Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Kūrmapurāṇa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Aitareyabrāhmaṇa
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 21.1 athānvārabdhāyāṃ pradakṣiṇam agniṃ pariṣiñcati //
BaudhGS, 1, 4, 12.1 atha tathopaviśyānvārabdhāyām upayamanīr juhoti //
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
BaudhŚS, 4, 1, 3.0 athāmāvāsyena vā haviṣeṣṭvā nakṣatre vā gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti //
BaudhŚS, 18, 8, 11.0 athānvārabdhe yajamāne juhoti siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ //
BaudhŚS, 18, 16, 5.0 athānvārabdhe yajamāne juhoti vyāghro 'yam agnau carati praviṣṭa iti ṣaṭ sruvāhutīḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 24.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvārabdhāyāḥ ṣaḍ ājyāhutīr juhoty agnir etu prathama ity etatprabhṛtibhiḥ //
Gopathabrāhmaṇa
GB, 1, 2, 18, 36.0 so 'gnau praṇīyamāṇe 'śve 'nvārabdhaṃ brahmā yajamānaṃ vācayati yad akrandaḥ prathamaṃ jāyamāna iti pañca //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 2.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvānvārabdhāyāṃ juhuyānmahāvyāhṛtibhir hutvā prājāpatyayā ca //
JaimGS, 1, 11, 5.0 ācāntodake 'nvārabdhe juhuyāt //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 20, 17.0 svayam uccair juhuyājjāyāyām anvārabdhāyām //
JaimGS, 1, 22, 6.0 utthāpya kumāram anvārabdhāyāṃ juhuyād iha dhṛtir ityaṣṭābhiḥ svāhākārāntaiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 47, 8.0 tam antareṇāgnīn nidhāya gārhapatya ājyaṃ vilāpyotpūya caturgṛhītaṃ gṛhītvā gatvāhavanīye samidvaty anvārabdhe juhoti //
Kauśikasūtra
KauśS, 1, 7, 21.0 anvārabdhāyābhimantraṇahomāḥ //
KauśS, 5, 8, 3.0 paścād agneḥ prāṅmukha upaviśyānvārabdhāyai śāntyudakaṃ karoti //
KauśS, 7, 4, 6.0 paścād agneḥ prāṅmukha upaviśyānvārabdhāya śāntyudakaṃ karoti //
KauśS, 7, 4, 12.0 athāsmā anvārabdhāya karoti //
KauśS, 8, 3, 13.1 anvārabdheṣvata ūrdhvaṃ karoti //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 9, 24.1 tasminn anvārabdhaṃ dātāraṃ vācayati //
KauśS, 10, 5, 16.0 anuvākābhyām anvārabdhābhyām upadadhīta //
KauśS, 14, 4, 10.0 abhibhūr yajña ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 5.0 vyādhitaś cet tad aśaktaś cet pitā bhrātā vācāryaputraśiṣyāṇām anyatamo vānvārabdhe kuryāt //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 3.0 tena hāsya darśapūrṇamāsāvanvārabdhau bhavataḥ //
Khādiragṛhyasūtra
KhādGS, 1, 3, 8.1 anvārabdhāyāṃ sruveṇopaghātaṃ mahāvyāhṛtibhir ājyaṃ juhuyāt //
KhādGS, 1, 4, 3.1 prokte nakṣatre 'nvārabdhāyāṃ sruveṇopaghātaṃ juhuyāt ṣaḍbhir lekhāprabhṛtibhiḥ sampātān avanayan mūrdhani vadhvāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 26.0 vided agnir iti cātvāle praharati sphyenānvārabdhe //
KātyŚS, 6, 3, 12.0 samaṃbhūmi kṛtvādbhir upasicya viṣṇoḥ karmāṇīti vācayati yūpam anvārabdham //
KātyŚS, 10, 4, 11.0 apāvṛtadvāre niṣkrāmato graham apidhāya pāṇinā sthālyā vānvārabdhe //
KātyŚS, 15, 6, 11.0 śālādvārye juhoti putre 'nvārabdhe prajāpata iti putrayajamānayor nāma gṛhṇāti pitṛśabdaṃ putre kṛtvā yathāyathaṃ paścāt //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 3.1 anvārabdha āghārāv ājyabhāgau mahāvyāhṛtayaḥ sarvaprāyaścittaṃ prājāpatyaṃ sviṣṭakṛc ca //
PārGS, 2, 1, 6.0 anvārabdha ājyāhutīr hutvā prāśanānte śītāsv apsūṣṇā āsiñcatyuṣṇena vāya udakenehy adite keśānvapeti //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
Taittirīyasaṃhitā
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
Vaitānasūtra
VaitS, 2, 1, 18.1 rathenāgnau praṇīyamāne 'śve 'nvārabdhaṃ vācayati //
Āpastambagṛhyasūtra
ĀpGS, 5, 1.1 prāgghomāt pradakṣiṇam agniṃ kṛtvā yathāsthānam upaviśyānvārabdhāyām uttarā āhutīr juhoti somāya janivide svāhety etaiḥ pratimantram //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe vā riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
ĀpGS, 7, 3.1 śrapayitvābhighārya prācīnam udīcīnaṃ vodvāsya pratiṣṭhitam abhighāryāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākāj juhoti //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 14, 2.0 brāhmaṇān bhojayitvāśiṣo vācayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 10.0 adhyeṣyamāṇo 'dhyāpyair anvārabdha etābhyo devatābhyo hutvā sauviṣṭakṛtaṃ hutvā dadhisaktūn prāśya tato mārjanam //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 5, 4, 2, 9.1 atha pratiparetya gārhapatyamanvārabdhe juhoti /
ŚBM, 13, 2, 7, 1.0 niyukteṣu paśuṣu prokṣaṇīradhvaryurādatte 'śvam prokṣiṣyann anvārabdhe yajamāna ādhvarikaṃ yajuranudrutyāśvamedhikaṃ yajuḥ pratipadyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 4.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhir hutvājyāhutīr juhoti /
ŚāṅkhGS, 1, 12, 11.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhis tisro juhoti //
ŚāṅkhGS, 1, 16, 2.0 tasminn upaveśyānvārabdhāyāṃ patiś catasro juhoti //
ŚāṅkhGS, 1, 22, 3.1 anvārabdhāyāṃ mahāvyāhṛtibhir hutvā //
Kūrmapurāṇa
KūPur, 2, 18, 87.1 anvārabdhena savyena pāṇinā dakṣiṇena tu /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 2-3, 3.0 anvārabdhāyai śāntyudakaṃ karoti //
KauśSDār, 5, 8, 14, 1.0 yābhyāṃ darbhābhyāṃ vaśā anvārabdhā tayoranyataraḥ //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 1-3, 2.0 vaśāyā anvārabdhāyai //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 7.0 uttiṣṭha brahmaṇaspata iti dvābhyāṃ brāhmaṇasya dakṣiṇaṃ bāhum anvārabdhān uttiṣṭhato 'numantrayate //