Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 167.1 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ /
MBh, 1, 13, 42.1 devāṃśca tarpayāmāsa yajñair vividhadakṣiṇaiḥ /
MBh, 1, 58, 17.1 ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ /
MBh, 1, 89, 41.2 ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ //
MBh, 1, 89, 55.9 punar īje mahāyajñaiḥ samāptavaradakṣiṇaiḥ /
MBh, 1, 92, 24.8 īje ca bahubhiḥ satraiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 144, 16.2 rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ //
MBh, 1, 199, 25.43 rājasūyādibhir yajñaiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 215, 11.19 īje sa ca mahāsatraiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 2, 6, 12.4 juṣṭāṃ munigaṇaiḥ śāntair vedayajñaiḥ sadakṣiṇaiḥ /
MBh, 2, 8, 24.2 iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ //
MBh, 3, 13, 21.1 turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ /
MBh, 3, 16, 23.1 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ /
MBh, 3, 31, 16.2 etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ //
MBh, 3, 34, 75.2 sarvaṃ tannudate paścād yajñair vipuladakṣiṇaiḥ //
MBh, 3, 43, 16.1 pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ /
MBh, 3, 54, 36.2 anyaiśca kratubhir dhīmān bahubhiścāptadakṣiṇaiḥ //
MBh, 3, 61, 13.1 aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 78, 5.1 īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ /
MBh, 3, 80, 40.1 agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ /
MBh, 3, 85, 10.2 ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 121, 2.2 iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ //
MBh, 3, 126, 5.2 so 'yajat pṛthivīpāla kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 126, 6.2 anyaiś ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ //
MBh, 3, 126, 34.2 teneṣṭaṃ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ //
MBh, 3, 187, 8.1 mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 243, 23.3 pūjayāmāsa viprendrān kratubhir bhūridakṣiṇaiḥ //
MBh, 5, 62, 5.1 tato rājanmahāyajñair vividhair bhūridakṣiṇaiḥ /
MBh, 5, 121, 1.2 sadbhir āropitaḥ svargaṃ pārthivair bhūridakṣiṇaiḥ /
MBh, 5, 192, 12.1 daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ /
MBh, 6, 7, 17.2 sametya vividhair yajñair yajante 'nekadakṣiṇaiḥ //
MBh, 7, 16, 25.1 brahmacaryaśrutimukhaiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 7, 164, 52.1 jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ /
MBh, 12, 12, 19.2 māṃ yakṣyantīti śāntātmā yajñair vividhadakṣiṇaiḥ //
MBh, 12, 14, 11.1 yajatāṃ vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 12, 20, 5.1 tasmāt pārtha mahāyajñair yajasva bahudakṣiṇaiḥ /
MBh, 12, 22, 13.1 sa tvaṃ yajñair mahārāja yajasva bahudakṣiṇaiḥ /
MBh, 12, 25, 8.1 bhrātṝṃśca sarvān kratubhiḥ saṃyojya bahudakṣiṇaiḥ /
MBh, 12, 31, 44.1 tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ /
MBh, 12, 78, 10.1 nānāptadakṣiṇair yajñair yajante viṣaye mama /
MBh, 12, 92, 33.1 yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ /
MBh, 12, 98, 9.1 sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ /
MBh, 12, 127, 10.1 aśvamedhaiśca yaṣṭavyaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 12, 159, 22.2 anāptadakṣiṇair yajñair na yajeta kathaṃcana //
MBh, 12, 255, 31.1 svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ /
MBh, 12, 260, 28.1 yajñaṃ vahanti sambhūya sahartvigbhiḥ sadakṣiṇaiḥ /
MBh, 12, 327, 53.2 yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ /
MBh, 13, 16, 60.1 yajatāṃ yajñakāmānāṃ yajñair vipuladakṣiṇaiḥ /
MBh, 13, 60, 5.2 etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ //
MBh, 13, 61, 70.1 agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ /
MBh, 13, 65, 21.2 bhagavan kṛtakāmāḥ smo yakṣyāmastvāptadakṣiṇaiḥ /
MBh, 13, 106, 31.1 ekādaśāhair ayajaṃ sadakṣiṇair dvirdvādaśāhair aśvamedhaiśca deva /
MBh, 13, 107, 144.2 yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ /
MBh, 13, 131, 35.1 dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ /
MBh, 13, 152, 6.1 yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ /
MBh, 14, 2, 3.1 yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 14, 13, 13.1 yo māṃ prayatate hantuṃ yajñair vividhadakṣiṇaiḥ /
MBh, 14, 13, 18.1 tasmāt tvam api taṃ kāmaṃ yajñair vividhadakṣiṇaiḥ /
MBh, 14, 13, 19.2 anyaiśca vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ //
MBh, 14, 13, 21.1 sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 14, 93, 78.1 na rājasūyair bahubhir iṣṭvā vipuladakṣiṇaiḥ /
MBh, 14, 94, 4.1 devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ /
Manusmṛti
ManuS, 7, 79.1 yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ /
ManuS, 8, 306.2 yajate 'har ahar yajñaiḥ sahasraśatadakṣiṇaiḥ //
ManuS, 11, 39.2 na tv alpadakṣiṇair yajñair yajeteha kathaṃcana //
Rāmāyaṇa
Rām, Ay, 98, 31.1 dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ /
Rām, Yu, 23, 24.1 agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ /
Rām, Utt, 89, 6.2 īje kratubhir anyaiśca sa śrīmān āptadakṣiṇaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 14.2 śrutvedaṃ nṛpatir yajñair īje niḥsaṃkhyadakṣiṇaiḥ //
Harivaṃśa
HV, 26, 2.2 mahākratubhir īje yo vividhair āptadakṣiṇaiḥ //
Liṅgapurāṇa
LiPur, 1, 24, 7.1 na tīrthaphalayogena kratubhir vāptadakṣiṇaiḥ /
LiPur, 1, 68, 23.2 mahākratubhir īje'sau vividhairāptadakṣiṇaiḥ //
LiPur, 1, 91, 62.1 na tathā tapasogreṇa na yajñairbhūridakṣiṇaiḥ /
Matsyapurāṇa
MPur, 69, 10.2 bhāryābhirvṛṣṇibhiścaiva bhūbhṛdbhir bhūridakṣiṇaiḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 65.2 iyāja vividhair yajñair mahadbhir bhūridakṣiṇaiḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 360.2 iṣṭaṃ syāt kratubhis tena samāptavaradakṣiṇaiḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 21.1 tathā manur vo bhagavān pitāmaho yam ekamatyā purudakṣiṇair makhaiḥ /
BhāgPur, 4, 9, 24.1 iṣṭvā māṃ yajñahṛdayaṃ yajñaiḥ puṣkaladakṣiṇaiḥ /
BhāgPur, 4, 12, 10.1 athāyajata yajñeśaṃ kratubhirbhūridakṣiṇaiḥ /
Bhāratamañjarī
BhāMañj, 13, 56.1 avāpya vividhairyajñairyajasva bahudakṣiṇaiḥ /
BhāMañj, 13, 182.1 etattulyāni pāpāni yajñairvipuladakṣiṇaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 73.2 agniṣṭomādiyajñaiśca vidhivaccāptadakṣiṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 19.1 yacceṣṭvā bahubhir yajñaiḥ samāptavaradakṣiṇaiḥ /