Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Pañcārthabhāṣya
Hitopadeśa

Arthaśāstra
ArthaŚ, 1, 13, 12.1 tasmād rājāno nāvamantavyāḥ //
Mahābhārata
MBh, 1, 179, 13.1 brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran /
MBh, 3, 23, 23.1 na śatrur avamantavyo durbalo 'pi balīyasā /
MBh, 3, 33, 55.1 na caivātmāvamantavyaḥ puruṣeṇa kadācana /
MBh, 3, 133, 7.2 na bāla ityavamantavyam āhur bālo 'pyagnir dahati spṛśyamānaḥ //
MBh, 3, 154, 12.1 na ca rājāvamantavyo rakṣasā jātvanāgasi /
MBh, 5, 133, 22.2 putrātmā nāvamantavyaḥ pūrvābhir asamṛddhibhiḥ /
MBh, 12, 68, 40.1 na hi jātvavamantavyo manuṣya iti bhūmipaḥ /
MBh, 13, 2, 45.2 nātithiste 'vamantavyaḥ pramāṇaṃ yadyahaṃ tava //
Manusmṛti
ManuS, 2, 225.2 nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ //
ManuS, 7, 8.1 bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ /
Rāmāyaṇa
Rām, Ay, 34, 21.1 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama /
Rām, Ār, 68, 14.1 na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 146.1 bālo 'pi nāvamantavyo jāmāteti bhavādṛśaḥ /
Liṅgapurāṇa
LiPur, 1, 29, 47.2 tvayā vai nāvamantavyā gṛhe hyatithayaḥ sadā //
LiPur, 1, 35, 6.2 īśvaro 'haṃ na saṃdeho nāvamantavya eva ca //
LiPur, 1, 35, 8.1 nāvamantavya eveha pūjanīyaś ca sarvathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 231.2 tasmād vai nāvamantavya ācāryaḥ śreya icchatā //
Hitopadeśa
Hitop, 2, 82.2 bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ /