Occurrences

Atharvaveda (Paippalāda)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Pañcārthabhāṣya
Suśrutasaṃhitā
Hitopadeśa
Mātṛkābhedatantra
Āyurvedadīpikā

Atharvaveda (Paippalāda)
AVP, 1, 42, 2.2 hanūbhyāṃ stenān maghavan tāṃs tvaṃ khāda sukhāditān //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 13.2 hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 78.2 hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditān //
Carakasaṃhitā
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 5.3 evamidaṃ śarīramaśitapītalīḍhakhāditaprabhavam /
Ca, Sū., 28, 5.4 aśitapītalīḍhakhāditaprabhavāścāsmiñśarīre vyādhayo bhavanti /
Ca, Sū., 28, 23.1 vividhād aśitāt pītād ahitāllīḍhakhāditāt /
Ca, Vim., 2, 15.1 aśitaṃ khāditaṃ pītaṃ līḍhaṃ ca kva vipacyate /
Ca, Vim., 2, 17.2 aśitaṃ khāditaṃ pītaṃ līḍhaṃ cātra vipacyate //
Mahābhārata
MBh, 1, 41, 6.2 durbalaṃ khāditair mūlair ākhunā bilavāsinā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 134.1 kuto 'sya guṇagandho 'pi yena lajjaiva khāditā /
BKŚS, 27, 103.1 mriyasva dharṣiṇīputra pretakhāditamātṛka /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 12, 4.0 purīṣaṃ nāma yad etat pītakhāditāvalīḍhānām āhāraviśeṣāṇām ādhyātmikena agninā paripakvam apānena skhalati tat purīṣam //
Suśrutasaṃhitā
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Śār., 4, 19.2 aśitaṃ khāditaṃ pītaṃ līḍhaṃ koṣṭhagataṃ nṛṇām /
Hitopadeśa
Hitop, 1, 22.1 iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca /
Hitop, 1, 70.3 atha yeṣām apatyāni khāditāni taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā /
Hitop, 1, 70.5 paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ /
Hitop, 2, 90.8 tato nagarajanaiḥ sa manuṣyaḥ khādito dṛṣṭaḥ pratikṣaṇaṃ ghaṇṭāravaś ca śrūyate /
Hitop, 2, 90.25 saṃjīvako brūte katham etāvan māṃsaṃ tābhyāṃ khāditam /
Hitop, 2, 90.26 rājāha khāditaṃ vyayitam avadhīritaṃ ca /
Hitop, 2, 121.4 tayoś cāpatyāni tatkoṭarāvasthitena kṛṣṇasarpeṇa khāditāni /
Hitop, 4, 12.12 paścāt tadvṛkṣam āruhya bakaśāvakāḥ khāditāḥ /
Hitop, 4, 99.10 atha nirmaṇḍūkaṃ saro vilokya maṇḍūkanātho 'pi tena khāditaḥ /
Hitop, 4, 103.6 tataḥ sa vipras tathāvidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān /
Mātṛkābhedatantra
MBhT, 3, 14.1 tadā cānena manunā tatkṣaṇāt khāditaṃ mayā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //