Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Devīmāhātmya
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 116, 22.23 sasmitena tu vaktreṇa gadantam iva bhāratīm /
MBh, 2, 46, 32.1 pralambhaṃ ca śṛṇuṣvānyaṃ gadato me narādhipa /
MBh, 2, 48, 1.2 dāyaṃ tu tasmai vividhaṃ śṛṇu me gadato 'nagha /
MBh, 3, 85, 2.2 diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa //
MBh, 3, 109, 6.3 tad ekāgramanā rājan nibodha gadato mama //
MBh, 3, 196, 14.3 tattvena bharataśreṣṭha gadatas tan nibodha me //
MBh, 3, 203, 3.3 eṣāṃ guṇān pṛthaktvena nibodha gadato mama //
MBh, 3, 256, 10.2 jīvituṃ cecchase mūḍha hetuṃ me gadataḥ śṛṇu //
MBh, 3, 277, 34.2 tathā tvam api kalyāṇi gadato me vacaḥ śṛṇu //
MBh, 6, 10, 9.2 śṛṇu me gadato rājan yanmāṃ tvaṃ paripṛcchasi //
MBh, 6, 10, 37.1 ata ūrdhvaṃ janapadānnibodha gadato mama /
MBh, 7, 86, 3.1 śrutaṃ te gadato vākyaṃ sarvam etanmayācyuta /
MBh, 7, 100, 26.3 ekasya ca bahūnāṃ ca śṛṇuṣva gadato 'dbhutam //
MBh, 7, 133, 53.3 atrāpi śṛṇu me vākyaṃ yathāvad gadato dvija //
MBh, 12, 1, 40.2 sabhāyāṃ gadato dyūte duryodhanahitaiṣiṇaḥ //
MBh, 12, 57, 2.2 tam ihaikamanā rājan gadatastvaṃ nibodha me //
MBh, 12, 141, 9.2 śṛṇuṣvāvahito rājan gadato me mahābhuja //
MBh, 12, 161, 41.3 iha tvavaśyaṃ gadato mamāpi vākyaṃ nibodhadhvam ananyabhāvāḥ //
MBh, 12, 296, 39.1 avāptam etaddhi purā sanātanāddhiraṇyagarbhād gadato narādhipa /
MBh, 13, 14, 4.2 ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatastava //
MBh, 13, 62, 4.3 yad uktavān asau tanme gadataḥ śṛṇu bhārata //
MBh, 13, 66, 3.3 gadatastanmamādyeha śṛṇu satyaparākrama /
MBh, 13, 81, 26.2 māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama //
MBh, 13, 83, 38.2 gadato mama viprarṣe sarvaśastrabhṛtāṃ vara //
MBh, 13, 84, 29.2 yat tacchṛṇu mahābāho gadato mama sarvaśaḥ //
MBh, 14, 16, 13.2 śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvam eva me //
MBh, 14, 16, 17.2 śṛṇuṣvāvahito bhūtvā gadato mama mādhava //
MBh, 14, 25, 2.2 śṛṇu me gadato bhadre rahasyam idam uttamam //
MBh, 14, 35, 29.1 gadatastaṃ mamādyeha panthānaṃ durvidaṃ param /
MBh, 14, 52, 4.2 bahūnyadbhutarūpāṇi tāni me gadataḥ śṛṇu //
MBh, 14, 59, 7.1 prādhānyatastu gadataḥ samāsenaiva me śṛṇu /
MBh, 14, 94, 7.3 gadataḥ śṛṇu me rājan yathāvad iha bhārata //
MBh, 15, 27, 3.1 asti kācid vivakṣā tu mama tāṃ gadataḥ śṛṇu /
Rāmāyaṇa
Rām, Yu, 10, 6.2 pāśahastānnarān dṛṣṭvā śṛṇu tān gadato mama //
Harivaṃśa
HV, 7, 24.1 atha putrān imāṃs tasya nibodha gadato mama /
Kūrmapurāṇa
KūPur, 1, 7, 30.2 sthānābhimāninaḥ sarvān gadatastān nibodhata //
KūPur, 2, 12, 3.2 samāhitadhiyo yūyaṃ śṛṇudhvaṃ gadato mama //
KūPur, 2, 18, 2.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ gadato mama /
KūPur, 2, 44, 1.3 prākṛtaṃ hi samāsena śṛṇudhvaṃ gadato mama //
Liṅgapurāṇa
LiPur, 1, 37, 14.1 purā mahendradāyādād gadataścāsya pūrvajāt /
LiPur, 1, 68, 1.3 saṃkṣepeṇānupūrvyācca gadato me nibodhata //
LiPur, 1, 70, 182.1 devānṛṣīṃś ca mahato gadatastān nibodhata /
Matsyapurāṇa
MPur, 21, 27.2 gadantaṃ vipram āyāntaṃ taṃ vṛddhaṃ saṃdadarśa ha //
MPur, 43, 5.3 vistareṇānupūrvyā ca gadato me nibodhata //
Viṣṇupurāṇa
ViPur, 2, 2, 4.2 maitreya śrūyatām etat saṃkṣepād gadato mama /
ViPur, 2, 14, 21.2 paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mama //
ViPur, 3, 9, 24.2 tasya svarūpaṃ gadato mama śrotuṃ nṛpārhasi //
ViPur, 3, 17, 8.1 mayāpi tasya gadataḥ śrutametanmahātmanaḥ /
ViPur, 5, 34, 3.2 gadato mama viprarṣe śrūyatāmidamādarāt /
ViPur, 6, 2, 1.3 tacchrūyatāṃ mahābhāga gadato mama tattvataḥ //
ViPur, 6, 3, 13.1 tasya svarūpam atyugraṃ maitreya gadato mama /
ViPur, 6, 5, 63.2 tad etacchrūyatām atra saṃbandhe gadato mama //
ViPur, 6, 7, 27.2 yogasvarūpaṃ khāṇḍikya śrūyatāṃ gadato mama /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 31.1 evaṃvidhā gadantīnāṃ sa giraḥ purayoṣitām /
BhāgPur, 3, 6, 11.2 nirabhidyanta devānāṃ tāni me gadataḥ śṛṇu //
BhāgPur, 4, 1, 10.2 tatsambandhi śrutaprāyaṃ bhavatā gadato mama //
BhāgPur, 4, 25, 9.2 purañjanasya caritaṃ nibodha gadato mama //
Garuḍapurāṇa
GarPur, 1, 34, 1.3 śṛṇvato nāsti tṛptirme gadatastava pūjanam //
Devīmāhātmya
Devīmāhātmya, 1, 1.3 niśāmaya tadutpattiṃ vistarād gadato mama //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 120, 22.2 tatsarvaṃ tu śṛṇuṣvādya mamaiva gadato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 229, 3.2 devadevasya gadataḥ sāmprataṃ kathitā tava //
Sātvatatantra
SātT, 1, 43.1 eṣām aṃśāvatārān me nibodha gadato mama /
SātT, 9, 23.2 mallīlāṃ gadato bhaviṣyati bhavatsarve janā vaiṣṇavāḥ /