Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā

Jaiminīyabrāhmaṇa
JB, 1, 96, 2.0 mṛdho vā etam ajuṣṭāḥ sacante yam abhiśaṃsanti //
JB, 1, 96, 5.0 arāvāṇa iva hy etaṃ sacante yam abhiśaṃsanti //
JB, 1, 96, 7.0 anindriyo vā eṣo 'padevo bhavati yam abhiśaṃsanti //
Kāṭhakasaṃhitā
KS, 10, 6, 43.0 śamalagṛhīto vā eṣa yam ajaghnivāṃsam abhiśaṃsanti //
KS, 12, 5, 63.0 devatā vā etasyānnaṃ nādanti yam ajaghnivāṃsam abhiśaṃsanti //
KS, 13, 6, 50.0 aśāntā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 3, 21.0 durabhi vā etam ārad yam abhiśaṃsanti //
MS, 2, 1, 3, 28.0 apūto vā eṣa yam abhiśaṃsanti //
MS, 2, 5, 2, 37.0 vāyur vā etasyāślīlaṃ gandhaṃ janatā anuviharati yam abhiśaṃsanti //
MS, 2, 5, 2, 41.0 vācā vā etam abhiśaṃsanti yam abhiśaṃsanti //
MS, 2, 5, 2, 41.0 vācā vā etam abhiśaṃsanti yam abhiśaṃsanti //
MS, 2, 5, 2, 44.0 apratiṣṭhito vā eṣa yam abhiśaṃsanti //
MS, 2, 5, 2, 48.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yam abhiśaṃsanti //
MS, 2, 5, 5, 11.0 apūto vā eṣa yam abhiśaṃsanti //
MS, 2, 5, 5, 14.0 neva vā eṣa grāme nāraṇye yam abhiśaṃsanti //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 7.0 arāvāṇo vā ete ye 'nṛtam abhiśaṃsanti tān evāsmād apahanti //
Taittirīyasaṃhitā
TS, 2, 1, 10, 2.3 apūtā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 1, 10, 2.5 nevaiṣa grāme nāraṇye yam ajaghnivāṃsam abhiśaṃsanti /