Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1484
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ / (1.1) Par.?
ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ // (1.2) Par.?
biḍālolūkacaritām ālīnanaravāraṇām / (2.1) Par.?
timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva // (2.2) Par.?
rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām / (3.1) Par.?
graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām // (3.2) Par.?
alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām / (4.1) Par.?
līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva // (4.2) Par.?
vidhūmām iva hemābhām adhvarāgnisamutthitām / (5.1) Par.?
havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām // (5.2) Par.?
vidhvastakavacāṃ rugṇagajavājirathadhvajām / (6.1) Par.?
hatapravīrām āpannāṃ camūm iva mahāhave // (6.2) Par.?
saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām / (7.1) Par.?
praśāntamārutoddhūtāṃ jalormim iva niḥsvanām // (7.2) Par.?
tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ / (8.1) Par.?
sutyākāle vinirvṛtte vediṃ gataravām iva // (8.2) Par.?
goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam / (9.1) Par.?
govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām // (9.2) Par.?
prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ / (10.1) Par.?
viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva // (10.2) Par.?
sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām / (11.1) Par.?
saṃhṛtadyutivistārāṃ tārām iva divaś cyutām // (11.2) Par.?
puṣpanaddhāṃ vasantānte mattabhramaraśālinīm / (12.1) Par.?
drutadāvāgnivipruṣṭāṃ klāntāṃ vanalatām iva // (12.2) Par.?
saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām / (13.1) Par.?
pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām // (13.2) Par.?
kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām / (14.1) Par.?
hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām // (14.2) Par.?
vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām / (15.1) Par.?
upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva // (15.2) Par.?
vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām / (16.1) Par.?
bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt // (16.2) Par.?
sahasā yuddhaśauṇḍena hayāroheṇa vāhitām / (17.1) Par.?
nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām // (17.2) Par.?
prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhramaṇḍalam / (18.1) Par.?
pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva // (18.2) Par.?
bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ / (19.1) Par.?
vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt // (19.2) Par.?
kiṃ nu khalv adya gambhīro mūrchito na niśamyate / (20.1) Par.?
yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ // (20.2) Par.?
vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ / (21.1) Par.?
dhūpitāgarugandhaś ca na pravāti samantataḥ // (21.2) Par.?
yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ / (22.1) Par.?
pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ / (22.2) Par.?
nedānīṃ śrūyate puryām asyāṃ rāme vivāsite // (22.3) Par.?
taruṇaiś cāruveṣaiś ca narair unnatagāmibhiḥ / (23.1) Par.?
saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ // (23.2) Par.?
evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ / (24.1) Par.?
tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva // (24.2) Par.?
Duration=0.28822779655457 secs.