Occurrences

Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Ṛtusaṃhāra
Bhāratamañjarī

Kauśikasūtra
KauśS, 5, 10, 54.10 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ /
Pañcaviṃśabrāhmaṇa
PB, 7, 7, 17.0 pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
Ṛgveda
ṚV, 2, 43, 3.2 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ //
Mahābhārata
MBh, 1, 217, 11.1 tāṃstathotpatataḥ pārthaḥ śaraiḥ saṃchidya khaṇḍaśaḥ /
MBh, 2, 39, 13.1 utpatantaṃ tu vegena jagrāhainaṃ manasvinam /
MBh, 2, 39, 17.1 utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ /
MBh, 2, 42, 22.2 utpatantaṃ mahārāja gaganād iva bhāskaram //
MBh, 2, 56, 7.2 vaiśvānaraṃ prajvalitaṃ sughoram ayuddhena praśamayatotpatantam //
MBh, 3, 11, 16.2 kimartham anayaṃ ghoram utpatantam upekṣase //
MBh, 3, 18, 2.2 utpatadbhir ivākāśaṃ tair hayair anvayāt parān //
MBh, 3, 20, 9.2 utpatanta ivākāśaṃ vibabhus te hayottamāḥ //
MBh, 3, 58, 14.1 utpatantaḥ khagās te tu vākyam āhus tadā nalam /
MBh, 3, 70, 37.1 hayottamān utpatato dvijān iva punaḥ punaḥ /
MBh, 3, 267, 12.1 utpatantaḥ patantaś ca plavamānāś ca vānarāḥ /
MBh, 3, 268, 20.1 vegenotpatatas tasya petus te rajanīcarāḥ /
MBh, 3, 268, 26.1 utpatadbhiḥ patadbhiśca nipatadbhiśca vānaraiḥ /
MBh, 5, 34, 68.1 nijān utpatataḥ śatrūn pañca pañcaprayojanān /
MBh, 6, 50, 57.1 muhur utpatato dikṣu dhāvataśca yaśasvinaḥ /
MBh, 6, 50, 79.3 muhur utpatatā caiva saṃmohaḥ samajāyata //
MBh, 6, 101, 14.1 utpatadbhiśca taistatra samuddhūtaṃ mahad rajaḥ /
MBh, 7, 31, 48.1 teṣām utpatatāṃ kāṃścit patitāṃśca parāṅmukhān /
MBh, 7, 73, 5.1 utpatadbhir ivākāśaṃ kramadbhir iva sarvataḥ /
MBh, 7, 120, 7.1 taṃ prayāntam amogheṣum utpatadbhir ivāśugaiḥ /
MBh, 7, 134, 3.2 tam utpatantaṃ vegena rājā duryodhanaḥ svayam /
MBh, 8, 66, 24.2 nāgaṃ viyat tiryag ivotpatantaṃ sa chinnagātro nipapāta bhūmau //
MBh, 9, 16, 30.1 taṃ cāpi rājānam athotpatantaṃ kruddhaṃ yathaivāntakam āpatantam /
MBh, 9, 49, 41.1 trīṃl lokān aparān vipram utpatantaṃ svatejasā /
MBh, 9, 56, 45.1 āsthāya kauśikānmārgān utpatan sa punaḥ punaḥ /
MBh, 9, 59, 9.1 tam utpatantaṃ jagrāha keśavo vinayānataḥ /
MBh, 10, 8, 16.1 tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ /
MBh, 10, 8, 75.1 tatastacchastravitrastā utpatanto bhayāturāḥ /
MBh, 10, 8, 78.1 punar utpatataḥ kāṃścid dūrād api narottamān /
MBh, 10, 8, 84.2 utpatantaḥ pare bhītāḥ kecit tatra tathābhraman /
MBh, 12, 120, 30.1 nityaṃ rāṣṭram avekṣeta gobhiḥ sūrya ivotpatan /
MBh, 13, 14, 118.1 gāyadbhir nṛtyamānaiśca utpatadbhir itastataḥ /
Rāmāyaṇa
Rām, Ār, 26, 16.1 tato hatarathāt tasmād utpatantaṃ niśācaram /
Rām, Ār, 42, 6.1 śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare /
Rām, Ār, 51, 1.1 kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā /
Rām, Ki, 30, 5.1 tam āttabāṇāsanam utpatantaṃ niveditārthaṃ raṇacaṇḍakopam /
Rām, Ki, 33, 4.1 utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ /
Rām, Ki, 66, 40.2 utpatadbhir vihaṃgaiśca vidyādharagaṇair api //
Rām, Su, 10, 15.2 utpatannipataṃścāpi tiṣṭhan gacchan punaḥ kvacit //
Rām, Su, 10, 16.2 praviśanniṣpataṃścāpi prapatann utpatann api /
Rām, Su, 11, 7.1 kṣipram utpatato manye sītām ādāya rakṣasaḥ /
Rām, Su, 12, 10.1 utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ /
Rām, Su, 62, 23.1 utpatantam anūtpetuḥ sarve te hariyūthapāḥ /
Rām, Yu, 4, 87.2 utpatantam iva kruddhaṃ yādogaṇasamākulam //
Rām, Yu, 22, 25.1 jāmbavān atha jānubhyām utpatannihato yudhi /
Rām, Yu, 57, 68.2 utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān //
Rām, Yu, 91, 21.2 utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 40.1 utpatantī mayā dṛṣṭā vegād vegavatī nabhaḥ /
BKŚS, 16, 2.1 taṃ cotpatantam ākāśaṃ śaraṃ vālambitatvaram /
BKŚS, 19, 103.1 kvacid utpatatas tuṅgān nāgān āyatapakṣatīn /
BKŚS, 20, 96.2 sādhakaṃ siddhinistriṃśam utpatantaṃ nabhaḥ kvacit //
Kirātārjunīya
Kir, 18, 2.1 harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ /
Liṅgapurāṇa
LiPur, 1, 96, 5.1 sāṭṭahāsair gaṇavarair utpatadbhir itastataḥ /
Matsyapurāṇa
MPur, 175, 4.2 utpatadbhiśca gaganamasihastaiḥ samantataḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.2 yathotpatan viyati patatrī atidūratayā sann api pratyakṣeṇa anupalabhyate /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 54.1, 2.1 yathā madhukararājaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi cittanirodhe niruddhānīty eṣa pratyāhāraḥ //
YSBhā zu YS, 3, 38.1, 5.1 yathā madhukararājānaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi paraśarīrāveśe cittam anuvidhīyanta iti //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 26.2 pariṇatadalaśākhānutpatanprāṃśuvṛkṣānbhramati pavanadhūtaḥ sarvato'gnirvanānte //
Bhāratamañjarī
BhāMañj, 6, 331.1 dhanvināṃ śarajālena divamutpatatāṃ muhuḥ /