Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra

Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 9.1 athāparāḥ samāmananti digbhyaś ca sadaivatābhya uror antarikṣāya sadaivatāya //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 61.1 prāṅmadhuparkād alaṃkaraṇam eke samāmananti //
BaudhGS, 2, 11, 22.1 tristilodakam eke samāmananti puro'nnaṃ dvis tilodakam dadyāt bhuktavatsu ca tṛtīyamiti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 8.0 vāsāṃsi samāmanantyaiṇeyaṃ brāhmaṇo vasīta rauravaṃ rājanyo bastājinaṃ vaiśyaḥ //
BhārGS, 1, 18, 10.1 saurīṃ pūrvāṃ prātareke samāmananti //
BhārGS, 3, 3, 11.0 samitsamāropaṇam eke samāmananti laukike copāvarohaṇam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 6.1 nityavat pūrvau kalpāv eke samāmananti //
BhārŚS, 1, 15, 10.1 aindram eke sāṃnāyyaṃ samāmananti māhendram eke //
BhārŚS, 7, 5, 7.0 atra pūrṇāhutim eke samāmananti //
Gopathabrāhmaṇa
GB, 1, 1, 26, 7.0 pratyayasya nāma sampadyate nipāteṣu cainaṃ vaiyākaraṇā udāttaṃ samāmananti tad avyayībhūtam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 9.1 saurīṃ pūrvāṃ prātar eke samāmananti //
Jaiminīyaśrautasūtra
JaimŚS, 23, 34.0 āgneyasyeḍānte 'pi sahasraṃ dadyād ity eke samāmananti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 4, 9.0 anusavanam eke payaḥ samāmananti pratidhuk prātaḥsavane śṛtaṃ mādhyandine dadhi tṛtīye savane //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 7.1 vyāhṛtībhir anvādhānam eke samāmananti //
ĀpŚS, 1, 2, 6.1 āpyāyadhvam aghniyā indrāya devabhāgam ity eke samāmananti /
ĀpŚS, 6, 13, 2.1 agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhety etām eke samāmananti //
ĀpŚS, 6, 26, 8.1 samidha āhutim upasthānam ity evam anupūrvāṇy eke samāmananti //
ĀpŚS, 6, 27, 1.3 pravatsyadupasthānam āgatopasthānaṃ cādhikṛtya vājasaneyinaḥ samāmananti //
ĀpŚS, 6, 29, 11.0 purastāt saumyād dyāvāpṛthivyam eke samāmananti //
ĀpŚS, 6, 31, 8.1 veṇuyavānām iṣṭim eke samāmananti //
ĀpŚS, 7, 2, 12.0 ekāratniprabhṛty ā trayastriṃśadaratner avyavāyenaike samāmananti //
ĀpŚS, 7, 6, 2.0 vyāghāraṇaprabhṛti saṃbhāranivapanāntam uttaravedyām upary agnau dhāryamāṇa eke samāmananti //
ĀpŚS, 7, 26, 1.0 atreḍāyā niravadānam eke samāmananti //
ĀpŚS, 7, 27, 3.0 atra svaror añjanam eke samāmananti //
ĀpŚS, 13, 23, 10.0 tisro 'nūbandhyā eke samāmananti //
ĀpŚS, 16, 1, 2.0 aṣāḍhām adhikṛtyaike samāmananti //
ĀpŚS, 16, 19, 9.1 caturaśram asaṃbhinnaṃ ṣoḍaśasītaṃ vājasaneyinaḥ samāmananti //
ĀpŚS, 16, 26, 9.1 saṃnyupya pūraṇam eke samāmananti //
ĀpŚS, 16, 27, 6.1 sarveṣāṃ paśuśirasāṃ hiraṇyaśalkapratyasanaṃ pūraṇaṃ ca vājasaneyinaḥ samāmananti //
ĀpŚS, 18, 1, 2.1 nityavad eke samāmananti //
ĀpŚS, 18, 2, 6.1 viparīte grahaṇyāv eke samāmananti //
ĀpŚS, 18, 14, 8.1 aṅkte 'bhyaṅkte 'śnāti vāsaḥ paridhatta ity evam anupūrvāṇy eke samāmananti //
ĀpŚS, 18, 17, 13.1 madhye sauvarṇam eke samāmananti //
ĀpŚS, 18, 18, 4.1 sad asi san me bhūyā iti vā maitrāvaruṇīm āmikṣām eke samāmananti //
ĀpŚS, 19, 6, 1.1 avaṭasthāne kārotaram eke samāmananti //
ĀpŚS, 20, 2, 9.1 aśvasya rūpāṇi samāmananti /
ĀpŚS, 20, 10, 6.1 catuṣṭayam eke samāmananti /
ĀpŚS, 20, 10, 8.1 atra prayuktānāṃ prayokṣyamāṇānāṃ ca mantrāṇāṃ prayogam eke samāmananti //
ĀpŚS, 20, 14, 1.1 rohito dhūmrarohita iti nava nava prativibhajyaindrāgnadaśamān eke samāmananti //
ĀpŚS, 20, 23, 7.1 udavasāya viśālayūpam eke samāmananti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 5.1 sadasyaṃ saptadaśaṃ kauṣītakinaḥ samāmananti sa karmaṇām upadraṣṭā bhavatīti //