Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Saundarānanda
Bodhicaryāvatāra
Kāśikāvṛtti
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Rasahṛdayatantra
Sarvāṅgasundarā
Tantrāloka
Dhanurveda
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Mugdhāvabodhinī

Aitareyabrāhmaṇa
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 6, 19, 11.0 etāni vā āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
Atharvaveda (Śaunaka)
AVŚ, 4, 22, 5.1 yunajmi ta uttarāvantam indraṃ yena jayanti na parājayante /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 16.1 atha ye yajñena dānena tapasā lokāñjayanti te dhūmam abhisaṃbhavanti /
Gopathabrāhmaṇa
GB, 2, 2, 7, 8.0 upasadā vai mahāpuraṃ jayantīti //
GB, 2, 2, 7, 11.0 tasmād āhur upasadā vai mahāpuraṃ jayantīti //
Jaiminīyabrāhmaṇa
JB, 1, 157, 5.0 teṣāṃ no yatare jayanti teṣāṃ na etad ubhayaṃ dhanaṃ saṃhitam astv iti //
JB, 1, 198, 4.0 tasmād uta kanīyāṃso bhūyaso 'mitrāñ jayanti //
Kauśikasūtra
KauśS, 2, 5, 31.0 yāṃ dhūmo 'vatanoti tāṃ jayanti //
KauśS, 10, 2, 30.1 ye jayanti te balīyāṃsa eva manyante //
Kāṭhakasaṃhitā
KS, 9, 14, 16.0 yatareṣām indro bhavati te saṃgrāmaṃ jayanti //
Pañcaviṃśabrāhmaṇa
PB, 5, 4, 1.0 prāṇena purastād āhavanīyam upatiṣṭhante prāṇam eva taj jayanti //
PB, 5, 4, 2.0 apānena paścāt puccham upatiṣṭhante apānam eva taj jayanti //
PB, 5, 4, 3.0 vratapakṣābhyāṃ pakṣāv upatiṣṭhante diśa eva taj jayanti //
PB, 5, 4, 4.0 prajāpater hṛdayenāpikakṣam upatiṣṭhante jyaiṣṭhyam eva taj jayanti //
PB, 5, 4, 6.0 vaiśvadevyām ṛci bhavati viśvarūpaṃ vai paśūnāṃ rūpaṃ paśūn eva taj jayanti //
PB, 5, 4, 10.0 ślokānuślokābhyāṃ havirdhāne upatiṣṭhante kīrtim eva taj jayanti //
PB, 5, 4, 11.0 yāmena mārjālīyam upatiṣṭhante pitṛlokam eva taj jayanti //
PB, 5, 4, 12.0 āyurṇavastobhābhyāṃ sada upatiṣṭhante brahma caiva tat kṣatraṃ ca jayanti //
PB, 5, 5, 18.0 sarvāsu sraktiṣu dundubhayo vadanti yā vanaspatiṣu vāk tām eva taj jayanti //
PB, 5, 5, 19.0 bhūmidundubhir bhavati yā pṛthivyāṃ vāk tām eva taj jayanti //
PB, 5, 5, 20.0 sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti //
PB, 9, 4, 12.0 yā vai pūrvāḥ prasnānti tāḥ pūrvās tīrthaṃ jayanti pūrva evendram ārabhante //
PB, 13, 9, 20.0 vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti //
Taittirīyasaṃhitā
TS, 6, 2, 3, 4.0 tasmād āhur yaś caivaṃ veda yaś ca na upasadā vai mahāpuraṃ jayantīti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 8.2 ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti tato ha smaivainān punar upottiṣṭhanti //
Ṛgveda
ṚV, 8, 16, 5.2 yeṣām indras te jayanti //
Carakasaṃhitā
Ca, Sū., 1, 66.2 jayanti pittaṃ śleṣmāṇaṃ kaṣāyakaṭutiktakāḥ /
Ca, Cik., 3, 271.2 śītajvaraṃ jayantyāśu saṃsargabalayojanāt //
Mahābhārata
MBh, 4, 15, 32.2 śuśrūṣayā kliśyamānāḥ patilokaṃ jayantyuta //
MBh, 5, 44, 17.1 antavantaḥ kṣatriya te jayanti lokāñ janāḥ karmaṇā nirmitena /
MBh, 5, 51, 8.1 anye 'pyastrāṇi jānanti jīyante ca jayanti ca /
MBh, 5, 53, 6.2 kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi //
MBh, 5, 153, 6.2 kṣatriyāstu jayantyeva bahulaṃ caikato balam //
MBh, 5, 153, 10.2 senāpatiṃ prakurvanti te jayanti raṇe ripūn //
MBh, 6, 21, 7.2 jayantyalpatarā yena tannibodha viśāṃ pate //
MBh, 6, 61, 29.2 yaṃ samāśritya kaunteyā jayantyasmān pade pade //
MBh, 6, 85, 3.1 yatra me tanayāḥ sarve jīyante na jayantyuta /
MBh, 8, 49, 95.2 pādau ca me saśarau sahadhvajau na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 10, 10, 10.2 jīyamānā jayantyanye jayamānā vayaṃ jitāḥ //
MBh, 12, 8, 30.2 evam eva hi rājāno jayanti pṛthivīm imām //
MBh, 12, 68, 59.2 yam āśritā lokam imaṃ paraṃ ca jayanti samyak puruṣā narendram //
MBh, 12, 79, 32.1 maitrāḥ krūrāṇi kurvanto jayanti svargam uttamam /
MBh, 12, 93, 6.2 dharme sthitā hi rājāno jayanti pṛthivīm imām //
MBh, 12, 140, 6.1 buddhiśreṣṭhā hi rājāno jayanti vijayaiṣiṇaḥ /
MBh, 12, 234, 6.1 brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ /
MBh, 13, 29, 15.2 atha te vai jayantyenaṃ tālāgrād iva pātyate //
MBh, 13, 77, 12.2 suvratāṃ vastrasaṃvītām ubhau lokau jayanti te //
MBh, 13, 129, 52.2 ṛṣīṇāṃ niyamā hyete yair jayantyajitāṃ gatim //
Saundarānanda
SaundĀ, 9, 23.1 tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn /
SaundĀ, 9, 23.2 yathā matā vīratarā manīṣiṇo jayanti lolāni ṣaḍindriyāṇi ye //
Bodhicaryāvatāra
BoCA, 6, 20.1 urasārātighātān ye pratīcchanto jayantyarīn /
Kāśikāvṛtti
Matsyapurāṇa
MPur, 13, 4.1 jayanti yāndevagaṇā vairājā iti viśrutāḥ /
MPur, 126, 38.2 vṛṣṭyābhivṛṣṭābhir athauṣadhībhirmartyā athānnena kṣudhaṃ jayanti //
Viṣṇupurāṇa
ViPur, 6, 2, 22.2 jayanti te nijāṃllokān kleśena mahatā dvijāḥ //
Śatakatraya
ŚTr, 1, 24.1 jayanti te sukṛtino rasasiddhāḥ kavīśvarāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 6.1 mitho viruddhān vātādīn lohitādyā jayanti yat /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 20.1 indriyāṇi jayanty āśu nirāhārā manīṣiṇaḥ /
Bhāratamañjarī
BhāMañj, 5, 181.1 jayanti viprā maraṇaṃ na nāma śuṣkakriyāmātraniṣaṇṇacittāḥ /
Gītagovinda
GītGov, 1, 1.2 ittham nandanideśataḥ calitayoḥ pratyadhvakuñjadrumam rādhāmādhavayoḥ jayanti yamunākūle rahaḥkelayaḥ //
Rasahṛdayatantra
RHT, 19, 77.2 kalitaḥ pradhānasiddhairyair dṛṣṭaste jayanti narāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 7.2, 1.1 āragvadhādyādayo gaṇāḥ saptaite balāsaṃ śleṣmāṇaṃ jayanti //
SarvSund zu AHS, Utt., 39, 102.2, 1.0 ebhiḥ pūrvoktaiḥ prayogaiḥ pippalya upayuktāḥ kāsādīñśophādīṃś ca jayanti //
Tantrāloka
TĀ, 1, 8.2 pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ //
TĀ, 1, 10.2 jayanti saṃvidāmodasandarbhā dikprasarpiṇaḥ //
Dhanurveda
DhanV, 1, 214.2 yuddhajñāstu rathārūḍhāste jayanti raṇe ripūn //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 23.2 mṛtyuṃ jayanti taṃ prāpya jantavo nātra saṃśayaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 66.1 śryādināthena sapādakoṭilayaprakārāḥ kathitā jayanti /
Mugdhāvabodhinī
MuA zu RHT, 19, 77.2, 6.0 yairmahadbhiḥ siddhaiḥ rasavādo dṛṣṭaste narā jayanti sarvotkarṣeṇa vartante //