Occurrences

Avadānaśataka
Daśakumāracarita
Divyāvadāna
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Spandakārikānirṇaya
Śukasaptati
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 16, 4.1 tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam kriyatāṃ bhagavataḥ satkāro yathāsukham iti /
Daśakumāracarita
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 8, 200.0 pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam janeṣu nirgateṣu kapāṭam udghāṭya tvatsutena saha ko'pi dvijakumāro niryāsyati //
Divyāvadāna
Divyāv, 9, 106.0 ko 'tra virodhas te kriyākāramudghāṭya nirgantumārabdhāḥ //
Divyāv, 19, 300.1 taistat ekaṃ vastramudghāṭya devaḥ prāvṛtaḥ //
Bhāratamañjarī
BhāMañj, 13, 816.1 bhrūmadhyanihitajyotir udghāṭya brahmasaṃpuṭam /
Kathāsaritsāgara
KSS, 2, 5, 173.2 dadau praveśamudghāṭya dvāramuktvā purādhipam //
KSS, 5, 1, 134.1 antarā ca tad udghāṭya taistair vyājārdhadarśitaiḥ /
Rasaratnasamuccaya
RRS, 3, 82.1 yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /
Rasendracūḍāmaṇi
RCūM, 11, 38.1 yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /
Rasārṇava
RArṇ, 17, 157.3 uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
Śukasaptati
Śusa, 16, 2.12 patirapi kūpe patitā bhaviṣyatīti jñātvā dvāramudghāṭyabahirnirgataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //