Occurrences

Atharvaveda (Śaunaka)
Kaṭhopaniṣad
Khādiragṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Rasaratnākara
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 3, 5, 3.1 yaṃ nidadhur vanaspatau guhyaṃ devāḥ priyaṃ maṇim /
AVŚ, 11, 8, 28.2 guhyāḥ śukrā sthūlā apas tā bībhatsāv asādayan //
Kaṭhopaniṣad
KaṭhUp, 3, 17.1 ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi /
Khādiragṛhyasūtra
KhādGS, 2, 2, 32.0 tadguhyam //
Ṛgveda
ṚV, 1, 86, 10.1 gūhatā guhyaṃ tamo vi yāta viśvam atriṇam /
ṚV, 2, 11, 5.1 guhā hitaṃ guhyaṃ gūḍham apsv apīvṛtam māyinaṃ kṣiyantam /
ṚV, 3, 39, 6.2 guhā hitaṃ guhyaṃ gūḍham apsu haste dadhe dakṣiṇe dakṣiṇāvān //
ṚV, 4, 5, 10.1 adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ /
ṚV, 7, 103, 8.2 adhvaryavo gharmiṇaḥ siṣvidānā āvir bhavanti guhyā na ke cit //
ṚV, 9, 87, 3.2 sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām //
ṚV, 10, 148, 2.2 guhā hitaṃ guhyaṃ gūḍham apsu bibhṛmasi prasravaṇe na somam //
Ṛgvedakhilāni
ṚVKh, 1, 2, 13.2 triṃśataṃ śivaṃ navaguhyaṃ yajñam aṣṭaṣaṣṭhaṃ vidat //
Arthaśāstra
ArthaŚ, 2, 13, 33.1 vicitavastrahastaguhyāḥ kāñcanapṛṣatatvaṣṭṛtapanīyakāravo dhmāyakacarakapāṃsudhāvakāḥ praviśeyur niṣkaseyuśca //
Lalitavistara
LalVis, 12, 35.1 tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito 'bhūd deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā tasyāṃ kumārasya cakṣurniviṣṭaṃ muhūrtaṃ ca tayoḥ saṃlāpo 'bhūt //
Mahābhārata
MBh, 1, 1, 147.2 tasmin bhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 88, 21.3 guhyam arthaṃ māmakebhyo bravīmi mātāmaho 'haṃ bhavatāṃ prakāśaḥ //
MBh, 1, 189, 46.22 idam anyad rahasyaṃ te devaguhyaṃ sanātanam /
MBh, 3, 223, 8.1 tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam /
MBh, 3, 285, 9.1 devaguhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha /
MBh, 3, 287, 1.2 kiṃ tad guhyaṃ na cākhyātaṃ karṇāyehoṣṇaraśminā /
MBh, 3, 287, 3.2 ayaṃ rājan bravīmyetad yat tad guhyaṃ vibhāvasoḥ /
MBh, 12, 128, 5.2 guhyaṃ mā dharmam aprākṣīr atīva bharatarṣabha /
MBh, 12, 161, 46.2 trivargahīno 'pi hi vindate 'rthaṃ tasmād idaṃ lokahitāya guhyam //
MBh, 13, 75, 22.2 guhyo hyayaṃ sarvalokasya dharmo nemaṃ dharmaṃ yatra tatra prajalpet //
MBh, 13, 124, 19.2 guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā //
Manusmṛti
ManuS, 11, 266.2 sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit //
Rāmāyaṇa
Rām, Ār, 69, 21.2 āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi //
Rām, Yu, 107, 31.2 devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ //
Bodhicaryāvatāra
BoCA, 5, 17.2 yair etad dharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam //
BoCA, 8, 120.2 sa caretparamaṃ guhyaṃ parātmaparivartanam //
Kūrmapurāṇa
KūPur, 2, 2, 1.2 avācyametad vijñānamātmaguhyaṃ sanātanam /
Liṅgapurāṇa
LiPur, 1, 9, 19.1 hrasvadīrghaplutādīnāṃ guhyānāṃ śravaṇādapi /
LiPur, 1, 17, 90.1 aghorahṛdayaṃ hṛdyaṃ vāmaguhyaṃ sadāśivam /
LiPur, 1, 18, 9.2 gaṇādhipataye tubhyaṃ guhyādguhyatamāya te //
LiPur, 1, 20, 76.1 asmānmahattaraṃ bhūtaṃ guhyamanyanna vidyate /
LiPur, 1, 21, 22.1 sarvaguhyapiśācānāṃ guhyādhipataye namaḥ /
LiPur, 1, 21, 22.1 sarvaguhyapiśācānāṃ guhyādhipataye namaḥ /
LiPur, 1, 21, 72.1 namo guṇyāya guhyāya agamyagamanāya ca /
LiPur, 2, 21, 19.2 aghorahṛdayaṃ hṛṣṭaṃ vāmaguhyaṃ maheśvaram //
Matsyapurāṇa
MPur, 42, 22.3 guhyaṃ mantraṃ māmakebhyo bravīmi mātāmaho bhavatāṃ suprakāśaḥ //
MPur, 81, 2.3 tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam //
MPur, 108, 14.2 śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam /
MPur, 110, 15.1 maharṣīṇāmidaṃ guhyaṃ sarvapāpapraṇāśanam /
MPur, 159, 14.2 namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
Suśrutasaṃhitā
Su, Utt., 60, 4.1 guhyānāgatavijñānam anavasthāsahiṣṇutā /
Viṣṇupurāṇa
ViPur, 5, 9, 23.3 sarvātmansarvaguhyānāṃ guhyaguhyātmanā tvayā //
ViPur, 5, 9, 23.3 sarvātmansarvaguhyānāṃ guhyaguhyātmanā tvayā //
Śatakatraya
ŚTr, 1, 73.1 pāpān nivārayati yojayate hitāya guhyaṃ nigūhati guṇān prakaṭīkaroti /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 30.2 jñānaṃ paramaguhyaṃ me yadvijñānasamanvitam /
BhāgPur, 3, 33, 37.1 ya idam anuśṛṇoti yo 'bhidhatte kapilamuner matam ātmayogaguhyam /
BhāgPur, 11, 11, 48.1 athaitat paramaṃ guhyaṃ śṛṇvato yadunandana /
BhāgPur, 11, 13, 38.1 mayaitad uktaṃ vo viprā guhyaṃ yat sāṃkhyayogayoḥ /
Bhāratamañjarī
BhāMañj, 13, 1200.2 ityādibhiḥ stutiśatairdivyairguhyaiśca nāmabhiḥ /
BhāMañj, 13, 1368.1 taṇḍirnāma muniḥ pūrvaṃ guhyairgītaiḥ svayaṃbhuvā /
Garuḍapurāṇa
GarPur, 1, 31, 32.1 rahasyaṃ paramaṃ guhyaṃ bhuktimuktipradaṃ param /
Kālikāpurāṇa
KālPur, 52, 14.1 mahāmantramidaṃ guhyaṃ vaiṣṇavīmantrasaṃjñakam /
Rasaratnākara
RRĀ, Ras.kh., 3, 140.1 etaddeyaṃ guhyasūte mūṣāyāmadharottaram /
RRĀ, Ras.kh., 3, 154.1 cūrṇam aśvakhurasyaiva guhyasūte samaṃ kṣipet /
Rasārṇava
RArṇ, 2, 124.2 nāryai guhyaṃ na vaktavyaṃ dravyaṃ tābhyo hi gopayet //
RArṇ, 16, 90.1 guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam /
RArṇ, 16, 90.1 guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam /
Skandapurāṇa
SkPur, 5, 66.2 ya imaṃ śṛṇuyānmartyo guhyaṃ vedārthasaṃmitam /
SkPur, 7, 28.3 guhyaṃ devātidevasya paraṃ priyamanuttamam //
SkPur, 7, 30.2 sa guhyagaṇadevānāṃ samatāṃ samavāpsyati //
SkPur, 13, 40.3 paurāṇaiḥ sāmasaṃgītaiḥ puṇyākhyair guhyanāmabhiḥ //
SkPur, 22, 11.2 japyeśvara iti khyāto mama guhyo bhaviṣyati //
SkPur, 22, 12.3 siddhikṣetraṃ paraṃ guhyaṃ bhaviṣyati na saṃśayaḥ //
Tantrāloka
TĀ, 4, 138.1 dhāvati trirasārāṇi guhyacakrāṇyasau vibhuḥ /
TĀ, 8, 328.2 pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṃ ca savyūham //
Ānandakanda
ĀK, 1, 15, 299.2 puṇyaṃ paramaguhyaṃ ca gopanīyaṃ tvayā priye //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 30.1 etat trayaṃ mahāguhyaṃ jarāmṛtyuvināśanam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 65.0 yo vai vedānāṃ guhyāni nāmāni veda sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati //
KaṭhĀ, 2, 5-7, 66.0 mayobhūr eko vasuvid ekas sudatra eko viśvapoṣy eka iti etāni vai vedānāṃ guhyāni nāmāni //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.10 tadyathā bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇīṃdhareṇa ca /
SDhPS, 13, 129.1 evameva mañjuśrīs tathāgato 'pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 17.1 tatastaṃ parvatākāraṃ guhyaṃ pakṣiṇamavyayam /
SkPur (Rkh), Revākhaṇḍa, 49, 30.1 guhyādguhyatamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 3.1 agnāviṣṇū mahi tad vāṃ mahitvaṃ pātaṃ ghṛtasya guhyāni nāma /