Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Divyāvadāna
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 23.1 sampannaṃ mahāvrataṃ saṃtiṣṭhata idam ahar agniṣṭomo yathākālam avabhṛthaṃ preṅkhaṃ hareyuḥ saṃdaheyur bṛsīḥ //
Aitareyabrāhmaṇa
AB, 2, 31, 5.0 sa tadā vāva yajñaḥ saṃtiṣṭhate yadā hotā tūṣṇīṃśaṃsaṃ śaṃsati //
AB, 6, 3, 12.0 dakṣiṇā anu subrahmaṇyā saṃtiṣṭhate vāg vai subrahmaṇyānnaṃ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 23.2 sā prasiddheṣṭiḥ saṃtiṣṭhate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 13.0 saṃtiṣṭhata āmāvāsyaṃ vā paurṇamāsyaṃ vā haviḥ //
BaudhŚS, 4, 11, 23.0 saṃtiṣṭhate paśubandhaḥ saṃtiṣṭhate paśubandhaḥ //
BaudhŚS, 4, 11, 23.0 saṃtiṣṭhate paśubandhaḥ saṃtiṣṭhate paśubandhaḥ //
BaudhŚS, 8, 21, 18.0 śaṃyvanta udayanīyaḥ saṃtiṣṭhate //
BaudhŚS, 8, 21, 25.0 sājyabhāgapratipatkeḍāntā saṃtiṣṭhate //
BaudhŚS, 16, 3, 9.0 teṣāṃ jyotiṣṭomo vaiśvānaraḥ prāyaṇīyo 'tirātraḥ saṃtiṣṭhate //
BaudhŚS, 16, 5, 16.0 saṃtiṣṭhate pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 6, 8.0 tad u vā āhur na vai yajñaḥ saṃtiṣṭhate yan na vibrūyād iti //
BaudhŚS, 16, 6, 23.0 saṃtiṣṭhata eṣa caturviṃśo 'gniṣṭomo rathaṃtarasāmā //
BaudhŚS, 16, 8, 10.0 saṃtiṣṭhata eṣa tūṣṇīṃstomaḥ //
BaudhŚS, 16, 14, 5.0 teṣāṃ prasiddhaṃ jyotiṣṭomo vaiśvānaraḥ prāyaṇīyo 'tirātraḥ saṃtiṣṭhate //
BaudhŚS, 16, 24, 19.0 saṃtiṣṭhate dvirātraḥ //
BaudhŚS, 16, 29, 10.0 teṣām ayam eva trivṛd agniṣṭomaḥ saṃtiṣṭhate //
BaudhŚS, 16, 30, 3.0 sā prasiddheṣṭiḥ saṃtiṣṭhate //
BaudhŚS, 18, 5, 22.0 saṃtiṣṭhate somasavo 'rdhacaturdaśair māsaiḥ //
BaudhŚS, 18, 6, 21.0 saṃtiṣṭhate pṛthisavo 'dhyardhena māsena //
Bhāradvājagṛhyasūtra
BhārGS, 3, 3, 13.0 saṃtiṣṭhata aupāsanakalpaḥ saṃtiṣṭhata aupāsanakalpaḥ //
BhārGS, 3, 3, 13.0 saṃtiṣṭhata aupāsanakalpaḥ saṃtiṣṭhata aupāsanakalpaḥ //
BhārGS, 3, 5, 9.1 saṃtiṣṭhate vratādeśavisarjane saṃtiṣṭhate vratādeśavisarjane //
BhārGS, 3, 5, 9.1 saṃtiṣṭhate vratādeśavisarjane saṃtiṣṭhate vratādeśavisarjane //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 11.1 saṃtiṣṭhate piṇḍapitṛyajñaḥ //
BhārŚS, 7, 2, 14.0 siddham iṣṭiḥ saṃtiṣṭhate //
BhārŚS, 7, 23, 8.0 saṃtiṣṭhate paśubandhaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 66, 4.0 virāḍ vācy agnau saṃtiṣṭhate //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 299, 16.0 tad yad ṛcy antaḥ saṃtiṣṭhate tad rāthantaram //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
Jaiminīyaśrautasūtra
JaimŚS, 16, 34.0 saṃtiṣṭhate prātaḥ savanam //
JaimŚS, 18, 28.0 saṃtiṣṭhate mādhyandinaṃ savanam //
JaimŚS, 22, 22.0 saṃtiṣṭhate sutyā //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 21.0 tasya ha vai dakṣiṇato varṣīyān udīcīnapravaṇo yajñaḥ saṃtiṣṭhate //
KauṣB, 10, 5, 13.0 rātrim anu saṃtiṣṭhate //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 29.0 teṣām ukthyo 'chāvākam abhi saṃtiṣṭhate hotāram itare //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 56.0 tad āhur yadā vai jīyate yadā pramīyate yadārtim ārchaty athāgnihotraṃ saṃtiṣṭhatā iti //
Pañcaviṃśabrāhmaṇa
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
PB, 5, 10, 10.0 tataḥ paśupuroḍāśenaikādaśakapālena tataḥ savanīyenaikādaśakapālena tato marutvatīyenaikādaśakapālena tataś caruṇaindreṇa tan mādhyandinaṃ savanaṃ saṃtiṣṭhate //
PB, 5, 10, 11.0 paśunā pracaranti tataḥ savanīyena dvādaśakapālena tato vaiśvadevena dvādaśakapālena tataś caruṇāgnimārutena tat tṛtīyaṃ savanaṃ saṃtiṣṭhate //
PB, 13, 12, 14.0 ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt //
Taittirīyāraṇyaka
TĀ, 2, 10, 2.0 yad agnau juhoty api samidhaṃ tad devayajñaḥ saṃtiṣṭhate //
TĀ, 2, 10, 3.0 yat pitṛbhyaḥ svadhākaroty apy apas tat pitṛyajñaḥ saṃtiṣṭhate //
TĀ, 2, 10, 4.0 yad bhūtebhyo baliṃ harati tad bhūtayajñaḥ saṃtiṣṭhate //
TĀ, 2, 10, 5.0 yad brāhmaṇebhyo 'nnaṃ dadāti tan manuṣyayajñaḥ saṃtiṣṭhate //
TĀ, 2, 10, 6.0 yat svādhyāyam adhīyītaikām apy ṛcaṃ yajuḥ sāma vā tad brahmayajñaḥ saṃtiṣṭhate //
TĀ, 2, 13, 3.0 sa vā eṣa yajñaḥ sadyaḥ pratāyate sadyaḥ saṃtiṣṭhate tasya prāk sāyam avabhṛthaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 4, 5, 27.1 saṃtiṣṭhate 'śvamedhaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 11.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 6, 30, 21.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 6, 31, 6.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 7, 1, 5.0 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 7, 23, 2.0 havirāhutiprabhṛtīḍāntaḥ saṃtiṣṭhate //
ĀpŚS, 18, 7, 14.1 saṃtiṣṭhate vājapeyaḥ //
ĀpŚS, 18, 22, 20.1 saṃtiṣṭhate rājasūyaḥ //
ĀpŚS, 19, 10, 13.1 saṃtiṣṭhate kaukilī //
ĀpŚS, 19, 13, 26.1 saṃtiṣṭhate sāvitraḥ //
ĀpŚS, 19, 14, 17.1 saṃtiṣṭhate nāciketaḥ //
ĀpŚS, 19, 14, 27.1 saṃtiṣṭhate cāturhotraḥ //
ĀpŚS, 19, 20, 13.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 19, 20, 20.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 19, 24, 12.0 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 20, 10, 3.1 patnīsaṃyājāntam ahaḥ saṃtiṣṭhate //
ĀpŚS, 20, 22, 2.1 patnīsaṃyājāntam ahaḥ saṃtiṣṭhate //
ĀpŚS, 20, 23, 13.1 saṃtiṣṭhate 'śvamedhaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 8, 1, 7.2 tatrāpi pākayajñeneje sa ghṛtaṃ dadhi mastv āmikṣām ity apsu juhavāṃcakāra tataḥ saṃvatsare yoṣit saṃbabhūva sā ha pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau saṃjagmāte //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 5, 1, 16.8 atha yad evaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 27.0 tad agniṣṭomaḥ saṃtiṣṭhate //
Carakasaṃhitā
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Lalitavistara
LalVis, 3, 4.8 yatra ca pṛthivīpradeśe taddivyaṃ cakraratnaṃ saṃtiṣṭhate tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṃ kalpayati sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo vā raso vā tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 52.9 na hi caramabhavikasya bodhisattvasya kalalārbudaghanapeśībhāvaṃ kāyaḥ saṃtiṣṭhate sma /
Mahābhārata
MBh, 12, 137, 40.2 channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu //
Manusmṛti
ManuS, 5, 98.2 sadyaḥ saṃtiṣṭhate yajñas tathāśaucam iti sthitiḥ //
Bodhicaryāvatāra
BoCA, 9, 35.1 yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ /
Divyāvadāna
Divyāv, 8, 183.0 anulomapratilome mahāparvate 'manuṣyāvacarite 'nulomapratilomā nāma vāyavo vānti yaiḥ puruṣastimirīkṛtanetro naṣṭasaṃjñaḥ saṃtiṣṭhate //
Suśrutasaṃhitā
Su, Utt., 56, 4.1 sūcībhiriva gātrāṇi tudan saṃtiṣṭhate 'nilaḥ /
Rasaratnasamuccaya
RRS, 8, 84.2 saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //
Rasendracūḍāmaṇi
RCūM, 4, 101.2 saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
Haribhaktivilāsa
HBhVil, 4, 234.2 yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat //
HBhVil, 4, 238.2 lalāṭapaṭṭe khaga gopīcandanaṃ saṃtiṣṭhate yasya hareḥ prasādataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 13, 10.0 tad ukthyaṃ saṃtiṣṭhate //
ŚāṅkhŚS, 16, 8, 19.0 ukthyaṃ saṃtiṣṭhate //
ŚāṅkhŚS, 16, 14, 15.0 ṣoḍaśyantaṃ saṃtiṣṭhate //
ŚāṅkhŚS, 16, 15, 19.0 atra sarvamedhaḥ saṃtiṣṭhate //