Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6290
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasiṣṭha uvāca / (1.1) Par.?
aprabuddham athāvyaktam imaṃ guṇavidhiṃ śṛṇu / (1.2) Par.?
guṇān dhārayate hyeṣā sṛjatyākṣipate tathā // (1.3) Par.?
ajasraṃ tviha krīḍārthaṃ vikurvantī narādhipa / (2.1) Par.?
ātmānaṃ bahudhā kṛtvā tānyeva ca vicakṣate // (2.2) Par.?
etad evaṃ vikurvāṇāṃ budhyamāno na budhyate / (3.1) Par.?
avyaktabodhanāccaiva budhyamānaṃ vadantyapi // (3.2) Par.?
na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam / (4.1) Par.?
kadācit tveva khalvetad āhur apratibuddhakam // (4.2) Par.?
budhyate yadi vāvyaktam etad vai pañcaviṃśakam / (5.1) Par.?
budhyamāno bhavatyeṣa saṅgātmaka iti śrutiḥ // (5.2) Par.?
anenāpratibuddheti vadantyavyaktam acyutam / (6.1) Par.?
avyaktabodhanāccaiva budhyamānaṃ vadantyuta // (6.2) Par.?
pañcaviṃśaṃ mahātmānaṃ na cāsāvapi budhyate / (7.1) Par.?
ṣaḍviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam // (7.2) Par.?
satataṃ pañcaviṃśaṃ ca caturviṃśaṃ ca budhyate / (8.1) Par.?
dṛśyādṛśye hyanugatam ubhāveva mahādyutī // (8.2) Par.?
avyaktaṃ na tu tad brahma budhyate tāta kevalam / (9.1) Par.?
kevalaṃ pañcaviṃśaṃ ca caturviṃśaṃ na paśyati // (9.2) Par.?
budhyamāno yadātmānam anyo 'ham iti manyate / (10.1) Par.?
tadā prakṛtimān eṣa bhavatyavyaktalocanaḥ // (10.2) Par.?
budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yadā / (11.1) Par.?
ṣaḍviṃśo rājaśārdūla tadā buddhatvam āvrajet // (11.2) Par.?
tatastyajati so 'vyaktaṃ sargapralayadharmiṇam / (12.1) Par.?
nirguṇaḥ prakṛtiṃ veda guṇayuktām acetanām // (12.2) Par.?
tataḥ kevaladharmāsau bhavatyavyaktadarśanāt / (13.1) Par.?
kevalena samāgamya vimukto 'tmānam āpnuyāt // (13.2) Par.?
etat tat tattvam ityāhur nistattvam ajarāmaram / (14.1) Par.?
tattvasaṃśrayaṇād etat tattvavanna ca mānada / (14.2) Par.?
pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ // (14.3) Par.?
na caiṣa tattvavāṃstāta nistattvastveṣa buddhimān / (15.1) Par.?
eṣa muñcati tattvaṃ hi kṣipraṃ buddhasya lakṣaṇam // (15.2) Par.?
ṣaḍviṃśo 'ham iti prājño gṛhyamāṇo 'jarāmaraḥ / (16.1) Par.?
kevalena balenaiva samatāṃ yātyasaṃśayam // (16.2) Par.?
ṣaḍviṃśena prabuddhena budhyamāno 'pyabuddhimān / (17.1) Par.?
etannānātvam ityuktaṃ sāṃkhyaśrutinidarśanāt // (17.2) Par.?
cetanena sametasya pañcaviṃśatikasya ca / (18.1) Par.?
ekatvaṃ vai bhavatyasya yadā buddhyā na budhyate // (18.2) Par.?
budhyamāno 'prabuddhena samatāṃ yāti maithila / (19.1) Par.?
saṅgadharmā bhavatyeṣa niḥsaṅgātmā narādhipa // (19.2) Par.?
niḥsaṅgātmānam āsādya ṣaḍviṃśakam ajaṃ viduḥ / (20.1) Par.?
vibhustyajati cāvyaktaṃ yadā tvetad vibudhyate / (20.2) Par.?
caturviṃśam agādhaṃ ca ṣaḍviṃśasya prabodhanāt // (20.3) Par.?
eṣa hyapratibuddhaśca budhyamānaśca te 'nagha / (21.1) Par.?
prokto buddhaśca tattvena yathāśrutinidarśanāt / (21.2) Par.?
nānātvaikatvam etāvad draṣṭavyaṃ śāstradṛṣṭibhiḥ // (21.3) Par.?
maśakodumbare yadvad anyatvaṃ tadvad etayoḥ / (22.1) Par.?
matsyo 'mbhasi yathā tadvad anyatvam upalabhyate // (22.2) Par.?
evam evāvagantavyaṃ nānātvaikatvam etayoḥ / (23.1) Par.?
etad vimokṣa ityuktam avyaktajñānasaṃhitam // (23.2) Par.?
pañcaviṃśatikasyāsya yo 'yaṃ deheṣu vartate / (24.1) Par.?
eṣa mokṣayitavyeti prāhur avyaktagocarāt // (24.2) Par.?
so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ / (25.1) Par.?
pareṇa paradharmā ca bhavatyeṣa sametya vai // (25.2) Par.?
viśuddhadharmā śuddhena buddhena ca sa buddhimān / (26.1) Par.?
vimuktadharmā muktena sametya puruṣarṣabha // (26.2) Par.?
niyogadharmiṇā caiva niyogātmā bhavatyapi / (27.1) Par.?
vimokṣiṇā vimokṣaśca sametyeha tathā bhavet // (27.2) Par.?
śucikarmā śuciścaiva bhavatyamitadīptimān / (28.1) Par.?
vimalātmā ca bhavati sametya vimalātmanā // (28.2) Par.?
kevalātmā tathā caiva kevalena sametya vai / (29.1) Par.?
svatantraśca svatantreṇa svatantratvam avāpnute // (29.2) Par.?
etāvad etat kathitaṃ mayā te tathyaṃ mahārāja yathārthatattvam / (30.1) Par.?
amatsaratvaṃ pratigṛhya cārthaṃ sanātanaṃ brahma viśuddham ādyam // (30.2) Par.?
na vedaniṣṭhasya janasya rājan pradeyam etat paramaṃ tvayā bhavet / (31.1) Par.?
vivitsamānāya vibodhakārakaṃ prabodhahetoḥ praṇatasya śāsanam // (31.2) Par.?
na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye / (32.1) Par.?
na paṇḍitajñānaparopatāpine deyaṃ tvayedaṃ vinibodha yādṛśe // (32.2) Par.?
śraddhānvitāyātha guṇānvitāya parāpavādād viratāya nityam / (33.1) Par.?
viśuddhayogāya budhāya caiva kriyāvate 'tha kṣamiṇe hitāya // (33.2) Par.?
viviktaśīlāya vidhipriyāya vivādahīnāya bahuśrutāya / (34.1) Par.?
vijānate caiva na cāhitakṣame dame ca śaktāya śame ca dehinām // (34.2) Par.?
etair guṇair hīnatame na deyam etat paraṃ brahma viśuddham āhuḥ / (35.1) Par.?
na śreyasā yokṣyati tādṛśe kṛtaṃ dharmapravaktāram apātradānāt // (35.2) Par.?
pṛthvīm imāṃ yadyapi ratnapūrṇāṃ dadyānnadeyaṃ tvidam avratāya / (36.1) Par.?
jitendriyāyaitad asaṃśayaṃ te bhavet pradeyaṃ paramaṃ narendra // (36.2) Par.?
karāla mā te bhayam astu kiṃcid etacchrutaṃ brahma paraṃ tvayādya / (37.1) Par.?
yathāvad uktaṃ paramaṃ pavitraṃ niḥśokam atyantam anādimadhyam // (37.2) Par.?
agādhajanmāmaraṇaṃ ca rājan nirāmayaṃ vītabhayaṃ śivaṃ ca / (38.1) Par.?
samīkṣya mohaṃ tyaja cādya sarvaṃ jñānasya tattvārtham idaṃ viditvā // (38.2) Par.?
avāptam etaddhi purā sanātanāddhiraṇyagarbhād gadato narādhipa / (39.1) Par.?
prasādya yatnena tam ugratejasaṃ sanātanaṃ brahma yathādya vai tvayā // (39.2) Par.?
pṛṣṭastvayā cāsmi yathā narendra tathā mayedaṃ tvayi coktam adya / (40.1) Par.?
tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam // (40.2) Par.?
bhīṣma uvāca / (41.1) Par.?
etad uktaṃ paraṃ brahma yasmānnāvartate punaḥ / (41.2) Par.?
pañcaviṃśo mahārāja paramarṣinidarśanāt // (41.3) Par.?
punarāvṛttim āpnoti paraṃ jñānam avāpya ca / (42.1) Par.?
nāvabudhyati tattvena budhyamāno 'jarāmaraḥ // (42.2) Par.?
etanniḥśreyasakaraṃ jñānānāṃ te paraṃ mayā / (43.1) Par.?
kathitaṃ tattvatastāta śrutvā devarṣito nṛpa // (43.2) Par.?
hiraṇyagarbhād ṛṣiṇā vasiṣṭhena mahātmanā / (44.1) Par.?
vasiṣṭhād ṛṣiśārdūlānnārado 'vāptavān idam // (44.2) Par.?
nāradād viditaṃ mahyam etad brahma sanātanam / (45.1) Par.?
mā śucaḥ kauravendra tvaṃ śrutvaitat paramaṃ padam // (45.2) Par.?
yena kṣarākṣare vitte na bhayaṃ tasya vidyate / (46.1) Par.?
vidyate tu bhayaṃ tasya yo naitad vetti pārthiva // (46.2) Par.?
avijñānācca mūḍhātmā punaḥ punar upadravan / (47.1) Par.?
pretya jātisahasrāṇi maraṇāntānyupāśnute // (47.2) Par.?
devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute / (48.1) Par.?
yadi śudhyati kālena tasmād ajñānasāgarāt // (48.2) Par.?
ajñānasāgaro ghoro hyavyakto 'gādha ucyate / (49.1) Par.?
ahanyahani majjanti yatra bhūtāni bhārata // (49.2) Par.?
yasmād agādhād avyaktād uttīrṇastvaṃ sanātanāt / (50.1) Par.?
tasmāt tvaṃ virajāścaiva vitamaskaśca pārthiva // (50.2) Par.?
Duration=0.18330812454224 secs.