Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 32.2 tatrāgamanam ekāgre daṇḍakān praviveśa ha //
Rām, Bā, 3, 10.2 daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam //
Rām, Ay, 9, 10.1 diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati /
Rām, Ay, 10, 28.1 nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 16, 22.2 gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava //
Rām, Ay, 16, 25.1 sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 16, 37.1 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ /
Rām, Ay, 16, 51.2 tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam //
Rām, Ay, 17, 16.2 māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasam //
Rām, Ay, 18, 40.1 prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān /
Rām, Ay, 23, 22.1 caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā /
Rām, Ay, 31, 19.2 prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām //
Rām, Ay, 47, 17.1 aham eko gamiṣyāmi sītayā saha daṇḍakān /
Rām, Ay, 54, 3.1 nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api /
Rām, Ay, 66, 35.2 daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ //
Rām, Ay, 66, 38.2 kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ //
Rām, Ay, 78, 11.2 kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā //
Rām, Ay, 85, 55.1 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān /
Rām, Ay, 97, 20.2 vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā //
Rām, Ay, 97, 23.1 caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 99, 16.1 pravekṣye daṇḍakāraṇyam aham apy avilambayan /
Rām, Ay, 99, 17.2 gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye //
Rām, Ār, 1, 1.1 praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān /
Rām, Ār, 2, 11.1 praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau /
Rām, Ār, 3, 3.2 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān //
Rām, Ār, 7, 6.2 ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām //
Rām, Ār, 7, 12.1 paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām /
Rām, Ār, 8, 7.1 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām /
Rām, Ār, 8, 8.1 etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam /
Rām, Ār, 8, 10.1 na hi me rocate vīra gamanaṃ daṇḍakān prati /
Rām, Ār, 8, 21.1 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān /
Rām, Ār, 9, 4.1 te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ /
Rām, Ār, 9, 7.1 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ /
Rām, Ār, 9, 10.2 rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ /
Rām, Ār, 9, 15.1 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ /
Rām, Ār, 9, 16.2 ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje //
Rām, Ār, 16, 24.2 paśyan saha mayā kānta daṇḍakān vicariṣyasi //
Rām, Ār, 17, 7.2 mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi //
Rām, Ār, 18, 18.2 praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha //
Rām, Ār, 19, 7.2 praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam //
Rām, Ār, 19, 8.2 vasantau daṇḍakāraṇye kimartham upahiṃsatha //
Rām, Ār, 20, 13.3 daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam //
Rām, Ār, 28, 6.1 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 28, 12.1 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ /
Rām, Ār, 29, 8.2 bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime //
Rām, Ār, 29, 32.2 sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ //
Rām, Ār, 31, 12.1 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ /
Rām, Ār, 32, 2.2 kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram //
Rām, Ār, 32, 10.2 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ //
Rām, Ār, 34, 9.2 hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ //
Rām, Ār, 35, 11.2 hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam //
Rām, Ār, 36, 2.3 vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan //
Rām, Ār, 36, 10.1 taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam /
Rām, Ār, 36, 12.1 śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā /
Rām, Ār, 37, 2.2 sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam //
Rām, Ār, 37, 3.2 vyacaraṃ daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ //
Rām, Ār, 37, 5.1 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 37, 6.2 tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam //
Rām, Ār, 37, 7.1 tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ /
Rām, Ār, 40, 9.1 sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ /
Rām, Ār, 44, 30.1 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān /
Rām, Ār, 45, 20.2 ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija //
Rām, Ār, 50, 11.2 dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ //
Rām, Ār, 54, 14.2 nirbhayo vīryam āśritya śūnye vasati daṇḍake //
Rām, Ār, 56, 2.1 prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha /
Rām, Ār, 56, 3.1 rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ /
Rām, Ār, 59, 21.1 vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasam /
Rām, Ār, 64, 20.2 anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā //
Rām, Ki, 40, 12.1 anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham /
Rām, Ki, 51, 4.2 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam //
Rām, Ki, 56, 7.2 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam //
Rām, Ki, 56, 16.1 te vayaṃ daṇḍakāraṇyaṃ vicitya susamāhitāḥ /
Rām, Su, 1, 138.1 rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam /
Rām, Su, 24, 15.1 virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ /
Rām, Su, 31, 26.1 vasato daṇḍakāraṇye tasyāham amitaujasaḥ /
Rām, Su, 49, 5.2 pitur nideśānniṣkrāntaḥ praviṣṭo daṇḍakāvanam //
Rām, Su, 56, 23.1 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam /
Rām, Yu, 66, 11.1 yat tadā daṇḍakāraṇye pitaraṃ hatavānmama /
Rām, Yu, 66, 18.2 triśirā dūṣaṇaścāpi daṇḍake nihatā mayā //
Rām, Yu, 88, 46.1 rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam /
Rām, Yu, 96, 26.2 krauñcāraṇye virādhastu kabandho daṇḍakāvane //
Rām, Yu, 113, 33.1 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam /
Rām, Yu, 114, 10.2 praviveśātha vijanaṃ sumahad daṇḍakāvanam //
Rām, Utt, 24, 31.1 śīghraṃ gacchatvayaṃ śūro daṇḍakān parirakṣitum /
Rām, Utt, 24, 34.2 kharaḥ samprayayau śīghraṃ daṇḍakān akutobhayaḥ //
Rām, Utt, 24, 35.2 sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane //
Rām, Utt, 44, 5.1 jānāsi hi yathā saumya daṇḍake vijane vane /
Rām, Utt, 49, 6.1 purā mama pitur vākyair daṇḍake vijane vane /
Rām, Utt, 72, 18.1 tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate /