Occurrences

Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 28, 11.2 varmiṇo vibudhāḥ sarve nānāśastrair avākiran //
MBh, 1, 128, 4.32 duryodhanaśca saṃkruddhaḥ śaravarṣair avākiran /
MBh, 3, 167, 2.2 āvṛtya sarvatas te māṃ śaravarṣair avākiran //
MBh, 3, 167, 23.2 avākiran māṃ balavat tān ahaṃ vyadhamaṃ śaraiḥ //
MBh, 3, 234, 15.2 bhūmiṣṭham antarikṣasthāḥ śaravarṣair avākiran //
MBh, 4, 52, 26.2 sarvataḥ samare pārthaṃ śaravarṣair avākiran //
MBh, 6, 50, 72.2 kaliṅgāśca tato rājan bhīmasenam avākiran //
MBh, 6, 70, 19.1 tam ekaṃ rathināṃ śreṣṭhaṃ śaravarṣair avākiran /
MBh, 6, 114, 78.2 parikālya kurūn sarvāñ śaravarṣair avākiran //
MBh, 7, 24, 41.1 te cainaṃ bhṛśasaṃkruddhāḥ śaravrātair avākiran /
MBh, 7, 25, 25.2 avākirañ śaraistīkṣṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 36, 25.3 duryodhanaśca saṃkruddhaḥ śaravarṣair avākiran //
MBh, 7, 47, 32.2 śeṣāstu chinnadhanvānaṃ śaravarṣair avākiran //
MBh, 7, 47, 33.2 śaravarṣair akaruṇā bālam ekam avākiran //
MBh, 7, 64, 33.2 avākiran bāṇajālaistataḥ kṛṣṇadhanaṃjayau //
MBh, 7, 70, 5.2 droṇasya sainyaṃ te sarve śaravarṣair avākiran //
MBh, 7, 93, 10.2 avākiran droṇarathaṃ śarā rudhirabhojanāḥ //
MBh, 7, 95, 32.2 bahavo laghuhastāśca śaravarṣair avākiran //
MBh, 7, 98, 31.2 śastraiśca vividhai rājan droṇam ekam avākiran //
MBh, 7, 110, 34.2 avākiran bhīmasenaṃ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 116, 3.2 avākirañ śaravrātaiḥ kruddhāḥ paramadhanvinaḥ //
MBh, 7, 154, 37.2 avākiraṃstava putrasya sainyaṃ tathā raudraṃ kaśmalaṃ prādurāsīt //
MBh, 7, 162, 36.2 jīmūtā iva gharmānte śaravarṣair avākiran //
MBh, 8, 21, 27.2 parivārya raṇe karṇaṃ nānāśastrair avākiran /
MBh, 9, 22, 26.2 śarāsanāni dhunvantaḥ śaravarṣair avākiran //
MBh, 9, 22, 40.2 gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran //
MBh, 9, 26, 35.2 arjunaṃ vāsudevaṃ ca śaravarṣair avākiran //
MBh, 10, 8, 45.3 avākirañ śaravrātair bhāradvājam abhītavat //
MBh, 14, 76, 6.2 kīrtayantastadā pārthaṃ śaravarṣair avākiran //
Rāmāyaṇa
Rām, Yu, 73, 19.2 rākṣasānāṃ sahasrāṇi hanūmantam avākiran //
Bhāratamañjarī
BhāMañj, 6, 285.2 avākiranbhīṣmamukhāḥ phalguṇaṃ śastravṛṣṭibhiḥ //
BhāMañj, 6, 343.2 ityuktvā te śaraśatairvajravegairavākiran //
BhāMañj, 7, 162.1 anye cābhyetya bhūpālāḥ sāyakaistamavākiran /
BhāMañj, 7, 321.1 avākiranhemapuṅkhairnijanāmāṅkitaiḥ śaraiḥ /
BhāMañj, 9, 30.2 bhīmasātyakimukhyāśca śaraiḥ śalyamavākiran //
BhāMañj, 13, 1176.2 avākiranpuṣpavarṣaiḥ sarve ca vyomacāriṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 7.1 kecit toraṇam ābadhya kecit puṣpāṇyavākiran /