Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Rāmāyaṇa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 3, 12, 6.2 mā te riṣann upasattāro gṛhāṇāṃ śāle śataṃ jīvema śaradaḥ sarvavīrāḥ //
AVŚ, 18, 4, 70.2 adhā jīvema śaradaṃ śatāni tvayā rājan gupitā rakṣamāṇāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
Gobhilagṛhyasūtra
GobhGS, 3, 8, 5.0 pṛṣātakaṃ pradakṣiṇam agniṃ paryāṇīya brāhmaṇān avekṣayitvā svayam avekṣeta tac cakṣur devahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 18.11 yeha pitara ūrg devatā ca tasyai jīvema śaradaḥ śataṃ vayam /
Kauśikasūtra
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 4.2 indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //
Mānavagṛhyasūtra
MānGS, 1, 9, 27.2 śataṃ jīvema śaradaḥ purūcī rāyaspoṣam abhisaṃvyayiṣye /
MānGS, 1, 22, 11.4 paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam /
MānGS, 2, 7, 8.2 jyogjīvema sarvavīrā vayaṃ tama /
MānGS, 2, 8, 4.5 ekāṣṭake suprajasaḥ suvīrā jyogjīvema balihṛto vayaṃ te /
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 1, 11, 9.3 vedāhaṃ tan māṃ tad vidyāt paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 1, 16, 17.2 vedāhaṃ tanmāṃ tad vidyāt paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 2.8 śataṃ jīvema śaradaḥ savīrāḥ /
TB, 1, 2, 1, 2.10 śataṃ jīvema śaradaḥ purūcīḥ //
TB, 1, 2, 1, 5.5 śataṃ jīvema śaradaḥ savīrāḥ /
Ṛgveda
ṚV, 7, 66, 16.2 paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam //
Ṛgvedakhilāni
ṚVKh, 1, 1, 3.2 paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam //
ṚVKh, 1, 5, 6.2 paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam //
Rāmāyaṇa
Rām, Yu, 9, 22.2 prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 10.2 jīvema te sundarahāsaśobhitam apaśyamānā vadanaṃ manoharam //