Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Atharvaveda (Śaunaka)
AVŚ, 10, 1, 11.1 yat te pitṛbhyo dadato yajñe vā nāma jagṛhuḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 12, 10.0 ye hi paśavo loma jagṛhus te medhaṃ prāpuḥ //
Buddhacarita
BCar, 3, 16.2 gatiṃ gurutvājjagṛhurviśālāḥ śroṇīrathāḥ pīnapayodharāśca //
BCar, 4, 40.2 kāścit sākṣepamadhurair jagṛhur vacanāṅkuśaiḥ //
BCar, 6, 58.1 pūjābhilāṣeṇa ca bāhumānyād divaukasastaṃ jagṛhuḥ praviddham /
Carakasaṃhitā
Ca, Sū., 1, 27.1 ṛṣayaśca bharadvājājjagṛhus taṃ prajāhitam /
Ca, Sū., 1, 31.2 hārītaḥ kṣārapāṇiśca jagṛhustanmunervacaḥ //
Mahābhārata
MBh, 1, 16, 36.16 jagṛhur amṛtaṃ divyaṃ devā vimanaso 'bhavan /
MBh, 1, 58, 48.2 tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhustadā //
MBh, 1, 73, 5.2 vastrāṇi jagṛhustāni yathāsannānyanekaśaḥ //
MBh, 1, 118, 1.3 bhīṣmaprabhṛtayo mātrā jagṛhustān sutān saha //
MBh, 1, 133, 1.3 ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat //
MBh, 1, 152, 4.2 evam astviti taṃ prāhur jagṛhuḥ samayaṃ ca tam /
MBh, 1, 190, 13.1 krameṇa cānena narādhipātmajā varastriyāste jagṛhustadā karam /
MBh, 1, 213, 81.2 jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam //
MBh, 1, 218, 30.2 jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā //
MBh, 2, 68, 1.3 ajinānyuttarīyāṇi jagṛhuśca yathākramam //
MBh, 3, 12, 18.1 momuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ /
MBh, 3, 98, 21.2 tataḥ surās te jagṛhuḥ parāsor asthīni tasyātha yathopadeśam //
MBh, 3, 268, 18.2 caturṣvaṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ //
MBh, 4, 22, 9.2 momuhyamānāṃ te tatra jagṛhuḥ kīcakā bhṛśam //
MBh, 7, 16, 22.2 jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca //
MBh, 7, 138, 13.1 te coditāḥ pārthivasattamena tataḥ prahṛṣṭā jagṛhuḥ pradīpān /
MBh, 8, 19, 56.2 jagṛhur bibhiduś caiva citrāṇy ābharaṇāni ca //
MBh, 8, 37, 13.1 apare jagṛhuś caiva keśavasya mahābhujau /
MBh, 8, 37, 13.2 pārtham anye mahārāja rathasthaṃ jagṛhur mudā //
MBh, 9, 44, 17.1 jagṛhuste tadā rājan sarva eva divaukasaḥ /
MBh, 12, 165, 20.2 yatheṣṭaṃ tāni ratnāni jagṛhur brāhmaṇarṣabhāḥ //
MBh, 12, 166, 13.1 tato 'vidūre jagṛhur gautamaṃ rākṣasāstadā /
MBh, 12, 202, 17.1 sarve ca samabhidrutya varāhaṃ jagṛhuḥ samam /
MBh, 14, 85, 3.2 yudhiṣṭhirasya vacanaṃ na ca te jagṛhur hitam //
MBh, 15, 31, 15.1 sarveṣāṃ toyakalaśāñjagṛhuste svayaṃ tadā /
MBh, 17, 1, 19.2 tathaiva sarve jagṛhur valkalāni janādhipa //
Manusmṛti
ManuS, 1, 110.2 sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param //
Rāmāyaṇa
Rām, Bā, 44, 22.1 diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām /
Rām, Bā, 44, 22.2 adites tu sutā vīra jagṛhus tām aninditām //
Rām, Bā, 76, 9.2 kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ //
Rām, Ki, 30, 18.2 jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare //
Rām, Ki, 36, 31.2 auṣadhāni ca divyāni jagṛhur hariyūthapāḥ //
Rām, Su, 16, 11.1 dīpikāḥ kāñcanīḥ kāścij jagṛhustatra yoṣitaḥ /
Rām, Yu, 31, 19.2 jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ //
Rām, Yu, 31, 73.2 jagṛhustaṃ tato ghorāścatvāro rajanīcarāḥ //
Rām, Yu, 42, 7.2 jagṛhuste drumāṃstatra śilāśca hariyūthapāḥ //
Rām, Yu, 45, 22.1 srajaśca vividhākārā jagṛhustvabhimantritāḥ /
Rām, Yu, 46, 5.1 jagṛhuḥ pādapāṃścāpi puṣpitān vānararṣabhāḥ /
Rām, Yu, 48, 32.2 tato bhuśuṇḍīmusalāni sarve rakṣogaṇāste jagṛhur gadāśca //
Rām, Yu, 69, 5.2 śailaśṛṅgān drumāṃścaiva jagṛhur hṛṣṭamānasāḥ //
Rām, Utt, 58, 8.1 te rakṣāṃ jagṛhustāṃ ca munihastāt samāhitāḥ /
Saundarānanda
SaundĀ, 3, 29.2 te 'pi niyamavidhim āmaraṇājjagṛhuśca yuktamanasaśca dadhrire //
Agnipurāṇa
AgniPur, 18, 28.1 pracetasastāṃ jagṛhur dakṣo 'syāṃ ca tato 'bhavat /
Harivaṃśa
HV, 2, 44.1 tataḥ somasya vacanāj jagṛhus te pracetasaḥ /
Kūrmapurāṇa
KūPur, 1, 8, 19.2 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ //
KūPur, 1, 27, 46.1 tatastā jagṛhuḥ sarvā anyonyaṃ krodhamūrchitāḥ /
Liṅgapurāṇa
LiPur, 1, 39, 48.1 tatrāpi jagṛhuḥ sarve cānyonyaṃ krodhamūrchitāḥ /
Matsyapurāṇa
MPur, 23, 7.1 taddiśo jagṛhurdhāma strīrūpeṇa sutecchayā /
MPur, 27, 5.2 vastrāṇi jagṛhustāni yathāsaṃsthānyanekaśaḥ //
MPur, 47, 197.2 vacanaṃ jagṛhustasya cirābhyāse na mohitāḥ //
MPur, 49, 26.3 jagṛhustaṃ bharadvājaṃ marutaḥ kṛpayā sthitāḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 24.2 khyātyādyā jagṛhuḥ kanyā munayo munisattama //
ViPur, 1, 9, 95.2 jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam //
ViPur, 1, 9, 106.1 tatas te jagṛhur daityā dhanvantarikare sthitam /
ViPur, 1, 15, 49.1 taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ /
ViPur, 1, 15, 72.2 tataḥ somasya vacanāj jagṛhus te pracetasaḥ /
ViPur, 3, 4, 18.2 pratiśākhāstu śākhāyāstasyāste jagṛhurmune //
ViPur, 3, 5, 2.1 śiṣyebhyaḥ pradadau tāśca jagṛhuste 'pyanukramāt //
ViPur, 3, 5, 13.2 jagṛhustittirībhūtvā taittirīyāstu te tataḥ //
ViPur, 5, 37, 39.1 kṣīṇaśastrāśca jagṛhuḥ pratyāsannāmathairakām //
ViPur, 5, 38, 20.1 avajñāya vacastasya jagṛhuste tadā dhanam /
Bhāgavatapurāṇa
BhāgPur, 3, 3, 7.2 utthāya sadyo jagṛhuḥ praharṣavrīḍānurāgaprahitāvalokaiḥ //
BhāgPur, 3, 12, 33.3 tāṃ diśo jagṛhur ghorāṃ nīhāraṃ yad vidus tamaḥ //
BhāgPur, 3, 20, 19.2 jagṛhur yakṣarakṣāṃsi rātriṃ kṣuttṛṭsamudbhavām //
BhāgPur, 3, 20, 37.2 pralobhayantīṃ jagṛhur matvā mūḍhadhiyaḥ striyam //
BhāgPur, 3, 20, 41.1 jagṛhus tadvisṛṣṭāṃ tāṃ jṛmbhaṇākhyāṃ tanuṃ prabhoḥ /
BhāgPur, 3, 20, 46.1 te tu taj jagṛhū rūpaṃ tyaktaṃ yat parameṣṭhinā /
BhāgPur, 4, 5, 16.2 apare jagṛhur devān pratyāsannān palāyitān //
BhāgPur, 4, 19, 22.2 tadavadyaṃ hare rūpaṃ jagṛhurjñānadurbalāḥ //
BhāgPur, 8, 7, 46.1 praskannaṃ pibataḥ pāṇeryat kiṃcij jagṛhuḥ sma tat /
BhāgPur, 8, 8, 2.1 tāmagnihotrīmṛṣayo jagṛhurbrahmavādinaḥ /
BhāgPur, 8, 8, 31.2 asurā jagṛhustāṃ vai hareranumatena te //
Bhāratamañjarī
BhāMañj, 1, 1103.2 te samuccitya jagṛhuḥ kṣmāpayogyamupāyanam //
BhāMañj, 1, 1147.1 krameṇa jagṛhuḥ pāṇiṃ kṛṣṇāyāḥ pāṇḍunandanāḥ /
Garuḍapurāṇa
GarPur, 1, 5, 31.1 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ /
Kathāsaritsāgara
KSS, 3, 1, 149.2 saṃbhāvya siddhyudayamātmacikīrṣitasya saṃpādanāya sutarāṃ jagṛhuḥ prayatnam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 53.2 prītāḥ surās tad vibhajya jagṛhuḥ sattvam ātmanaḥ //