Occurrences

Mahābhārata
Daśakumāracarita
Matsyapurāṇa

Mahābhārata
MBh, 2, 71, 26.1 rāhur agrasad ādityam aparvaṇi viśāṃ pate /
MBh, 6, 3, 11.1 abhīkṣṇaṃ kampate bhūmir arkaṃ rāhustathāgrasat /
MBh, 7, 75, 7.2 āgatān agrasat pārthaḥ saritaḥ sāgaro yathā //
MBh, 7, 75, 8.2 sarveṣāṃ pārthivendrāṇām agrasat tāñ śarottamān //
MBh, 7, 101, 37.2 tathā droṇo 'grasacchūro dhṛṣṭaketuṃ mahāmṛdhe //
MBh, 7, 106, 24.2 sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ //
MBh, 7, 117, 24.2 aprāptān astramāyābhir agrasat sātyakiḥ prabho //
MBh, 7, 150, 56.2 agrasat sūtaputrasya divyānyastrāṇi māyayā //
MBh, 8, 57, 53.2 nadīnadān bhūrijalo mahārṇavo yathā tathā tān samare 'rjuno 'grasat //
MBh, 8, 66, 59.2 tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe //
MBh, 9, 9, 17.2 nakulo 'pyagrasat tāṃ vai carmaṇā laghuvikramaḥ //
MBh, 9, 55, 10.1 rāhuścāgrasad ādityam aparvaṇi viśāṃ pate /
MBh, 10, 6, 11.1 drauṇimuktāñ śarāṃstāṃstu tad bhūtaṃ mahad agrasat /
MBh, 10, 6, 16.2 jvalantīṃ prāhiṇot tasmai bhūtaṃ tām api cāgrasat //
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 12, 1, 43.1 kathaṃ nu tasya saṃgrāme pṛthivī cakram agrasat /
MBh, 12, 135, 13.2 praviśyāntaram anyeṣām agrasat pratipattimān //
MBh, 14, 76, 15.2 rāhur agrasad ādityaṃ yugapat somam eva ca //
Daśakumāracarita
DKCar, 2, 8, 161.0 tadīyaṃ ca sarvasvaṃ svayamevāgrasat //
Matsyapurāṇa
MPur, 153, 33.2 tānsarvānso'grasaddaityaḥ kavalāniva yūthapaḥ //
MPur, 153, 127.1 etasminnantare daityo vivṛtāsyo 'grasatkṣaṇāt /