Occurrences

Drāhyāyaṇaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Brahmabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnākara
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 7.1 dakṣiṇam adhyadhi kumbhyām āsaktāyāṃ śatātṛṇṇāyāṃ surāśeṣeṣv āsicyamāneṣūpatiṣṭheran /
Āpastambaśrautasūtra
ĀpŚS, 19, 26, 5.0 ahorātrāv āsaktaṃ bhavati //
ĀpŚS, 19, 26, 8.0 ahorātrāv āsaktaṃ bhavati //
ĀpŚS, 19, 26, 11.0 ahorātrāv āsaktaṃ bhavati //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 2.2 bandhāya viṣayāsaktaṃ muktyai nirviṣayaṃ smṛtam //
Carakasaṃhitā
Ca, Sū., 26, 93.1 eraṇḍasīsakāsaktaṃ śikhimāṃsaṃ yathaiva hi /
Ca, Sū., 26, 96.1 śramavyavāyavyāyāmasaktasyānilakopanam /
Ca, Śār., 8, 41.12 tadāsthāpanamasyāḥ saha vātamūtrapurīṣair nirharatyaparāmāsaktāṃ vāyor evāpratilomagatvāt /
Mahābhārata
MBh, 1, 96, 50.3 anyāsaktā tviyaṃ kanyā jyeṣṭhā kṣātre mayā jitā /
MBh, 1, 109, 27.6 maithunāsaktacittasya mṛgadvandvasya bhūmipa /
MBh, 1, 116, 30.50 vṛddhādyupāsanāsaktāḥ satyadharmaparāyaṇāḥ /
MBh, 1, 142, 14.1 tau te dadṛśur āsaktau vikarṣantau parasparam /
MBh, 1, 152, 11.2 vismayotphullanayanāstarjanyāsaktanāsikāḥ /
MBh, 1, 176, 29.20 āsaktabhṛṅgaṃ kusumaṃ śaśibimbaṃ jigāya tat /
MBh, 3, 2, 40.2 arthaśreyasi cāsakto na śreyo vindate naraḥ /
MBh, 3, 34, 78.1 śvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā /
MBh, 3, 220, 11.3 āsaktam anyad vṛkṣeṣu tad evaṃ pañcadhāpatat //
MBh, 3, 222, 53.1 tam ahaṃ bhāram āsaktam anādhṛṣyaṃ durātmabhiḥ /
MBh, 5, 50, 55.1 kiṃ punar yo 'ham āsaktastatra tatra sahasradhā /
MBh, 5, 50, 58.2 cakre pradhir ivāsakto nāsya śakyaṃ palāyitum //
MBh, 5, 112, 20.2 śaṅkhe kṣīram ivāsaktaṃ bhavatvetat tathopamam //
MBh, 6, BhaGī 7, 1.2 mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ /
MBh, 6, BhaGī 12, 5.1 kleśo 'dhikatarasteṣāmavyaktāsaktacetasām /
MBh, 7, 9, 8.2 āsaktamanasaṃ dīptaṃ pratidviradaghātinam /
MBh, 7, 117, 61.1 saindhavāsaktadṛṣṭitvānnainaṃ paśyāmi mādhava /
MBh, 7, 164, 2.1 sa tu rukmarathāsakto duḥśāsanaśarārditaḥ /
MBh, 8, 17, 92.1 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ /
MBh, 9, 17, 32.1 vātāyamānaisturagair yugāsaktaisturaṃgamaiḥ /
MBh, 10, 1, 56.2 yasyārthe vairam asmābhir āsaktaṃ pāṇḍavaiḥ saha //
MBh, 12, 38, 47.2 mālyadāmabhir āsaktai rājaveśmābhisaṃvṛtam //
MBh, 12, 82, 29.2 tvayyāsaktā mahābāho lokā lokeśvarāśca ye //
MBh, 12, 121, 4.2 dṛśyate lokam āsaktaṃ sasurāsuramānuṣam //
MBh, 12, 169, 19.2 evam īhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe //
MBh, 12, 169, 20.2 kṣetrāpaṇagṛhāsaktaṃ mṛtyur ādāya gacchati //
MBh, 12, 210, 27.2 antarikṣād anyataraṃ dhāraṇāsaktamānasam //
MBh, 12, 287, 33.1 snehapāśair bahuvidhair āsaktamanaso narāḥ /
MBh, 13, 129, 27.1 na caikatra cirāsakto na caikagrāmagocaraḥ /
MBh, 15, 21, 9.1 kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ skandhāsaktaṃ hastam athodvahantī /
Rāmāyaṇa
Rām, Bā, 4, 27.2 sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva //
Rām, Bā, 61, 18.1 pavitrapāśair āsakto raktamālyānulepanaḥ /
Rām, Ay, 11, 9.2 vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ //
Rām, Ay, 16, 35.2 vasudhāsaktanayano mandam aśrūṇi muñcati //
Rām, Ay, 30, 2.2 mālādāmabhir āsakte sītayā samalaṃkṛte //
Rām, Ay, 82, 14.1 uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā /
Rām, Ay, 93, 22.1 godhāṅgulitrair āsaktaiś citraiḥ kāñcanabhūṣitaiḥ /
Rām, Ay, 96, 17.2 abhyavādayatāsaktaṃ śanai rāmād anantaram //
Rām, Ār, 18, 5.2 salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ //
Rām, Ār, 63, 19.1 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām /
Rām, Ki, 52, 29.1 tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ /
Rām, Su, 8, 40.1 ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā /
Rām, Su, 13, 43.2 uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ //
Rām, Su, 35, 46.1 aham ākāśam āsaktā uparyupari sāgaram /
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Amarakośa
AKośa, 2, 264.2 gṛhāsaktāḥ pakṣimṛgāśchekāste gṛhyakāśca te //
Amaruśataka
AmaruŚ, 1, 65.1 pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 5.1 svedyasaṃśodhyamadyastrīvyāyāmāsaktacintakāḥ /
AHS, Nidānasthāna, 6, 8.2 yad āsakto na jānāti kathaṃ tacchīlayed budhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 179.2 skandhāsaktajaraccarmasthagikāpacanālikān //
BKŚS, 18, 629.1 vismṛtāparavṛttāntas tadāsaktamanastayā /
BKŚS, 19, 182.2 yuṣmadguṇakathāsaktāḥ saṃtatāḥ sādhusaṃpadaḥ //
Daśakumāracarita
DKCar, 2, 5, 35.1 api cāyamasyām āsaktabhāvaḥ //
Harṣacarita
Harṣacarita, 1, 195.1 tasya hi gacchato yadṛcchayā kathamapy aṃśukamiva mārgalatāsu mānasamasmāsu muhūrtamāsaktamāsīt //
Kirātārjunīya
Kir, 8, 16.1 salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam /
Kir, 11, 5.1 āsaktabharanīkāśair aṅgaiḥ parikṛśair api /
Kir, 11, 24.2 āsaktās tāsv amī mūḍhā vāmaśīlā hi jantavaḥ //
Kir, 11, 77.1 āsaktā dhūr iyaṃ rūḍhā jananī dūragā ca me /
Kumārasaṃbhava
KumSaṃ, 6, 8.1 āsaktabāhulatayā sārdham uddhṛtayā bhuvā /
KumSaṃ, 6, 40.1 śikharāsaktameghānāṃ vyajante yatra veśmanām /
Kūrmapurāṇa
KūPur, 1, 2, 17.1 praṇavāsaktamanaso rudrajapyaparāyaṇān /
KūPur, 1, 7, 20.2 īśvarāsaktamanaso na sṛṣṭau dadhire matim //
KūPur, 1, 11, 134.1 susaumyā candravadanā tāṇḍavāsaktamānasā /
KūPur, 1, 11, 322.2 lokamātuḥ paraṃ jñānaṃ yogāsakto 'bhavatpunaḥ //
KūPur, 1, 14, 30.2 nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ //
KūPur, 1, 15, 205.2 nīlakaṇṭhaṃ jaṭāmauliṃ śūlāsaktamahākaram //
KūPur, 1, 19, 68.2 japasvānanyacetasko mayyāsaktamanā nṛpa //
KūPur, 1, 23, 15.2 duryodhano 'gnisaṃkāśaḥ śūlāsaktamahākaraḥ //
KūPur, 1, 24, 53.1 paraśvadhāsaktakaraṃ trinetraṃ nṛsiṃhacarmāvṛtasarvagātram /
KūPur, 1, 32, 7.1 oṅkārāsaktamanaso vedādhyayanatatparāḥ /
KūPur, 1, 46, 22.2 brahmaṇyāsaktamanaso ramante jñānatatparāḥ //
KūPur, 2, 2, 43.1 anye ca yogino viprā aiśvaryāsaktacetasaḥ /
KūPur, 2, 5, 9.1 vasānaṃ carma vaiyāghraṃ śūlāsaktamahākaram /
KūPur, 2, 41, 28.2 jajāpa rudramaniśaṃ maheśāsaktamānasaḥ //
Liṅgapurāṇa
LiPur, 1, 44, 40.2 cāmare cāmarāsaktahastāgraiḥ strīgaṇairyutā //
LiPur, 1, 71, 84.1 janāsaktā babhūvustā vinindya patidevatāḥ /
LiPur, 1, 72, 18.1 cāmarāsaktahastāgrāḥ sarvāḥ strīrūpaśobhitāḥ /
LiPur, 1, 72, 89.2 cāmarāsaktahastāgrā sā hemāṃbujavarṇikā //
LiPur, 1, 82, 98.2 rudrasya tanayo raudraḥ śūlāsaktamahākaraḥ //
LiPur, 1, 92, 63.1 viṣayāsaktacitto'pi tyaktadharmaratirnaraḥ /
LiPur, 1, 102, 26.2 cāmarāsaktahastābhir divyastrībhiś ca saṃvṛtā //
LiPur, 2, 8, 14.1 dhundhumūkaḥ purāsakto bhāryayā saha mohitaḥ /
LiPur, 2, 8, 14.2 tasyāṃ vai sthāpito garbhaḥ kāmāsaktena cetasā //
Matsyapurāṇa
MPur, 119, 27.1 indranīlamahāstambhaṃ marakatāsaktavedikam /
MPur, 149, 5.2 rathenāsaktapādāto rathena ca turaṃgamaḥ //
MPur, 150, 134.2 tamantakamukhāsaktamālokya himavaddyutiḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 67.0 nanu cānyāsaktatve kriyamāṇo japaḥ saṃvatsaraśatenāpi na pratyāhāraṃ karotyapi tu doṣameva tasya janayatīti //
Suśrutasaṃhitā
Su, Sū., 27, 17.1 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayāvagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtāmuddharet //
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 27, 21.1 grāsaśalye tu kaṇṭhāsakte niḥśaṅkam anavabuddhaṃ skandhe muṣṭinābhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Utt., 42, 81.2 śūlāsaktasya lakṣyante tasmācchūlamihocyate //
Tantrākhyāyikā
TAkhy, 1, 178.1 atha te mṛgāḥ sarva evābhimukhāḥ praṇatacittā haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ mṛgarājaṃ vijñāpayāmāsuḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 29.2 govindāsaktacittasya yayur nendriyagocaram //
ViPur, 1, 12, 39.2 nivartayāmy ahaṃ bālaṃ tapasy āsaktamānasam //
ViPur, 1, 15, 13.2 atiṣṭhan mandaradroṇyāṃ viṣayāsaktamānasaḥ //
ViPur, 1, 15, 15.1 tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ /
ViPur, 1, 15, 152.2 babhūva nāntāya purā govindāsaktacetasaḥ //
ViPur, 1, 17, 7.1 pānāsaktaṃ mahātmānaṃ hiraṇyakaśipuṃ tadā /
ViPur, 1, 17, 11.2 pānāsaktasya purataḥ pitur daityapates tadā //
ViPur, 1, 17, 39.1 sa tvāsaktamatiḥ kṛṣṇe daṃśyamāno mahoragaiḥ /
ViPur, 1, 17, 75.1 bālye krīḍanakāsaktā yauvane viṣayonmukhāḥ /
ViPur, 2, 5, 18.1 lāṅgalāsaktahastāgro bibhranmusalam uttamam /
ViPur, 2, 8, 119.2 keśavāsaktamanasaḥ prāptā nirvāṇamuttamam //
ViPur, 4, 10, 28.1 pūrṇaṃ varṣasahasraṃ me viṣayāsaktacetasaḥ /
ViPur, 4, 24, 129.2 ity āsaktadhiyo mṛtyuṃ na paśyanty avidūragam //
ViPur, 5, 14, 1.2 pradoṣārdhe kadācittu rāsāsakte janārdane /
ViPur, 6, 1, 24.2 bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ //
Viṣṇusmṛti
ViSmṛ, 20, 42.1 kṣetrāpaṇagṛhāsaktam anyatra gatamānasam /
Śatakatraya
ŚTr, 3, 37.2 kaṇṭhāśleṣopagūḍhaṃ tad api ca na ciraṃ yat priyābhaḥ praṇītaṃ brahmaṇy āsaktacittā bhavata bhavamayāmbhodhipāraṃ tarītum //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 4.0 madyādiṣu triṣvāsaktaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 28.1 evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ /
BhāgPur, 3, 32, 16.1 ye tv ihāsaktamanasaḥ karmasu śraddhayānvitāḥ /
BhāgPur, 4, 25, 3.1 prācīnabarhiṣaṃ kṣattaḥ karmasvāsaktamānasam /
BhāgPur, 4, 27, 12.1 yukteṣvevaṃ pramattasya kuṭumbāsaktacetasaḥ /
BhāgPur, 10, 4, 35.2 haṃsyanyāsaktavimukhānbhagnacāpānayudhyataḥ //
BhāgPur, 11, 17, 56.1 yas tv āsaktamatir gehe putravittaiṣaṇāturaḥ /
BhāgPur, 11, 21, 24.2 āsaktamanaso martyā ātmano 'narthahetuṣu //
Bhāratamañjarī
BhāMañj, 1, 527.1 jaghāna suratāsaktaṃ mṛgarūpaṃ muniṃ śaraiḥ /
BhāMañj, 1, 599.1 tānphalāvacayāsaktānvṛkṣarūḍhānvṛkodaraḥ /
BhāMañj, 1, 609.1 sa kumāraḥ kumārī ca mṛgayāsaktacetasā /
BhāMañj, 1, 779.2 tadānanāsaktanetrāṃ bhaginīmidamabravīt //
BhāMañj, 1, 920.1 sa rājā mṛgayāsaktaḥ kadācidviharanvane /
BhāMañj, 7, 347.2 lakṣyābhyāsamivāsaktaṃ yenāsau vimukho 'bhavat //
BhāMañj, 13, 961.2 nivāryāsaktakarmasthaḥ prayayau paramāṃ gatim //
BhāMañj, 13, 1135.1 tasyotsṛṣṭakalaṅkasya prasannāsaktacetasaḥ /
BhāMañj, 16, 15.1 gītanṛtyarasāsaktāḥ kalitāḥ kālacakṣuṣā /
Garuḍapurāṇa
GarPur, 1, 11, 28.1 vandanī hṛdayāsaktātsārdhaṃ dakṣiṇatonnatā /
Hitopadeśa
Hitop, 1, 115.11 taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca sakhe kim iti mama kathāvirakto 'nyāsakto bhavān /
Hitop, 2, 90.14 tato ghaṇṭāṃ parityajya vānarāḥ phalāsaktā babhūvuḥ /
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Kathāsaritsāgara
KSS, 2, 4, 6.2 gajabandharasāsaktavatsarājopajīvinaḥ //
KSS, 3, 1, 3.2 prāptavāsavadattas tatsukhāsaktaikamānasaḥ //
KSS, 3, 1, 8.1 strīmadyamṛgayāsakto niścinto hyeṣa tiṣṭhati /
KSS, 3, 3, 57.1 vyājena putri nītā tvamanyāsaktaśca te patiḥ /
KSS, 3, 4, 132.1 ekadā kalahāsaktāndṛṣṭvā tānabhyupāyayau /
KSS, 6, 1, 69.1 iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī /
Narmamālā
KṣNarm, 3, 25.1 raṇḍā skandhadvayāsaktamuktakeśī virājate /
Rasaratnākara
RRĀ, Ras.kh., 6, 1.1 yeṣāṃ rāmā ramaṇakuśalā rāgasaktāḥ pragalbhāḥ kāmāsaktā hariṇanayanāścandrabimbānanāśca /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
Skandapurāṇa
SkPur, 8, 33.1 mṛṣṭakuṇḍalinaṃ caiva śūlāsaktamahākaram /
Ānandakanda
ĀK, 1, 2, 242.2 cañcalā manmathāsaktā vidrumādharaśobhitāḥ //
Āryāsaptaśatī
Āsapt, 2, 119.2 āsaktakṛṣṇacaraṇaḥ śakaṭa iva prakaṭitakṣīraḥ //
Āsapt, 2, 338.1 pathikāsaktā kiṃcin na veda ghanakalam agopitā gopī /
Śukasaptati
Śusa, 1, 2.7 madanavinodastu atīvaviṣayāsaktaḥ kuputraḥ pituḥ śikṣāṃ na śṛṇoti /
Śusa, 5, 6.1 bhoginaḥ kañcukāsaktāḥ krūrāḥ kuṭilagaminaḥ /
Śusa, 7, 1.4 sthagikāsaktacittasya viprasyābhūtpurā yathā //
Śusa, 8, 3.8 tvayā ca mayi gatāyāṃ paścādasmadgṛhaṃ jvālanīyaṃ yathā gṛhakāryāsakto jano māṃ gatāṃ na jānāti /
Śusa, 13, 2.4 vaṇiksutaśca tāṃ narāntarāsaktāṃ na jānāti /
Śusa, 14, 7.4 yadā ca sā tenātmāsaktā jñātā tadā tadīyaśiroveṇī chinnā /
Śusa, 20, 2.5 tadāsaktā ca rātrau prātiveśikādūtikāsāhāyyānnadīṃ tīrtvā tadantikaṃ prāpnoti /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 64.1 pānāsakto dyūtakārī parastrīgamane rataḥ /
Gorakṣaśataka
GorŚ, 1, 5.2 yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani //
Haribhaktivilāsa
HBhVil, 1, 59.2 bahupratigrahāsakta ācāryaḥ śrīkṣayāvahaḥ //
HBhVil, 4, 210.1 aśubhaṃ rūkṣam āsaktaṃ tathā nāṅgulikalpitam /
HBhVil, 5, 385.1 kāmāsakto 'pi yo nityaṃ bhaktibhāvavivarjitaḥ /
HBhVil, 5, 389.1 kāmāsakto 'thavā kruddhaḥ śālagrāmaśilārcanam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 90.2 nādāsaktaṃ tathā cittaṃ viṣayān nahi kāṅkṣate //
Kokilasaṃdeśa
KokSam, 1, 82.1 pārśvādasya pracalitavataḥ pāvanānāharantaḥ kundasvacchān vṛṣapatimukhāsaktaromanthaphenān /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 18.1 vaiśyaṃ śūdraṃ kriyāsaktaṃ vikarmasthaṃ dvijottamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 43.1 kecidbhojanasaktāśca pānāsaktāstathāpare /
SkPur (Rkh), Revākhaṇḍa, 60, 45.3 snānadevārcanāsaktāḥ pañca eva mahābalāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 37.1 āsakto 'sau sadā kālaṃ pāpadharmair nareśvara /
Sātvatatantra
SātT, 7, 42.1 viṣayāsaktacittānāṃ prākṛtānāṃ nṛṇāṃ prabho /