Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 24, 12.4 tato niṣādāstvaritāḥ pravavrajur yato mukhaṃ tasya bhujaṃgabhojinaḥ //
MBh, 1, 219, 20.2 tvaritāḥ sahitā rājann anujagmuḥ śatakratum //
MBh, 1, 221, 15.3 tad āviśadhvaṃ tvaritā vahner atra na vo bhayam //
MBh, 3, 54, 2.2 tvaritāḥ samupājagmur damayantīm abhīpsavaḥ //
MBh, 3, 99, 16.2 sarvāṃśca daityāṃs tvaritāḥ sametya jaghnuḥ surā vṛtravadhābhitaptān //
MBh, 3, 229, 28.1 gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ /
MBh, 3, 266, 25.2 sugrīvam abhigamyedaṃ tvaritā vākyam abruvan //
MBh, 7, 15, 11.1 tān pāṇḍavāḥ pratyagṛhṇaṃstvaritāḥ putragṛddhinaḥ /
MBh, 7, 18, 39.1 taṃ pratyagṛhṇaṃstvaritā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 8, 17, 19.2 mimardiśantas tvaritāḥ pradīptair iva parvataiḥ //
MBh, 9, 28, 5.2 tvaritā lokavīreṇa prahatāḥ savyasācinā //
MBh, 9, 29, 47.2 tvaritāḥ kṣatriyā rājañ jagmur dvaipāyanaṃ hradam //
Rāmāyaṇa
Rām, Bā, 66, 24.2 mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ //
Rām, Ay, 3, 29.2 tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan //
Rām, Ki, 13, 11.2 paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ //
Rām, Ki, 28, 30.2 samānayantu te sainyaṃ tvaritāḥ śāsanān mama /
Rām, Ki, 44, 8.2 svāṃ svāṃ diśam abhipretya tvaritāḥ sampratasthire //
Rām, Ki, 57, 24.1 tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ /
Rām, Yu, 48, 73.2 rākṣasāstvaritā jagmur daśagrīvaniveśanam //
Rām, Yu, 48, 81.1 tataste tvaritāstasya rākṣasā rāvaṇājñayā /
Rām, Utt, 43, 16.1 tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ /
Matsyapurāṇa
MPur, 47, 206.2 tatastvaparituṣṭāste tameva tvaritā yayuḥ /
MPur, 154, 409.1 ityuktā munayo jagmustvaritāstu himācalam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 40.1 jagmuste tvaritāḥ sarve yatra sā samadṛśyata /
SkPur (Rkh), Revākhaṇḍa, 90, 27.1 tvaritāḥ prasthitā devāḥ keśavaṃ draṣṭukāmyayā /