Occurrences

Chāndogyopaniṣad
Lalitavistara
Divyāvadāna

Chāndogyopaniṣad
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 12, 2.3 tad yathaitāny amuṣmād ākāśāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyante //
ChU, 8, 12, 3.1 evam evaiṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate /
Lalitavistara
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.8 sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.11 yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.12 sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati sma //
Divyāvadāna
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //