Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna

Mahābhārata
MBh, 1, 205, 26.3 sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi //
MBh, 1, 225, 17.2 anujānāmi vāṃ vīrau carataṃ yatra vāñchitam //
MBh, 2, 61, 79.3 anujānāmi te putraṃ jīvatveṣa śataṃ samāḥ //
MBh, 3, 275, 35.3 anujānāmi rājyaṃ ca praśādhi puruṣottama //
MBh, 5, 128, 29.2 ahaṃ tu sarvān samayān anujānāmi bhārata //
MBh, 6, 41, 49.2 anujānāmi yudhyasva vijayaṃ samavāpnuhi //
MBh, 6, 41, 75.2 anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi //
MBh, 6, 103, 66.3 anujānāmi vaḥ pārthāḥ praharadhvaṃ yathāsukham //
MBh, 6, 117, 29.3 anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā //
MBh, 6, 117, 31.1 ahaṃ tvām anujānāmi yad icchasi tad āpnuhi /
MBh, 8, 50, 27.1 ahaṃ tvām anujānāmi jahi karṇaṃ dhanaṃjaya /
MBh, 13, 153, 44.2 anujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva /
MBh, 14, 70, 15.2 anujānāmi rājaṃstvāṃ kriyatāṃ yad anantaram /
Rāmāyaṇa
Rām, Ay, 18, 21.2 tvāṃ nāham anujānāmi na gantavyam ito vanam //
Rām, Ay, 33, 4.2 sarvāṇy evānujānāmi cīrāṇy evānayantu me //
Rām, Ay, 37, 8.2 anujānāmi tat sarvam asmiṃl loke paratra ca //
Rām, Ay, 44, 19.2 sarvaṃ tad anujānāmi na hi varte pratigrahe //
Rām, Ay, 111, 10.1 gamyatām anujānāmi rāmasyānucarī bhava /
Rām, Ār, 70, 25.2 anujānāmi gaccheti prahṛṣṭavadano 'bravīt //
Rām, Yu, 115, 49.2 vaha vaiśravaṇaṃ devam anujānāmi gamyatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 16.2 viśantaṃ nānujānāmi kiṃ punaḥ saumyam īdṛśam //
Divyāvadāna
Divyāv, 1, 474.0 bhagavānāha tasmādanujānāmi //
Divyāv, 6, 96.0 anujānāmi gṛhapate prajñāpayitavyam //
Divyāv, 7, 83.0 bhagavānāha tasmādanujānāmi piṇḍopadhānaṃ dhārayitavyamiti //