Occurrences

Mānavagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Ānandakanda
Gorakṣaśataka
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 1, 2.0 anyatra tataḥ prete pitari prajvalanto 'gniṃ jāgarayeyuḥ parvaṇi jyautsne puṇye nakṣatre 'nyatra navamyāḥ //
Mahābhārata
MBh, 1, 14, 21.5 svatejasā prajvalantam ātmanaḥ samatejasam /
MBh, 1, 16, 22.1 teṣāṃ saṃgharṣajaścāgnir arcirbhiḥ prajvalan muhuḥ /
MBh, 1, 37, 10.3 kopasaṃraktanayanaḥ prajvalann iva manyunā //
MBh, 1, 46, 9.2 pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva //
MBh, 1, 76, 27.13 prādurāsīt tadā śukraḥ prajvalann iva tejasā /
MBh, 1, 214, 31.2 padmapatrānanaḥ piṅgastejasā prajvalann iva /
MBh, 1, 215, 11.129 anena tu prakāreṇa bhūyo bhūyaśca prajvalan /
MBh, 2, 61, 53.1 sabhāṃ prapadyate hyārtaḥ prajvalann iva havyavāṭ /
MBh, 3, 287, 5.1 darśanīyo 'navadyāṅgastejasā prajvalann iva /
MBh, 4, 38, 23.2 tejasā prajvalanto hi kasyaitad dhanur uttamam //
MBh, 4, 38, 45.2 tejasā prajvalanto vai nakulasyaitad āyudham //
MBh, 5, 176, 16.1 tato rāmaḥ prādurāsīt prajvalann iva tejasā /
MBh, 6, 3, 24.1 grahau tāmrāruṇaśikhau prajvalantāviva sthitau /
MBh, 6, 60, 17.1 so 'pavidhya dhanuśchinnaṃ krodhena prajvalann iva /
MBh, 6, 91, 56.2 rūpaṃ vibhīṣaṇaṃ kṛtvā roṣeṇa prajvalann iva //
MBh, 6, 93, 30.2 parivavrur mahātmānaṃ prajvaladbhiḥ samantataḥ //
MBh, 7, 87, 62.2 dviguṇīkṛtatejā hi prajvalann iva pāvakaḥ /
MBh, 7, 122, 33.2 prajvalantī maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 8, 40, 26.1 prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ /
MBh, 9, 23, 60.1 śaracāpadharaḥ pārthaḥ prajvalann iva bhārata /
MBh, 12, 31, 23.2 jajñe putro mahāvīryastejasā prajvalann iva //
MBh, 12, 67, 29.2 mahābhijanasampannas tejasā prajvalann iva //
MBh, 12, 124, 50.1 tato 'paro mahārāja prajvalann iva tejasā /
MBh, 12, 175, 26.1 upariṣṭopariṣṭāt tu prajvaladbhiḥ svayaṃprabhaiḥ /
MBh, 12, 310, 23.2 prajvalantyaḥ sma dṛśyante yuktasyāmitatejasaḥ //
MBh, 12, 311, 10.2 tathārūpaḥ śuko jajñe prajvalann iva tejasā //
MBh, 12, 330, 43.2 sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ //
MBh, 14, 57, 38.2 tāmrāsyanetraḥ kauravya prajvalann iva tejasā //
MBh, 15, 33, 26.2 viduro dharmarājasya tejasā prajvalann iva //
Rāmāyaṇa
Rām, Ay, 106, 10.1 prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ /
Rām, Su, 37, 43.2 nacirād drakṣyase rāmaṃ prajvalantam ivānilam //
Rām, Su, 41, 3.2 hanūmān prajvalaṃllakṣmyā pāriyātropamo 'bhavat //
Rām, Yu, 5, 9.2 kathaṃcit prajvalan kāmaḥ samāsuptaṃ jale dahet //
Rām, Yu, 66, 30.1 vibhrāmya ca mahacchūlaṃ prajvalantaṃ niśācaraḥ /
Rām, Yu, 90, 28.1 sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ /
Rām, Utt, 22, 5.2 yamapraharaṇaṃ divyaṃ prajvalann iva tejasā //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 85.1 pīvarakrodhasaṃjātaprajvalajjvalanadyutiḥ /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
Matsyapurāṇa
MPur, 138, 8.1 niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ /
MPur, 150, 172.2 dāvāgniḥ prajvalaṃścaiva ghorārcirdagdhapādapaḥ /
MPur, 171, 2.1 prajvalanniva tejobhirbhābhiḥ svābhistamonudaḥ /
Viṣṇupurāṇa
ViPur, 1, 19, 51.1 uvāca ca sa kopena sāmarṣaḥ prajvalanniva /
Bhāratamañjarī
BhāMañj, 8, 209.1 ukte janārdaneneti manyunā prajvalanniva /
Ānandakanda
ĀK, 1, 20, 133.1 prajvalajjvalanākāro nābhimadhye sthito raviḥ /
ĀK, 1, 23, 288.1 anale dhāmayettaṃ tu sutaptaṃ prajvalatprabham /
Gorakṣaśataka
GorŚ, 1, 98.1 prajvalajjvalanajvālāpuñjam ādityamaṇḍalam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 36.1 tasyāmūlam ā brahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃ dhyātvā tadraśmibhis tasya pāpapāśān dagdhvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 37.1 sarvaṃ kiṃśukaparṇābhaṃ prajvalaccaiva dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 28, 109.2 prajvalatpatitaṃ tatra tena jvāleśvaraṃ smṛtam //