Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12360
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāg eṣā yat pṛṣṭhāni // (1) Par.?
tām etāṃ viprayuñjate // (2) Par.?
tāṃ viharanti // (3) Par.?
sā prathamam ahaḥ prāpya rathantaraṃ bhavati // (4) Par.?
iyam eva pṛthivī // (5) Par.?
vāg vai rathantaram // (6) Par.?
saiṣāvadati // (7) Par.?
sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti // (8) Par.?
sā hi dūrācchrūyate // (9) Par.?
sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti // (10) Par.?
sā caturtham ahaḥ prāpya virāḍ bhavati // (11) Par.?
tūṣṇīṃ niṣadyam // (12) Par.?
etaddha vai vairājyaṃ vāco yat tūṣṇīṃ niṣadyaṃ yām imāṃ śreṣṭhinas tūṣṇīm āsīnasyaiva jijñāsante // (13) Par.?
sā pañcamam ahaḥ prāpya śakvarī bhavati yayā praśiṣṭaḥ śaknoti // (14) Par.?
sā ṣaṣṭham ahaḥ prāpya revatī bhavati yayānnādyaṃ pradīyate // (15) Par.?
sā na māsi māsy āttavyā // (16) Par.?
lelibhasyaitad ājānaṃ yām imāṃ lelibhā vācaṃ vadanti // (17) Par.?
imāṃ vā ayaṃ hyo 'vadad imāṃ pūrvedyur imāṃ pūrvasamām // (18) Par.?
samānīṃ bata vācaṃ vadati na batainaṃ paryetīti // (19) Par.?
evaṃ tad yan māsi māsi pṛṣṭhāny upayanti // (20) Par.?
Duration=0.080710887908936 secs.