Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): svādhyāya, utsarga, utsarjana, dismissal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12565
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'dhyāyopākaraṇam // (1) Par.?
oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇasya // (2) Par.?
pañcamyāṃ hastena vā // (3) Par.?
ājyabhāgau hutvājyāhutīr juhuyāt sāvitryai brahmaṇe śraddhāyai medhāyai prajñāyai dhāraṇāyai sadasaspataye 'numataye chandobhya ṛṣibhyaś ceti // (4) Par.?
atha dadhisaktūn juhoti // (5) Par.?
agnim īḍe purohitam ity ekā // (6) Par.?
kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ // (7) Par.?
samānī va ākūtir ity ekā // (8) Par.?
tacchaṃ yor āvṛṇīmaha ity ekā // (9) Par.?
adhyeṣyamāṇo 'dhyāpyair anvārabdha etābhyo devatābhyo hutvā sauviṣṭakṛtaṃ hutvā dadhisaktūn prāśya tato mārjanam // (10) Par.?
apareṇāgniṃ prākkūleṣu darbheṣu upaviśyodapātre darbhān kṛtvā brahmāñjalikṛto japet // (11) Par.?
oṃpūrvā vyāhṛtayaḥ sāvitrīṃ ca trir abhyasya vedādim ārabhet // (12) Par.?
tathotsarge // (13) Par.?
ṣaṇmāsān adhīyīta // (14) Par.?
samāvṛtto brahmacārikalpena // (15) Par.?
yathānyāyam itare // (16) Par.?
jāyopeyetyeke // (17) Par.?
prājāpatyaṃ tat // (18) Par.?
vārṣikam ity etad ācakṣate // (19) Par.?
madhyamāṣṭakāyām etābhyo devatābhyo 'nnena hutvāpo 'bhyavayanti // (20) Par.?
etā eva devatās tarpayanti // (21) Par.?
ācāryān ṛṣīn pitṝṃśca // (22) Par.?
etad utsarjanam // (23) Par.?
Duration=0.076900959014893 secs.