UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12360
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāg eṣā yat pṛṣṭhāni // (1)
Par.?
tām etāṃ viprayuñjate // (2)
Par.?
tāṃ viharanti // (3)
Par.?
sā prathamam ahaḥ prāpya rathantaraṃ bhavati // (4)
Par.?
iyam eva pṛthivī // (5)
Par.?
vāg vai rathantaram // (6)
Par.?
sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti // (8) Par.?
sā hi dūrācchrūyate // (9)
Par.?
sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti // (10)
Par.?
sā caturtham ahaḥ prāpya virāḍ bhavati // (11)
Par.?
tūṣṇīṃ niṣadyam // (12)
Par.?
etaddha vai vairājyaṃ vāco yat tūṣṇīṃ niṣadyaṃ yām imāṃ śreṣṭhinas tūṣṇīm āsīnasyaiva jijñāsante // (13)
Par.?
sā pañcamam ahaḥ prāpya śakvarī bhavati yayā praśiṣṭaḥ śaknoti // (14)
Par.?
sā ṣaṣṭham ahaḥ prāpya revatī bhavati yayānnādyaṃ pradīyate // (15)
Par.?
sā na māsi māsy
āttavyā // (16)
Par.?
lelibhasyaitad ājānaṃ yām imāṃ lelibhā vācaṃ vadanti // (17)
Par.?
imāṃ vā ayaṃ hyo 'vadad imāṃ pūrvedyur imāṃ pūrvasamām // (18)
Par.?
samānīṃ bata vācaṃ vadati na batainaṃ paryetīti // (19)
Par.?
evaṃ tad yan māsi māsi pṛṣṭhāny upayanti // (20)
Par.?
Duration=0.080710887908936 secs.