Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 2, 18.0 darbhāṇām apādāya ṛṣīṇāṃ prastaro 'si iti dakṣiṇato 'gner brahmāsanaṃ nidadhāti //
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 2, 8, 2.0 sthālīpākaṃ śrapayitvā dakṣiṇataḥ parigṛhyāyā darbheṣu tiṣṭhantam abhiṣiñcati //
KauśS, 5, 7, 4.0 vāstoṣpatīyaiḥ kulijakṛṣṭe dakṣiṇato 'gneḥ saṃbhāram āharati //
KauśS, 5, 8, 16.0 dakṣiṇatas tiṣṭhan rakṣohaṇaṃ japati //
KauśS, 5, 10, 54.3 bhadraṃ vada dakṣiṇato bhadram uttarato vada /
KauśS, 5, 10, 54.5 śunaṃ vada dakṣiṇataḥ śunam uttarato vada /
KauśS, 6, 1, 2.0 dakṣiṇataḥ saṃbhāram āharatyāṅgirasam //
KauśS, 7, 4, 11.0 tat suhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 3, 5.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 9, 12.1 ahataṃ vāso dakṣiṇata upaśete //
KauśS, 8, 9, 21.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 9, 1, 19.1 dakṣiṇato mūlān //
KauśS, 9, 3, 9.1 dakṣiṇato jaratkoṣṭhe śītaṃ bhasmābhiviharati //
KauśS, 9, 5, 6.1 svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ //
KauśS, 10, 2, 11.1 śākhāyāṃ yugam ādhāya dakṣiṇato 'nyo dhārayati //
KauśS, 10, 3, 17.0 syonam iti dakṣiṇato valīkānāṃ śakṛtpiṇḍe 'śmānaṃ nidadhāti //
KauśS, 11, 2, 29.0 ajo bhāga ut tvā vahantv iti dakṣiṇato 'jaṃ badhnāti //
KauśS, 11, 2, 40.0 dakṣiṇato 'nyasminn anuṣṭhātā juhoti //
KauśS, 11, 6, 4.0 sapta dakṣiṇato mimīte saptottarataḥ pañca purastāt trīṇi paścāt //
KauśS, 11, 6, 5.0 nava dakṣiṇato mimīte navottarataḥ sapta purastāt pañca paścāt //
KauśS, 11, 6, 6.0 ekādaśa dakṣiṇato mimīta ekādaśottarato nava purastāt sapta paścāt //
KauśS, 11, 6, 12.0 imāṃ mātrāṃ mimīmaha iti dakṣiṇataḥ savyarajjuṃ mītvā //
KauśS, 11, 6, 23.0 ukto homo dakṣiṇata staraṇaṃ ca //
KauśS, 11, 9, 12.1 dakṣiṇataḥ patnībhya idaṃ vaḥ patnya iti //
KauśS, 14, 1, 19.1 indraḥ sītāṃ ni gṛhṇātv iti dakṣiṇata ārabhyottarata ālikhati //
KauśS, 14, 1, 20.1 prācīm āvṛtya dakṣiṇataḥ prācīm //
KauśS, 14, 1, 33.1 ṛṣīṇāṃ prastaro 'sīti dakṣiṇato 'gner brahmāsanaṃ nidadhāti //