Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Tantrākhyāyikā
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Kokilasaṃdeśa
Rasārṇavakalpa

Aṣṭasāhasrikā
ASāh, 11, 8.5 tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam sakṛdāgāmiphalamanāgāmiphalam ihaivārhattvaṃ prāptavyam /
ASāh, 11, 8.5 tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam sakṛdāgāmiphalamanāgāmiphalam ihaivārhattvaṃ prāptavyam /
Mahābhārata
MBh, 3, 62, 13.1 prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnam asaṃśayam /
MBh, 3, 156, 13.2 kiṃ cāsya sukṛte 'smābhiḥ prāptavyam iti śobhanam //
MBh, 4, 47, 10.1 prāpte tu kāle prāptavyaṃ notsṛjeyur nararṣabhāḥ /
MBh, 12, 28, 16.2 prāptavyam avaśaiḥ sarvaṃ parihāro na vidyate //
MBh, 12, 219, 10.1 yathā yathāsya prāptavyaṃ prāpnotyeva tathā tathā /
MBh, 12, 219, 22.2 prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca //
MBh, 13, 1, 14.3 ko hyātmānaṃ guruṃ kuryāt prāptavye sati cintayan //
MBh, 15, 22, 25.2 prāptavyā rājadharmāśca tadeyaṃ te kuto matiḥ //
Rāmāyaṇa
Rām, Ay, 26, 8.1 ādeśo vanavāsasya prāptavyaḥ sa mayā kila /
Rām, Ay, 97, 20.1 tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam /
Rām, Ār, 56, 17.2 kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam //
Rām, Yu, 72, 9.2 prāptavyā yadi te sītā hantavyāśca niśācarāḥ //
Rām, Yu, 101, 32.1 prāptavyaṃ tu daśāyogānmayaitad iti niścitam /
Divyāvadāna
Divyāv, 13, 44.1 sa muhurmuhuranarthaśravaṇadṛḍhīkṛtacittasaṃtatiḥ kathayati bhoḥ puruṣa prāptavyametat //
Matsyapurāṇa
MPur, 47, 213.1 avaśyaṃ bhāvino hy arthāḥ prāptavyā mayi jāgrati /
MPur, 52, 26.2 vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke //
MPur, 161, 22.1 avaśyaṃ tridaśāstena prāptavyaṃ tapasaḥ phalam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 18, 3.0 gacched ityavamānaparibhavaparivādāḥ prāptavyā ityarthaḥ //
PABh zu PāśupSūtra, 3, 18, 5.0 āha kiyantaṃ kālaṃ paribhavādayaḥ prāptavyāḥ //
PABh zu PāśupSūtra, 3, 19, 2.0 bhūya ityanekaśo'vamānādayaḥ prāptavyāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 120.0 atha kimetairupāyaiḥ pañcalābhā eva prāptavyā iti na kiṃ tarhi malāśca pañca kṣapaṇīyāḥ //
Tantrākhyāyikā
TAkhy, 2, 275.2 prāptavyāny eva cāpnoti duḥkhāni ca sukhāni ca //
Viṣṇupurāṇa
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
Garuḍapurāṇa
GarPur, 1, 113, 32.1 prāptavyamarthaṃ labhate manuṣyo devo 'pi taṃ vārayituṃ na śaktaḥ /
GarPur, 1, 113, 50.2 prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca //
Hitopadeśa
Hitop, 1, 73.10 yataḥ etasya utkṛtyamānasya māṃsāsṛgliptāni asthīni mayā avaśyaṃ prāptavyāni /
Hitop, 1, 98.1 etair guṇair upeto bhavadanyo mayā kaḥ suhṛt prāptavyaḥ /
Kokilasaṃdeśa
KokSam, 1, 42.1 prāptavyaste yadi kṛtamaho vāṅmayītīravāsī devo dakṣādhvaravimathanoḍḍāmaraś candracūḍaḥ /
Rasārṇavakalpa
RAK, 1, 74.2 virājamānaṃ dṛḍhakūpikāgraṃ prāptavyametad guṭikāśu bhāgyaiḥ //