Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4914
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃpraveśitām / (1.1) Par.?
saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ // (1.2) Par.?
abravīcca mahātejāḥ sumantraṃ mantrasārathim / (2.1) Par.?
sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ // (2.2) Par.?
ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati / (3.1) Par.?
patnīṃ śuddhasamācārāṃ visṛjya janakātmajām // (3.2) Par.?
vyaktaṃ daivād ahaṃ manye rāghavasya vinābhavam / (4.1) Par.?
vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam // (4.2) Par.?
yo hi devān sagandharvān asurān saha rākṣasaiḥ / (5.1) Par.?
nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate // (5.2) Par.?
purā mama pitur vākyair daṇḍake vijane vane / (6.1) Par.?
uṣito navavarṣāṇi pañca caiva sudāruṇe // (6.2) Par.?
tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam / (7.1) Par.?
paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me // (7.2) Par.?
ko nu dharmāśrayaḥ sūta karmaṇyasmin yaśohare / (8.1) Par.?
maithilīṃ prati samprāptaḥ paurair hīnārthavādibhiḥ // (8.2) Par.?
etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ / (9.1) Par.?
sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha // (9.2) Par.?
na saṃtāpastvayā kāryaḥ saumitre maithilīṃ prati / (10.1) Par.?
dṛṣṭam etat purā vipraiḥ pituste lakṣmaṇāgrataḥ // (10.2) Par.?
bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasaukhyavān / (11.1) Par.?
tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā / (11.2) Par.?
saṃtyajiṣyati dharmātmā kālena mahatā mahān // (11.3) Par.?
na tvidaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā / (12.1) Par.?
rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha // (12.2) Par.?
mahārājasamīpe ca mama caiva nararṣabha / (13.1) Par.?
ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau // (13.2) Par.?
ṛṣestu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ / (14.1) Par.?
sūta na kvacid evaṃ te vaktavyaṃ janasaṃnidhau // (14.2) Par.?
tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ / (15.1) Par.?
naiva jātvanṛtaṃ kuryām iti me saumya darśanam // (15.2) Par.?
sarvathā nāstyavaktavyaṃ mayā saumya tavāgrataḥ / (16.1) Par.?
yadi te śravaṇe śraddhā śrūyatāṃ raghunandana // (16.2) Par.?
yadyapyahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā / (17.1) Par.?
taccāpyudāhariṣyāmi daivaṃ hi duratikramam // (17.2) Par.?
tacchrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat / (18.1) Par.?
tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt // (18.2) Par.?
Duration=0.054081916809082 secs.