Occurrences

Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Liṅgapurāṇa
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 2, 11, 38.1 bhuñjānān samīkṣate prāṇe niviṣṭo 'mṛtaṃ juhomi iti pañcabhiḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 11.0 yoge yoge tavastaram imam agna āyuṣe varcase kṛdhīti dvābhyāṃ prāśnantaṃ samīkṣate //
HirGS, 1, 9, 16.0 yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru varcayā mukhaṃ mā na āyuḥ pramoṣīr iti vaptāraṃ samīkṣate //
HirGS, 1, 12, 7.2 iti yo 'syāpacitiṃ kariṣyanbhavati tamabhyāgacchansamīkṣate //
HirGS, 1, 19, 4.1 agnim upasamādhāya paridhānāntaṃ kṛtvā vadhūm ānīyamānāṃ samīkṣate /
HirGS, 1, 29, 2.7 iti bhāryāṃ samīkṣate samīkṣate //
HirGS, 1, 29, 2.7 iti bhāryāṃ samīkṣate samīkṣate //
HirGS, 2, 12, 1.1 bhuñjānān samīkṣate /
Jaiminīyaśrautasūtra
JaimŚS, 13, 27.0 sadaso dvārau samīkṣata ṛtasya dvārau vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛtam iti //
Kauśikasūtra
KauśS, 7, 6, 15.0 eṣa ma ādityaputras tan me gopāyasvety ādityena samīkṣate //
KauśS, 9, 2, 10.1 vyākaromīti gārhapatyakravyādau samīkṣate //
KauśS, 14, 1, 41.1 pātaṃ mā dyāvāpṛthivī aghān na iti dyāvāpṛthivyau samīkṣate //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 25.0 viśvā uta tvayā vayam iti patnīṃ samīkṣate //
Vārāhagṛhyasūtra
VārGS, 5, 20.3 ityenaṃ prekṣamāṇaṃ samīkṣate //
VārGS, 14, 23.10 sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte mā riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 33.1 yat samīkṣate sa upahavaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 6, 1.0 anāhitāgniḥ pravatsyan gṛhān samīkṣate //
ŚāṅkhGS, 3, 7, 1.0 atha proṣyāyan gṛhān samīkṣate //
Mahābhārata
MBh, 5, 159, 13.1 na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ /
MBh, 12, 12, 12.1 samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata /
MBh, 12, 149, 57.1 na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate /
Rāmāyaṇa
Rām, Su, 45, 28.1 parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ /
Kāmasūtra
KāSū, 2, 7, 31.2 sthāṇum śvabhraṃ darīṃ vāpi vegāndho na samīkṣate //
Liṅgapurāṇa
LiPur, 1, 78, 22.1 na spṛṣṭavyā na draṣṭavyā dṛṣṭvā bhānuṃ samīkṣate /
Garuḍapurāṇa
GarPur, 1, 150, 17.2 ūrdhvaṃ samīkṣate bhrāntamakṣiṇī paritaḥ kṣipan //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 1.0 pravatsyann agnīn samīkṣate 'bhayaṃ vo 'bhayaṃ no 'stv iti //