Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgvedakhilāni

Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 22.1 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.5 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.8 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.3 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
Kauśikasūtra
KauśS, 13, 11, 2.1 revatīḥ śubhrā iṣirā madantīs tvaco dhūmam anu tāḥ saṃviśantu /
KauśS, 13, 11, 2.2 pareṇāpaḥ pṛthivīṃ saṃviśantv āpa imāṃllokān anusaṃcarantu /
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.6 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 18.8 indram iva devā abhi saṃviśantu /
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 1.2 tāṃ viśve devā ajuṣanta sarve rāyaspoṣā yajamānaṃ saṃviśantu /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 5.2 irāṃ vahanto ghṛtam ukṣamāṇā mitreṇa sākaṃ saha saṃviśantv iti //
Ṛgvedakhilāni
ṚVKh, 2, 11, 3.1 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /