Occurrences

Aitareyabrāhmaṇa
Taittirīyasaṃhitā

Aitareyabrāhmaṇa
AB, 8, 21, 1.0 etena ha vā aindrena mahābhiṣekeṇa turaḥ kāvaṣeyo janamejayam pārikṣitam abhiṣiṣeca tasmād u janamejayaḥ pārikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 4.0 etena ha vā aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa //
AB, 8, 21, 5.0 etena ha vā aindreṇa mahābhiṣekeṇa somaśuṣmā vājaratnāyanaḥ śatānīkaṃ sātrājitam abhiṣiṣeca tasmād u śatānīkaḥ sātrājitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 6.0 etena ha vā aindreṇa mahābhiṣekeṇa parvatanāradāv āmbāṣṭhyam abhiṣiṣicatus tasmād v āmbāṣṭhyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 7.0 etena ha vā aindreṇa mahābhiṣekeṇa parvatanāradau yudhāṃśrauṣṭim augrasainyam abhiṣiṣicatus tasmād u yudhāṃśrauṣṭir augrasainyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 8.0 etena ha vā aindreṇa mahābhiṣekeṇa kaśyapo viśvakarmāṇam bhauvanam abhiṣiṣeca tasmād u viśvakarmā bhauvanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 11.0 etena ha vā aindreṇa mahābhiṣekeṇa vasiṣṭhaḥ sudāsam paijavanam abhiṣiṣeca tasmād u sudāḥ paijavanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 12.0 etena ha vā aindreṇa mahābhiṣekeṇa saṃvarta āṅgiraso maruttam avikṣitam abhiṣiṣeca tasmād u marutta āvikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 22, 1.0 etena ha vā aindreṇa mahābhiṣekeṇodamaya ātreyo 'ṅgam abhiṣiṣeca tasmādvaṅgaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 23, 1.0 etena ha vā aindreṇa mahābhiṣekeṇa dīrghatamā māmateyo bharataṃ dauḥṣantim abhiṣiṣeca tasmād u bharato dauḥṣantiḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvair u ca medhyair īje //
AB, 8, 23, 8.0 etaṃ ha vā aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 9.0 etaṃ ha vā aindram mahābhiṣekaṃ vāsiṣṭhaḥ sātyahavyo 'tyarātaye jānaṃtapaye provāca tasmād v atyarātir jānaṃtapir arājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
Taittirīyasaṃhitā
TS, 5, 1, 8, 12.1 yāvanto vai mṛtyubandhavas teṣāṃ yama ādhipatyam parīyāya //
TS, 5, 2, 3, 1.1 yāvatī vai pṛthivī tasyai yama ādhipatyam parīyāya //
TS, 5, 3, 2, 47.1 bṛhatī chandasāṃ svārājyam parīyāya //
TS, 6, 1, 6, 31.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī yajñamukham parīyāyeti //