Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): svarga, heaven

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2524
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
gateṣu lokapāleṣu pārthaḥ śatrunibarhaṇaḥ / (1.2) Par.?
cintayāmāsa rājendra devarājarathāgamam // (1.3) Par.?
tataś cintayamānasya guḍākeśasya dhīmataḥ / (2.1) Par.?
ratho mātalisaṃyukta ājagāma mahāprabhaḥ // (2.2) Par.?
nabho vitimiraṃ kurvañjaladān pāṭayann iva / (3.1) Par.?
diśaḥ sampūrayan nādair mahāmegharavopamaiḥ // (3.2) Par.?
asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ / (4.1) Par.?
divyaprabhāvāḥ prāsāś ca vidyutaś ca mahāprabhāḥ // (4.2) Par.?
tathaivāśanayas tatra cakrayuktā huḍā guḍāḥ / (5.1) Par.?
vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ // (5.2) Par.?
tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ / (6.1) Par.?
sitābhrakūṭapratimāḥ saṃhatāśca yathopalāḥ // (6.2) Par.?
daśa vājisahasrāṇi harīṇāṃ vātaraṃhasām / (7.1) Par.?
vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham // (7.2) Par.?
tatrāpaśyan mahānīlaṃ vaijayantaṃ mahāprabham / (8.1) Par.?
dhvajam indīvaraśyāmaṃ vaṃśaṃ kanakabhūṣaṇam // (8.2) Par.?
tasmin rathe sthitaṃ sūtaṃ taptahemavibhūṣitam / (9.1) Par.?
dṛṣṭvā pārtho mahābāhur devam evānvatarkayat // (9.2) Par.?
tathā tarkayatas tasya phalgunasyātha mātaliḥ / (10.1) Par.?
saṃnataḥ praśrito bhūtvā vākyam arjunam abravīt // (10.2) Par.?
bho bho śakrātmaja śrīmāñśakras tvāṃ draṣṭum icchati / (11.1) Par.?
ārohatu bhavāñśīghraṃ ratham indrasya saṃmatam // (11.2) Par.?
āha mām amaraśreṣṭhaḥ pitā tava śatakratuḥ / (12.1) Par.?
kuntīsutam iha prāptaṃ paśyantu tridaśālayāḥ // (12.2) Par.?
eṣa śakraḥ parivṛto devair ṛṣigaṇais tathā / (13.1) Par.?
gandharvair apsarobhiś ca tvāṃ didṛkṣuḥ pratīkṣate // (13.2) Par.?
asmāllokād devalokaṃ pākaśāsanaśāsanāt / (14.1) Par.?
āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punar eṣyasi // (14.2) Par.?
arjuna uvāca / (15.1) Par.?
mātale gaccha śīghraṃ tvam ārohasva rathottamam / (15.2) Par.?
rājasūyāśvamedhānāṃ śatair api sudurlabham // (15.3) Par.?
pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ / (16.1) Par.?
daivatair vā samāroḍhuṃ dānavair vā rathottamam // (16.2) Par.?
nātaptatapasā śakya eṣa divyo mahārathaḥ / (17.1) Par.?
draṣṭuṃ vāpyathavā spraṣṭum āroḍhuṃ kuta eva tu // (17.2) Par.?
tvayi pratiṣṭhite sādho rathasthe sthiravājini / (18.1) Par.?
paścād aham athārokṣye sukṛtī satpathaṃ yathā // (18.2) Par.?
vaiśampāyana uvāca / (19.1) Par.?
tasya tad vacanaṃ śrutvā mātaliḥ śakrasārathiḥ / (19.2) Par.?
āruroha rathaṃ śīghraṃ hayān yeme ca raśmibhiḥ // (19.3) Par.?
tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ śuciḥ / (20.1) Par.?
jajāpa japyaṃ kaunteyo vidhivat kurunandanaḥ // (20.2) Par.?
tataḥ pitṝn yathānyāyaṃ tarpayitvā yathāvidhi / (21.1) Par.?
mandaraṃ śailarājaṃ tam āpraṣṭum upacakrame // (21.2) Par.?
sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām / (22.1) Par.?
tvaṃ sadā saṃśrayaḥ śaila svargamārgābhikāṅkṣiṇām // (22.2) Par.?
tvatprasādāt sadā śaila brāhmaṇāḥ kṣatriyā viśaḥ / (23.1) Par.?
svargaṃ prāptāś caranti sma devaiḥ saha gatavyathāḥ // (23.2) Par.?
adrirāja mahāśaila munisaṃśraya tīrthavan / (24.1) Par.?
gacchāmy āmantrayāmi tvāṃ sukham asmyuṣitas tvayi // (24.2) Par.?
tava sānūni kuñjāś ca nadyaḥ prasravaṇāni ca / (25.1) Par.?
tīrthāni ca supuṇyāni mayā dṛṣṭānyanekaśaḥ // (25.2) Par.?
evam uktvārjunaḥ śailam āmantrya paravīrahā / (26.1) Par.?
āruroha rathaṃ divyaṃ dyotayann iva bhāskaraḥ // (26.2) Par.?
sa tenādityarūpeṇa divyenādbhutakarmaṇā / (27.1) Par.?
ūrdhvam ācakrame dhīmān prahṛṣṭaḥ kurunandanaḥ // (27.2) Par.?
so 'darśanapathaṃ yātvā martyānāṃ bhūmicāriṇām / (28.1) Par.?
dadarśādbhutarūpāṇi vimānāni sahasraśaḥ // (28.2) Par.?
na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ / (29.1) Par.?
svayaiva prabhayā tatra dyotante puṇyalabdhayā // (29.2) Par.?
tārārūpāṇi yānīha dṛśyante dyutimanti vai / (30.1) Par.?
dīpavad viprakṛṣṭatvād aṇūni sumahāntyapi // (30.2) Par.?
tāni tatra prabhāsvanti rūpavanti ca pāṇḍavaḥ / (31.1) Par.?
dadarśa sveṣu dhiṣṇyeṣu dīptimanti svayārciṣā // (31.2) Par.?
tatra rājarṣayaḥ siddhā vīrāś ca nihatā yudhi / (32.1) Par.?
tapasā ca jitasvargāḥ saṃpetuḥ śatasaṃghaśaḥ // (32.2) Par.?
gandharvāṇāṃ sahasrāṇi sūryajvalanatejasām / (33.1) Par.?
guhyakānām ṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ // (33.2) Par.?
lokān ātmaprabhān paśyan phalguno vismayānvitaḥ / (34.1) Par.?
papraccha mātaliṃ prītyā sa cāpyenam uvāca ha // (34.2) Par.?
ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣvavasthitāḥ / (35.1) Par.?
yān dṛṣṭavān asi vibho tārārūpāṇi bhūtale // (35.2) Par.?
tato 'paśyat sthitaṃ dvāri sitaṃ vaijayinaṃ gajam / (36.1) Par.?
airāvataṃ caturdantaṃ kailāsam iva śṛṅgiṇam // (36.2) Par.?
sa siddhamārgam ākramya kurupāṇḍavasattamaḥ / (37.1) Par.?
vyarocata yathā pūrvaṃ māndhātā pārthivottamaḥ // (37.2) Par.?
aticakrāma lokān sa rājñāṃ rājīvalocanaḥ / (38.1) Par.?
tato dadarśa śakrasya purīṃ tām amarāvatīm // (38.2) Par.?
Duration=0.14210987091064 secs.