Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6130
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atraiva cedam avyagraḥ śṛṇvākhyānam anuttamam / (1.2) Par.?
dīrghasūtraṃ samāśritya kāryākāryaviniścaye // (1.3) Par.?
nātigādhe jalasthāye suhṛdaḥ śakulāstrayaḥ / (2.1) Par.?
prabhūtamatsye kaunteya babhūvuḥ sahacāriṇaḥ // (2.2) Par.?
atraikaḥ prāptakālajño dīrghadarśī tathāparaḥ / (3.1) Par.?
dīrghasūtraśca tatraikastrayāṇāṃ jalacāriṇām // (3.2) Par.?
kadācit tajjalasthāyaṃ matsyabandhāḥ samantataḥ / (4.1) Par.?
niḥsrāvayāmāsur atho nimneṣu vividhair mukhaiḥ // (4.2) Par.?
prakṣīyamāṇaṃ taṃ buddhvā jalasthāyaṃ bhayāgame / (5.1) Par.?
abravīd dīrghadarśī tu tāvubhau suhṛdau tadā // (5.2) Par.?
iyam āpat samutpannā sarveṣāṃ salilaukasām / (6.1) Par.?
śīghram anyatra gacchāmaḥ panthā yāvanna duṣyati // (6.2) Par.?
anāgatam anarthaṃ hi sunayair yaḥ prabādhate / (7.1) Par.?
na sa saṃśayam āpnoti rocatāṃ vāṃ vrajāmahe // (7.2) Par.?
dīrghasūtrastu yastatra so 'bravīt samyag ucyate / (8.1) Par.?
na tu kāryā tvarā yāvad iti me niścitā matiḥ // (8.2) Par.?
atha saṃpratipattijñaḥ prābravīd dīrghadarśinam / (9.1) Par.?
prāpte kāle na me kiṃcinnyāyataḥ parihāsyate // (9.2) Par.?
evam ukto nirākrāmad dīrghadarśī mahāmatiḥ / (10.1) Par.?
jagāma srotasaikena gambhīrasalilāśayam // (10.2) Par.?
tataḥ prasrutatoyaṃ taṃ samīkṣya salilāśayam / (11.1) Par.?
babandhur vividhair yogair matsyānmatsyopajīvinaḥ // (11.2) Par.?
viloḍyamāne tasmiṃstu srutatoye jalāśaye / (12.1) Par.?
agacchad grahaṇaṃ tatra dīrghasūtraḥ sahāparaiḥ // (12.2) Par.?
uddānaṃ kriyamāṇaṃ ca matsyānāṃ vīkṣya rajjubhiḥ / (13.1) Par.?
praviśyāntaram anyeṣām agrasat pratipattimān // (13.2) Par.?
grastam eva tad uddānaṃ gṛhītvāsta tathaiva saḥ / (14.1) Par.?
sarvān eva tu tāṃstatra te vidur grathitā iti // (14.2) Par.?
tataḥ prakṣālyamāneṣu matsyeṣu vimale jale / (15.1) Par.?
tyaktvā rajjuṃ vimukto 'bhūcchīghraṃ saṃpratipattimān // (15.2) Par.?
dīrghasūtrastu mandātmā hīnabuddhir acetanaḥ / (16.1) Par.?
maraṇaṃ prāptavānmūḍho yathaivopahatendriyaḥ // (16.2) Par.?
evaṃ prāptatamaṃ kālaṃ yo mohānnāvabudhyate / (17.1) Par.?
sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ // (17.2) Par.?
ādau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān / (18.1) Par.?
sa saṃśayam avāpnoti yathā saṃpratipattimān // (18.2) Par.?
anāgatavidhānaṃ tu yo naraḥ kurute kṣamam / (19.1) Par.?
śreyaḥ prāpnoti so 'tyarthaṃ dīrghadarśī yathā hyasau // (19.2) Par.?
kalāḥ kāṣṭhā muhūrtāśca dinā nāḍyaḥ kṣaṇā lavāḥ / (20.1) Par.?
pakṣā māsāśca ṛtavastulyāḥ saṃvatsarāṇi ca // (20.2) Par.?
pṛthivī deśa ityuktaḥ kālaḥ sa ca na dṛśyate / (21.1) Par.?
abhipretārthasiddhyarthaṃ nyāyato yacca tat tathā // (21.2) Par.?
etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ / (22.1) Par.?
pradhānāviti nirdiṣṭau kāmeśābhimatau nṛṇām // (22.2) Par.?
parīkṣyakārī yuktastu samyak samupapādayet / (23.1) Par.?
deśakālāvabhipretau tābhyāṃ phalam avāpnuyāt // (23.2) Par.?
Duration=0.091871023178101 secs.