Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 1, 14.1 tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 11, 5.6 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 12, 6.5 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 13, 8.16 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 14, 6.6 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 15, 6.6 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 16, 7.6 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 17, 17.4 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 18, 6.5 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 19, 7.5 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 20, 13.4 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 21, 5.4 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
Aṣṭasāhasrikā
ASāh, 3, 31.6 prasannacittena bodhāya cittamutpādya satkṛtya adhyāśayena śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā parebhyaś ca vistareṇa saṃprakāśayitavyā arthato vivaritavyā manasānvavekṣitavyā yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta /
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
ASāh, 7, 8.3 prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ śrotramavadadhāti satkṛtya śṛṇoti kathāṃ nopacchinatti /
Buddhacarita
BCar, 10, 5.1 kaścittamānarca janaḥ karābhyāṃ satkṛtya kaścicchirasā vavande /
Lalitavistara
LalVis, 7, 69.4 tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt //
Mahābhārata
MBh, 1, 2, 224.1 sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ /
MBh, 1, 68, 2.14 dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ //
MBh, 1, 100, 24.2 saṃviveśābhyanujñātā satkṛtyopacacāra ha /
MBh, 1, 119, 43.45 satkṛtya bhrātṛvat tatra vācā cāmṛtakalpayā /
MBh, 1, 128, 14.3 satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat //
MBh, 1, 129, 7.4 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati //
MBh, 1, 130, 1.29 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati /
MBh, 1, 134, 5.1 satkṛtāste tu pauraiśca paurān satkṛtya cānaghāḥ /
MBh, 1, 151, 25.68 yājopayājau satkṛtya yācitau tu mayānaghāḥ /
MBh, 1, 152, 19.10 iti satkṛtya taṃ paurāḥ parivavruḥ samantataḥ /
MBh, 1, 180, 4.2 ayaṃ hi sarvān āhūya satkṛtya ca narādhipān /
MBh, 1, 213, 12.50 tataḥ subhadrāṃ satkṛtya pārtho vacanam abravīt /
MBh, 1, 213, 21.14 satkṛtya pāṇḍavaśreṣṭhaṃ preṣayāmāsa cārjunam /
MBh, 1, 213, 22.4 pūrvaṃ satkṛtya rājānam āhukaṃ madhusūdanaḥ /
MBh, 2, 1, 15.3 sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ //
MBh, 2, 5, 37.2 dṛṣṭāpadānā vikrāntāstvayā satkṛtya mānitāḥ //
MBh, 2, 22, 49.2 satkṛtya pūjayitvā ca visasarja narādhipān //
MBh, 2, 30, 16.1 taṃ mudābhisamāgamya satkṛtya ca yathāvidhi /
MBh, 2, 31, 6.1 satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ /
MBh, 2, 46, 23.2 yudhiṣṭhireṇa satkṛtya yukto ratnaparigrahe //
MBh, 2, 49, 4.1 ājahrustatra satkṛtya svayam udyamya bhārata /
MBh, 2, 66, 22.2 sāravad vipulaṃ sainyaṃ satkṛtya ca durāsadam //
MBh, 2, 68, 36.2 duryodhano hi satkṛtya satyam etad bhaviṣyati //
MBh, 3, 71, 26.1 naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat /
MBh, 3, 78, 2.1 damayantīm api pitā satkṛtya paravīrahā /
MBh, 3, 222, 58.2 uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm //
MBh, 3, 261, 40.1 satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyam āśritaḥ /
MBh, 5, 5, 11.2 tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ /
MBh, 5, 16, 34.2 ādhipatyaṃ dadau śakraḥ satkṛtya varadastadā //
MBh, 5, 21, 21.1 sa taṃ satkṛtya kauravyaḥ preṣayāmāsa pāṇḍavān /
MBh, 5, 81, 52.1 tacced dadyād asaṅgena satkṛtyānavamanya ca /
MBh, 5, 82, 28.1 tān prabhuḥ kṛtam ityuktvā satkṛtya ca yathārhataḥ /
MBh, 5, 83, 4.1 satkṛtyācakṣate cānye tathaivānye samāgatāḥ /
MBh, 5, 93, 25.1 etān eva purodhāya satkṛtya ca yathā purā /
MBh, 5, 93, 36.1 suvāsasaḥ sragviṇaśca satkṛtya bharatarṣabha /
MBh, 5, 193, 13.2 preṣayāmāsa satkṛtya dūtaṃ brahmavidāṃ varam //
MBh, 7, 5, 40.2 satkṛtya vidhivad droṇaṃ jitān manyanta pāṇḍavān //
MBh, 7, 58, 33.2 satkṛtya satkṛtastena paryapṛcchad yudhiṣṭhiraḥ //
MBh, 8, 24, 53.2 satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ //
MBh, 8, 29, 36.2 tat sarvam asmai satkṛtya prayacchāmi na cecchati //
MBh, 12, 30, 10.3 tatheti kṛtvā tau rājā satkṛtyopacacāra ha //
MBh, 12, 30, 14.2 yathānideśaṃ rājñastau satkṛtyopacacāra ha //
MBh, 12, 55, 8.2 saṃmānayati satkṛtya sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 78, 20.2 saṃvibhaktāśca satkṛtya māmakāntaram āviśaḥ //
MBh, 12, 87, 25.2 sadaivopahared rājā satkṛtyānavamanya ca //
MBh, 12, 92, 39.1 ṛtvikpurohitācāryān satkṛtyānavamanya ca /
MBh, 12, 112, 68.1 tato vijñātacāritraḥ satkṛtya sa vimokṣitaḥ /
MBh, 12, 133, 7.2 satkṛtya bhojayāmāsa samyak paricacāra ca //
MBh, 12, 160, 64.2 asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave //
MBh, 12, 193, 31.1 te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai /
MBh, 12, 282, 17.1 satkṛtya tu dvijātibhyo yo dadāti narādhipa /
MBh, 12, 297, 4.1 satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ /
MBh, 13, 52, 16.1 satkṛtya sa tathā vipram idaṃ vacanam abravīt /
MBh, 13, 53, 12.1 asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata /
MBh, 13, 129, 14.2 satkṛtyānuvrajed yaśca tasya dharmaḥ sanātanaḥ //
MBh, 13, 147, 25.1 brāhmaṇān eva sevasva satkṛtya bahu manya ca /
MBh, 13, 154, 34.1 satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇamukhā nṛpāḥ /
Manusmṛti
ManuS, 3, 96.1 bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam /
ManuS, 3, 99.2 annaṃ caiva yathāśakti satkṛtya vidhipūrvakam //
ManuS, 9, 128.2 somāya rājñe satkṛtya prītātmā saptaviṃśatim //
Rāmāyaṇa
Rām, Bā, 10, 26.2 praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā //
Rām, Bā, 12, 12.1 dātavyam annaṃ vidhivat satkṛtya na tu līlayā /
Rām, Bā, 12, 18.1 samānayasva satkṛtya sarvadeśeṣu mānavān /
Rām, Ay, 28, 14.1 satkṛtya nihitaṃ sarvam etad ācāryasadmani /
Rām, Ay, 64, 18.2 satkṛtya kaikeyīputraṃ kekayo dhanam ādiśat //
Rām, Ay, 94, 25.2 dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ //
Rām, Ay, 96, 28.1 kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati /
Rām, Ār, 1, 15.1 tato rāmasya satkṛtya vidhinā pāvakopamāḥ /
Rām, Ār, 6, 22.2 tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya //
Rām, Ār, 12, 23.2 satkṛtyāmantrayāmāsa tam ṛṣiṃ satyavādinam //
Rām, Yu, 31, 70.2 na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 609.2 satkṛtyājñāpayat putra jananī dṛśyatām iti //
BKŚS, 22, 34.1 tataḥ satkṛtya taṃ dūtam apṛcchad gṛhiṇīṃ vaṇik /
Harivaṃśa
HV, 1, 14.2 satkṛtya paripṛṣṭas tu sa mahātmā mahātapāḥ /
Matsyapurāṇa
MPur, 92, 33.1 tatheti satkṛtya sa dharmamūrtirvaco vasiṣṭhasya dadau ca sarvān /
Nāradasmṛti
NāSmṛ, 2, 12, 40.1 satkṛtyāhūya kanyāṃ tu brāhme dadyāttv alaṃkṛtām /
NāSmṛ, 2, 12, 71.2 kiṃtv alaṃkṛtya satkṛtya sa evaināṃ samudvahet //
NāSmṛ, 2, 20, 39.2 viśuddham iti taṃ jñātvā rājā satkṛtya mokṣayet //
Viṣṇusmṛti
ViSmṛ, 67, 45.2 annaṃ caiva yathāśaktyā satkṛtya vidhipūrvakam //
Yājñavalkyasmṛti
YāSmṛ, 1, 31.2 āpośānakriyāpūrvaṃ satkṛtyānnam akutsayan //
YāSmṛ, 1, 108.1 satkṛtya bhikṣave bhikṣā dātavyā savratāya ca /
YāSmṛ, 1, 305.2 śaktito vā yathālābhaṃ satkṛtya vidhipūrvakam //
Garuḍapurāṇa
GarPur, 1, 94, 17.2 āpośānakriyāpūrvaṃ satkṛtyānnamakutsayan //
GarPur, 1, 96, 19.2 satkṛtya bhikṣave bhikṣā dātavyā suvratāya ca //
Hitopadeśa
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Kathāsaritsāgara
KSS, 1, 6, 70.2 prītaḥ sapadi satkṛtya mantritve māṃ nyayojayat //
KSS, 3, 3, 61.2 dūtaṃ vāsavadattā taṃ satkṛtya prāhiṇottataḥ //
KSS, 4, 2, 74.1 satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam /
KSS, 4, 3, 92.2 rājā nananda ca tadā mahiṣīsametaḥ satkṛtya tatra sacivātmajamaṇḍalaṃ tat //
KSS, 5, 1, 64.2 tenāpi satkṛtya tato rājāntikam anīyata //
KSS, 5, 3, 283.2 satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 344.0 gurvanujñātaṃ bhaikṣyaṃ satkṛtya bhuñjīta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 345.3 āpośanakriyāpūrvaṃ satkṛtyānnamakutsayan //
Saddharmapuṇḍarīkasūtra
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 17, 52.1 kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt satkṛtya vācayet satkṛtya deśayet satkṛtya prakāśayediti //
SDhPS, 17, 52.1 kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt satkṛtya vācayet satkṛtya deśayet satkṛtya prakāśayediti //
SDhPS, 17, 52.1 kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt satkṛtya vācayet satkṛtya deśayet satkṛtya prakāśayediti //
SDhPS, 17, 52.1 kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt satkṛtya vācayet satkṛtya deśayet satkṛtya prakāśayediti //