Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Sāmavidhānabrāhmaṇa
Āpastambagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasendracintāmaṇi
Skandapurāṇa
Ānandakanda
Kaṭhāraṇyaka
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 1.1 sarvatra svayaṃ prajvalite 'gnau samidhāv ādadhāti uddīpyasva jātavedaḥ iti dvābhyām //
Bhāradvājagṛhyasūtra
BhārGS, 2, 5, 4.1 pūrṇa udadhirbhavati prajvalito 'gnir bhavati //
BhārGS, 2, 31, 3.1 sarvatra svayamprajvalite 'gnau samidhāv ādadhyāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 4.0 prajvalite 'darśi gātviti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 6.1 prajvalitam upatiṣṭhata imām agnistrāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
Kauśikasūtra
KauśS, 5, 10, 22.0 saṃ sam id iti svayaṃ prajvalite 'gnau //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 10.3 yaḥ pūrvaḥ prajvalito vidhūmenārciṣā pradakṣiṇam abhiparyāvartate sa jayatīti vidyāt //
Āpastambagṛhyasūtra
ĀpGS, 8, 5.1 sarvatra svayaṃ prajvalite 'gnāv uttarābhyāṃ samidhāv ādadhyāt //
Buddhacarita
BCar, 7, 33.1 abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam /
Carakasaṃhitā
Ca, Nid., 1, 38.2 yathā prajvalitaṃ veśma pariṣiñcanti vāriṇā /
Ca, Indr., 12, 73.2 pṛthivyā uddhṛtāyāśca vahneḥ prajvalitasya ca //
Ca, Cik., 3, 274.1 yathā prajvalito vahniḥ sthālyāmindhanavānapi /
Mahābhārata
MBh, 1, 215, 9.1 sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati /
MBh, 1, 221, 1.2 tataḥ prajvalite śukre śārṅgakāste suduḥkhitāḥ /
MBh, 2, 52, 32.1 yājñasenyāḥ parām ṛddhiṃ dṛṣṭvā prajvalitām iva /
MBh, 2, 56, 7.2 vaiśvānaraṃ prajvalitaṃ sughoram ayuddhena praśamayatotpatantam //
MBh, 3, 73, 13.1 atha prajvalitas tatra sahasā havyavāhanaḥ /
MBh, 3, 163, 33.2 tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata /
MBh, 3, 188, 74.1 diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca /
MBh, 3, 221, 65.1 sa cāpi tāṃ prajvalitāṃ mahiṣasya vidāriṇīm /
MBh, 3, 294, 35.2 tataḥ śaktiṃ prajvalitāṃ pratigṛhya viśāṃ pate /
MBh, 5, 10, 15.2 taṃ tejasā prajvalitaṃ pratapantaṃ diśo daśa //
MBh, 5, 50, 31.2 agneḥ prajvalitasyeva api mucyeta me prajā //
MBh, 5, 123, 5.1 imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu /
MBh, 5, 128, 16.2 paṭenāgniṃ prajvalitaṃ yathā bālā yathā jaḍāḥ //
MBh, 5, 182, 5.2 kālotsṛṣṭāṃ prajvalitām ivolkāṃ saṃdīptāgrāṃ tejasāvṛtya lokān //
MBh, 5, 197, 4.3 aśobhanta maheṣvāsā grahāḥ prajvalitā iva //
MBh, 6, 3, 15.1 śyāmo grahaḥ prajvalitaḥ sadhūmaḥ sahapāvakaḥ /
MBh, 6, 3, 16.1 dhruvaḥ prajvalito ghoram apasavyaṃ pravartate /
MBh, 6, 3, 20.1 niścerur apidhānebhyaḥ khaḍgāḥ prajvalitā bhṛśam /
MBh, 6, 3, 22.1 dikṣu prajvalitāsyāśca vyāharanti mṛgadvijāḥ /
MBh, 6, 3, 25.1 saṃvatsarasthāyinau ca grahau prajvalitāvubhau /
MBh, 6, 18, 8.2 saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva //
MBh, 6, 46, 11.1 yathānalaṃ prajvalitaṃ pataṃgāḥ samabhidrutāḥ /
MBh, 6, 95, 47.1 diśaḥ prajvalitā rājan pāṃsuvarṣaṃ papāta ca /
MBh, 6, 103, 20.1 yathā prajvalitaṃ vahniṃ pataṃgaḥ samabhidravan /
MBh, 7, 6, 18.2 yathā prajvalitaḥ sūryo yugānte vai vasuṃdharām //
MBh, 7, 139, 4.1 ulkāśataiḥ prajvalitai raṇabhūmir vyarājata /
MBh, 7, 165, 57.2 vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva /
MBh, 8, 13, 14.2 tathā cakāśe niśi parvato yathā davāgninā prajvalitauṣadhidrumaḥ //
MBh, 8, 55, 8.2 suvarṇapuṅkhair iṣubhiḥ samācitāś cakāśire prajvalitā yathācalāḥ //
MBh, 8, 58, 16.1 mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā /
MBh, 9, 10, 44.1 hemapaṭṭaparikṣiptām ulkāṃ prajvalitām iva /
MBh, 12, 103, 23.2 vajrād iva prajvalitād iyaṃ kva nu patiṣyati //
MBh, 12, 125, 19.1 tasminnipatite bāṇe bhūmau prajvalite tataḥ /
MBh, 12, 148, 35.1 tataḥ sa rājā vyapanītakalmaṣaḥ śriyā yutaḥ prajvalitāgnirūpayā /
MBh, 12, 314, 12.2 sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā /
MBh, 14, 10, 31.1 tataḥ saṃvartaś cityagato mahātmā yathā vahniḥ prajvalito dvitīyaḥ /
MBh, 16, 3, 10.1 vibhāvasuḥ prajvalito vāmaṃ viparivartate /
Rāmāyaṇa
Rām, Ay, 22, 20.2 jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā //
Rām, Ay, 106, 3.1 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām /
Rām, Ār, 45, 38.1 agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi /
Rām, Ār, 51, 11.2 vane prajvalitasyeva sparśam agner vihaṃgamaḥ //
Rām, Ki, 11, 2.1 asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ /
Rām, Yu, 19, 34.1 imāṃ mahārāja samīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām /
Rām, Yu, 55, 12.1 sa śūlam āvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam /
Rām, Yu, 62, 19.1 harmyāgrair dahyamānaiśca jvālāprajvalitair api /
Rām, Utt, 65, 10.1 tasmin yuge prajvalite brahmabhūte anāvṛte /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 33.2 bhūmeḥ samuddhatāyāśca vahneḥ prajvalitasya ca //
Divyāvadāna
Divyāv, 7, 192.0 sa tayā prajvalitaḥ pradīpaḥ prajvalatyeva //
Divyāv, 7, 204.0 tathā hi ayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvalitaḥ //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 240.1 adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 240.1 adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 13, 383.1 aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāt prajvalitaḥ //
Divyāv, 19, 127.1 te kathayanti gṛhapate yadi prajvalitāmetāṃ citāṃ pravekṣyasi sarveṇa sarvaṃ na bhaviṣyasīti //
Harivaṃśa
HV, 15, 44.1 mama prajvalitaṃ cakraṃ niśāmyaitat sudurjayam /
Liṅgapurāṇa
LiPur, 1, 85, 172.2 yathā prajvalito vahnir viṣṭhāṃ kāṣṭhaṃ ca nirdahet //
Matsyapurāṇa
MPur, 162, 29.1 astraiḥ prajvalitaiḥ siṃhamāvṛṇodasurottamaḥ /
MPur, 163, 12.2 śaktiṃ prajvalitāṃ ghorāṃ dhautaśastrataḍitprabhām //
MPur, 163, 31.1 tataḥ prajvalitaḥ krodhātpradahanniva tejasā /
MPur, 163, 42.2 ulkāḥ prajvalitāścandre vicaranti yathāsukham //
Suśrutasaṃhitā
Su, Sū., 6, 29.2 bhūstaptā saritastanvyo diśaḥ prajvalitā iva //
Su, Cik., 1, 15.1 yathā prajvalite veśmanyambhasā pariṣecanam /
Viṣṇupurāṇa
ViPur, 1, 17, 41.3 tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ //
Bhāratamañjarī
BhāMañj, 7, 631.2 dāvānalaprajvalitaṃ mahāsālamivānalaḥ //
BhāMañj, 11, 82.1 tataḥ prajvalite loke vyathite suramaṇḍale /
BhāMañj, 13, 130.1 te janāste prabhāvāśca tāśca prajvalitāḥ śriyaḥ /
BhāMañj, 13, 1013.1 yo 'gnau prajvalite yatnānna bījādikamarpayet /
BhāMañj, 15, 62.2 vanaṃ prajvalitaṃ dṛṣṭvā samādhiṃ vidadhe param //
Garuḍapurāṇa
GarPur, 1, 92, 6.1 kirīṭena mahārheṇa ratnaprajvalitena ca /
Rasendracintāmaṇi
RCint, 8, 129.1 sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /
Skandapurāṇa
SkPur, 13, 15.1 nānāmaṇiprajvalitāṅgayaṣṭir jagaccaran divyavimānam agryam /
Ānandakanda
ĀK, 1, 2, 190.2 tataḥ prajvalitaṃ smṛtvā jyotirantargataṃ priye //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 38.0 [... au3 letterausjhjh] prajvalite rukmam apadatte [... au3 letterausjhjh] divyo gandharvo bhuvanasya yas patiḥ [... au3 letterausjhjh] ime vai lokā bhuvanaṃ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 55.2, 2.0 vahnisthite prajvalitacullyupari eva avasthite //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 5.0 te prajvalitā jalena vinā nirvāṇāḥ kṛtā vahnimuktāḥ kṛtāḥ //
RRSṬīkā zu RRS, 10, 57.2, 1.0 yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 17.1 nānauṣadhiprajvalite nānotpalaśilātale /
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /