
dhruva māṃ te paridadāmīty ātmānam antataḥ // (12) Par.?
nainam antarā vyaveyur ā paridānāt // (13) Par.?
sarpadevajanebhyaḥ svāheti sāyaṃ prātar baliṃ hared ā pratyavarohaṇāt // (14) Par.?
prasaṃkhyāya haike tāvato balīṃstadahareva upaharanti // (15) Par.?
Duration=0.10582494735718 secs.