Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1156
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gate rāme praśāntātmā rāmo dāśarathir dhanuḥ / (1.1) Par.?
varuṇāyāprameyāya dadau haste sasāyakam // (1.2) Par.?
abhivādya tato rāmo vasiṣṭhapramukhān ṛṣīn / (2.1) Par.?
pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ // (2.2) Par.?
jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī / (3.1) Par.?
ayodhyābhimukhī senā tvayā nāthena pālitā // (3.2) Par.?
rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam / (4.1) Par.?
bāhubhyāṃ sampariṣvajya mūrdhni cāghrāya rāghavam // (4.2) Par.?
gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ / (5.1) Par.?
codayāmāsa tāṃ senāṃ jagāmāśu tataḥ purīm // (5.2) Par.?
patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām / (6.1) Par.?
siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām // (6.2) Par.?
rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ / (7.1) Par.?
sampūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām // (7.2) Par.?
kausalyā ca sumitrā ca kaikeyī ca sumadhyamā / (8.1) Par.?
vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ // (8.2) Par.?
tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm / (9.1) Par.?
kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ // (9.2) Par.?
maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ / (10.1) Par.?
devatāyatanāny āśu sarvās tāḥ pratyapūjayan // (10.2) Par.?
abhivādyābhivādyāṃś ca sarvā rājasutās tadā / (11.1) Par.?
remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ // (11.2) Par.?
kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ / (12.1) Par.?
śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ // (12.2) Par.?
teṣām atiyaśā loke rāmaḥ satyaparākramaḥ / (13.1) Par.?
svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ // (13.2) Par.?
rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn / (14.1) Par.?
manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ // (14.2) Par.?
priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti / (15.1) Par.?
guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata // (15.2) Par.?
tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate / (16.1) Par.?
antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā // (16.2) Par.?
tasya bhūyo viśeṣeṇa maithilī janakātmajā / (17.1) Par.?
devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī // (17.2) Par.?
tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā / (18.1) Par.?
atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ // (18.2) Par.?
Duration=0.06989598274231 secs.