Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Rasaratnākara
Rasikapriyā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 6, 33.1 bālaputrāṃ guṇavatīṃ kulaślāghyāṃ pativratām /
BCar, 6, 34.1 putraṃ yāśodharaṃ ślāghyaṃ yaśodharmabhṛtāṃ varam /
BCar, 9, 44.1 ślāghyaṃ hi rājyāni vihāya rājñāṃ dharmābhilāṣeṇa vanaṃ praveṣṭum /
Mahābhārata
MBh, 1, 94, 70.1 ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam /
MBh, 3, 147, 11.2 bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ /
MBh, 5, 29, 29.2 asmin pade yudhyatāṃ no vadho 'pi ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ /
MBh, 5, 99, 7.2 mātale ślāghyam etaddhi kulaṃ viṣṇuparigraham //
MBh, 5, 113, 3.2 nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām //
MBh, 5, 149, 14.1 ślāghyaḥ pārthivasaṃghasya pramukhe vāhinīpatiḥ /
MBh, 7, 160, 35.2 kṣatradharmam avekṣasva ślāghyastava vadho jayāt //
MBh, 13, 70, 11.1 sa paryapṛcchat taṃ putraṃ ślāghyaṃ pratyāgataṃ punaḥ /
Rāmāyaṇa
Rām, Bā, 4, 18.1 evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ /
Rām, Bā, 74, 4.2 dvaṃdvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava //
Rām, Ay, 110, 4.1 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ /
Rām, Ār, 12, 7.2 ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī //
Rām, Ār, 32, 17.1 sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi /
Rām, Ār, 47, 12.1 māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ /
Rām, Yu, 103, 7.2 saphalaṃ tasya tacchlāghyam adya karma hanūmataḥ //
Rām, Yu, 107, 23.1 kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana /
Rām, Utt, 18, 11.1 nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam /
Bhallaṭaśataka
BhallŚ, 1, 62.1 varṣe samasta ekaikaḥ ślāghyaḥ ko 'py eṣa vāsaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 167.2 ślāghyo gandharvadattāyāḥ karaḥ saṃskriyatām iti //
BKŚS, 18, 173.2 yaḥ śaktaḥ puruṣas tasya ślāghyam ekasya jīvitam //
BKŚS, 18, 328.2 naṣṭāśvadagdharathavad yogaḥ ślāghyo 'yam āvayoḥ //
BKŚS, 18, 699.2 daivapauruṣayuktasya śrīr iva ślāghyajanmanaḥ //
BKŚS, 25, 31.2 gandhaśailo 'pi hi ślāghyas tulyamānaḥ sumeruṇā //
BKŚS, 25, 84.2 ślāghyā kiṃśukaśākhāpi vasantasahacāriṇī //
BKŚS, 25, 85.2 kālakūṭam api ślāghyaṃ līḍhaśaṃkarakaṃdharam //
Daśakumāracarita
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
Harivaṃśa
HV, 8, 32.2 ślāghyāṃ yogabalopetāṃ yogam āsthāya gopate //
Kirātārjunīya
Kir, 11, 72.2 yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ //
Kāmasūtra
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 3, 1.5 bālāyām evaṃ sati dharmādhigame saṃvananaṃ ślāghyam iti ghoṭakamukhaḥ //
KāSū, 6, 2, 4.3 ślāghyānāṃ nāyakakarmaṇāṃ ca /
Kāvyādarśa
KāvĀ, 1, 79.1 ślāghyair viśeṣaṇair yuktam udāraṃ kaiścid iṣyate /
Kūrmapurāṇa
KūPur, 1, 9, 81.1 eṣa eva varaḥ ślāghyo yadahaṃ parameśvaram /
Matsyapurāṇa
MPur, 30, 34.3 asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te //
Tantrākhyāyikā
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
Viṣṇupurāṇa
ViPur, 1, 9, 128.1 sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān /
ViPur, 1, 13, 57.3 sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama //
ViPur, 1, 15, 64.1 bhavantu patayaḥ ślāghyā mama janmani janmani /
ViPur, 1, 18, 14.2 evam etan mahābhāgāḥ ślāghyam etan mahākulam /
ViPur, 4, 1, 69.2 ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ //
ViPur, 4, 2, 45.2 kiṃtvarthinām arthitadānadīkṣā kṛtavrataṃ ślāghyam idaṃ kulaṃ te //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 4, 24, 81.1 ratnadhātutaiva ślāghyatāhetuḥ //
ViPur, 5, 13, 10.3 ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam //
ViPur, 5, 13, 11.1 yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi /
Śatakatraya
ŚTr, 1, 65.1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam /
Bhāgavatapurāṇa
BhāgPur, 4, 16, 3.2 yathopadeśaṃ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṃ vitanmahi //
Bhāratamañjarī
BhāMañj, 1, 712.2 jambukasya varaṃ ślāghyaṃ nāvajñātasya jīvitam //
BhāMañj, 5, 391.1 tadākarṇyāryako 'vādītsaṃbandhaḥ ślāghya eṣa naḥ /
BhāMañj, 13, 711.2 ślāghyāya śreyase karma yadi kālaḥ pratīkṣate //
BhāMañj, 14, 200.2 saśarīrā divaṃ prāpuḥ sarve te ślāghyavṛttayaḥ //
BhāMañj, 15, 53.2 yatidharmeṇa tāṃ siddhiṃ ślāghyāṃ kṣatturapūjayat //
Garuḍapurāṇa
GarPur, 1, 109, 10.1 lubdhamarthapradānena ślāghyam añjalikarmaṇā /
GarPur, 1, 115, 56.2 tadeva kevalaṃ ślāghyaṃ yasyātmā kriyate stutau //
Gītagovinda
GītGov, 1, 3.1 vācaḥ pallavayati umāpatidharaḥ saṃdarbhaśuddhim girām jānīte jayadevaḥ eva śaraṇaḥ ślāghyaḥ durūhadrute /
Hitopadeśa
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 70.9 yatra vidvajjano nāsti ślāghyas tatrālpadhīr api /
Hitop, 1, 183.2 ślāghyaḥ sa eko bhuvi mānavānāṃ sa uttamaḥ satpuruṣaḥ sa dhanyaḥ /
Hitop, 3, 102.45 tāta tat ko 'dhunā vilambasya hetuḥ evaṃvidhe karmaṇi dehasya viniyogaḥ ślāghyaḥ /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Hitop, 4, 15.3 nīcaḥ ślāghyapadaṃ prāpya svāminaṃ hantum icchati /
Hitop, 4, 16.16 ato 'haṃ bravīmi nīcaḥ ślāghyapadaṃ prāpyetyādi //
Kathāsaritsāgara
KSS, 3, 4, 205.2 ādityasenanṛpatestasthau ślāghyayaśā gṛhe //
KSS, 4, 1, 59.1 vasudatto 'pi sa dadau ślāghyasaṃbandhavāñchayā /
KSS, 4, 2, 145.2 ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam //
KSS, 4, 2, 240.1 ślāghyastveṣa mahātmaikaḥ parārthaprāṇadāyinā /
KSS, 6, 1, 57.1 yā prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 134.1 kṛṣṇau vṛṣau halaślāghyau raktau vā kṛṣṇalohitau /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 72.2 tāv eva kevalau ślāghyau yau tatpūjākarau karau //
Rasaratnākara
RRĀ, R.kh., 2, 2.6 tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 18.1 sa kiṃ bandhaḥ ślāghyo vrajati śithilībhāvamasakṛdvicāreṇākṣipto nanu bhavati ṭīkāpi kimu sā /
Rājanighaṇṭu
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
RājNigh, Rogādivarga, 60.2 aṅgahīnaḥ sa vijñeyo na ślāghyo rājamandire //
Skandapurāṇa
SkPur, 6, 9.2 eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam /
SkPur, 10, 21.2 ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ //
SkPur, 13, 5.1 tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam /
SkPur, 13, 59.1 ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi /
Ānandakanda
ĀK, 1, 2, 238.1 sa puṇyaḥ sa vratī dhanyaḥ sa ślāghyaḥ sa ca buddhimān /
ĀK, 1, 13, 10.2 ślāghyena nijagandhena modayannasurānsurān //
ĀK, 1, 21, 79.1 deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam /
Āryāsaptaśatī
Āsapt, 2, 369.1 priyadurnayena hṛdaya sphuṭasi yadi sphuṭanam api tava ślāghyam /
Āsapt, 2, 434.2 yady ucyase taruvara bhraṣṭo bhraṃśo 'pi te ślāghyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 7.0 kāmasukhāni cetyanena putrotpādātiriktaṃ nātiślāghyaṃ phalaṃ darśayati //
Śukasaptati
Śusa, 9, 3.3 prabhuḥ prītisnigdhāṃ dṛśamapi na pāpeṣu visṛjet kutaḥ ślāghyāmājñāṃ praṇayarasasāndreṇa manasā /
Śusa, 21, 9.5 svayaṃ ca tatra gatvā tāmabhāṣata mugdhe yanmayūrabhakṣaṇaṃ kṛtaṃ tattvaṃ me ślāghyā /
Śusa, 23, 19.6 candraḥ prāha eko 'pi tvadīyaḥ sutaḥ ślāghyaḥ /
Haribhaktivilāsa
HBhVil, 4, 362.1 tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha nāḍikā /
Kokilasaṃdeśa
KokSam, 1, 25.1 dhūmastomaiḥ savanajanitairdhūsaropāntavṛkṣāḥ prauḍhaślāghyairmukharitamaṭhāḥ pāvanairbrahmaghoṣaiḥ /
KokSam, 1, 81.1 ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim /
KokSam, 2, 1.1 lakṣmījanmasthitimanupamaiḥ pūritāṃ ratnajālair bhūbhṛdgarbhāṃ prakaṭitakaleśodayaślāghyavṛddhim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 78.3 ko 'nyastribhuvane ślāghyas tvāṃ muktvā danupuṃgava //
SkPur (Rkh), Revākhaṇḍa, 103, 21.3 trivargasādhanā sā ca ślāghyā ca viduṣāṃ jane //
SkPur (Rkh), Revākhaṇḍa, 103, 66.2 dhanyā puṇyā hyahaṃ loke ślāghyā vandyā ca sarvadā /
SkPur (Rkh), Revākhaṇḍa, 157, 6.2 tāveva kevalau ślāghyau yau tatpūjākarau karau //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 99.2 āryabhrātṛjanaślāghyaḥ satāṃ ślāghyaguṇākaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 99.2 āryabhrātṛjanaślāghyaḥ satāṃ ślāghyaguṇākaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 138.1 vrajavāsijanaślāghyo nijalokapradarśakaḥ /