Occurrences

Mahābhārata
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Rasikapriyā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 16, 15.14 tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim /
MBh, 1, 189, 38.2 sākṣāt tryakṣān vasavo vātha divyān ādityān vā sarvaguṇopapannān /
MBh, 2, 40, 11.1 tryakṣaṃ caturbhujaṃ śrutvā tathā ca samudāhṛtam /
MBh, 3, 38, 43.1 yadā drakṣyasi bhūteśaṃ tryakṣaṃ śūladharaṃ śivam /
MBh, 3, 41, 19.1 upatasthe mahātmānaṃ yathā tryakṣam umāpatim /
MBh, 3, 104, 10.2 āsasāda mahātmānaṃ tryakṣaṃ tripuramardanam //
MBh, 8, 24, 49.1 kumārapitre tryakṣāya pravarāyudhadhāriṇe /
MBh, 8, 24, 122.2 mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam //
MBh, 10, 7, 8.1 bahurūpaṃ gaṇādhyakṣaṃ tryakṣaṃ pāriṣadapriyam /
MBh, 12, 272, 25.1 eṣa lokagurustryakṣaḥ sarvalokanamaskṛtaḥ /
MBh, 13, 130, 37.2 śaṃsa sarvam aśeṣeṇa tryakṣa tripuranāśana //
MBh, 13, 131, 1.3 dakṣakratuhara tryakṣa saṃśayo me mahān ayam //
Harṣacarita
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Liṅgapurāṇa
LiPur, 1, 31, 45.2 rūpaṃ tryakṣaṃ ca saṃdraṣṭuṃ divyaṃ cakṣuradātprabhuḥ //
LiPur, 1, 42, 17.2 tryakṣaṃ caturbhujaṃ bālaṃ śūlaṭaṅkagadādharam //
LiPur, 1, 43, 18.1 tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ sadāśivam /
LiPur, 1, 43, 31.1 tryakṣo daśabhujaścaiva dvitīya iva śaṅkaraḥ /
LiPur, 1, 65, 137.1 dhṛtimānmatimāṃstryakṣaḥ sukṛtastu yudhāṃpatiḥ /
LiPur, 1, 75, 39.1 ye tatra paśyanti śivaṃ trirasre tritattvamadhye triguṇaṃ triyakṣam /
Matsyapurāṇa
MPur, 135, 71.1 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 22.2 praṇemuḥ sahasotthāya brahmendratryakṣanāyakāḥ //
Bhāratamañjarī
BhāMañj, 13, 1025.2 virūpākṣamanekākṣaṃ tryakṣaṃ yakṣapatipriyam //
Kathāsaritsāgara
KSS, 4, 2, 167.2 tryakṣaprasādāt siddhānāṃ rājño viśvāvasoḥ sutaḥ //
Rasaratnasamuccaya
RRS, 7, 2.1 yakṣatryakṣasahasrākṣadigvibhāge suśobhane /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 10.2 gayāvimokṣāsthitadharmarakṣaḥ svakṣaḥ kṛtatryakṣasamastalakṣyaḥ //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 22.2 tryakṣapūjanaparaikagocaraṃ yakṣakardamam imaṃ pracakṣate //
Skandapurāṇa
SkPur, 4, 17.2 tryakṣo daśabhujaḥ śrīmānbrahmāṇaṃ chādayanniva //
SkPur, 13, 53.2 vapuścakāra deveśastryakṣaṃ paramamadbhutam /
SkPur, 21, 49.2 namaste bhagavaṃstryakṣa namaste bhagavañchiva /
Ānandakanda
ĀK, 1, 2, 203.1 aṣṭādaśabhujaṃ tryakṣaṃ pūrvoktaṃ cintayedrasam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 80, 8.1 tasmiṃstīrthe tu yaḥ snātvā bhaktyā tryakṣaṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 99, 10.1 nityaṃ dadhyau mahādevaṃ tryakṣaṃ ḍamarukodyatam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 211.2 kapardī śaṃkaraḥ śūlī tryakṣo 'bhedyo maheśvaraḥ //