Occurrences

Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Yogaratnākara

Arthaśāstra
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Carakasaṃhitā
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Vim., 7, 26.1 athāhareti brūyāttilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa tadardhamātrau śyāmātrivṛtayoḥ ato 'rdhamātrau dantīdravantyoḥ ato 'rdhamātrau ca cavyacitrakayoriti /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Cik., 5, 105.1 nīlinītrivṛtādantīpathyākampillakaiḥ saha /
Ca, Cik., 5, 155.2 dantīsamaṃ guḍaṃ pūtaṃ kṣipettatrābhayāśca tāḥ //
Ca, Cik., 5, 161.1 iti dantīharītakī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 44.1 śyāmādantīdravantīkramukakuṭaraṇāśaṅkhinīcarmasāhvā /
AHS, Sū., 30, 21.1 tathā lāṅgalikādantīcitrakātiviṣāvacāḥ /
AHS, Cikitsitasthāna, 3, 134.1 bālabilvaṃ trivṛddantīmūlaṃ pattraṃ ca citrakāt /
AHS, Cikitsitasthāna, 8, 68.2 jaladroṇe paced dantīdaśamūlavarāgnikān //
AHS, Cikitsitasthāna, 8, 70.2 dantīpāṭhāgnivijayāvāsāmalakanāgaraiḥ //
AHS, Cikitsitasthāna, 8, 80.2 vāstukāgnitrivṛddantīpāṭhāmlīkādipallavān //
AHS, Cikitsitasthāna, 8, 136.2 dadyācchyāmātrivṛddantīpippalīnīlinīphalaiḥ //
AHS, Cikitsitasthāna, 8, 140.2 tripaṭutrikaṭuśreṣṭhādantyaruṣkaracitrakam //
AHS, Cikitsitasthāna, 12, 19.2 daśamūlaśaṭhīdantīsurāhvaṃ dvipunarnavam //
AHS, Cikitsitasthāna, 13, 6.2 limpet kulatthikādantītrivṛcchyāmāgnitilvakaiḥ //
AHS, Cikitsitasthāna, 14, 54.1 nīlinītrivṛtādantīpathyākampillakaiḥ saha /
AHS, Cikitsitasthāna, 14, 93.2 dviprasthe sādhayet pūte kṣiped dantīsamaṃ guḍam //
AHS, Cikitsitasthāna, 14, 97.2 ghnanti dantīharītakyaḥ pāṇḍutāṃ ca sakāmalām //
AHS, Cikitsitasthāna, 14, 99.1 kuṣṭhaśyāmātrivṛddantīvijayākṣāraguggulūn /
AHS, Cikitsitasthāna, 14, 103.1 devadārutrivṛddantīkaṭukāpañcakolakam /
AHS, Cikitsitasthāna, 15, 77.1 dantīdravantīphalajaṃ tailaṃ pāne ca śasyate /
AHS, Cikitsitasthāna, 15, 88.2 pippalīnāgaraṃ dantīsamāṃśaṃ dviguṇābhayam //
AHS, Cikitsitasthāna, 16, 6.1 dantīphalarase koṣṇe kāśmaryāñjalim āsutam /
AHS, Cikitsitasthāna, 17, 9.2 trikaṭutrivṛtādantīcitrakaiḥ sādhitaṃ payaḥ //
AHS, Cikitsitasthāna, 19, 21.1 dantyāḍhakam apāṃ droṇe paktvā tena ghṛtaṃ pacet /
AHS, Cikitsitasthāna, 19, 34.2 lihyād dantītrivṛdbrāhmīś cūrṇitā madhusarpiṣā //
AHS, Cikitsitasthāna, 19, 41.1 lākṣādantīmadhurasavarādvīpipāṭhāviḍaṅgapratyakpuṣpītrikaṭurajanīsaptaparṇāṭarūṣam /
AHS, Kalpasiddhisthāna, 2, 37.1 dantīkaṣāye tanmajjño guḍaṃ jīrṇaṃ ca nikṣipet /
AHS, Kalpasiddhisthāna, 2, 51.2 dantidantasthiraṃ sthūlaṃ mūlaṃ dantīdravantijam //
AHS, Kalpasiddhisthāna, 2, 59.1 dantīcitrakayoḥ karṣau pippalītrivṛtor daśa /
AHS, Utt., 6, 24.1 vyoṣaśyāmātrivṛddantīśaṅkhapuṣpīnṛpadrumaiḥ /
AHS, Utt., 6, 28.2 sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 22, 63.1 apāmārgaphalaśvetādantījantughnasaindhavaiḥ /
AHS, Utt., 24, 16.2 viḍaṅgasvarjikādantīhiṅgugomūtrasādhitam //
AHS, Utt., 25, 43.1 paṭolītilayaṣṭyāhvatrivṛddantīniśādvayam /
AHS, Utt., 25, 44.2 kṛtayā trivṛtādantīlāṅgalīmadhusaindhavaiḥ //
AHS, Utt., 30, 13.2 dantīdravantītrivṛtājālinīdevadālibhiḥ //
AHS, Utt., 32, 9.2 śyāmākulatthikāmūladantīpalalasaktubhiḥ //
AHS, Utt., 34, 33.2 guḍūcītriphalādantīkvāthaiśca pariṣecanam //
Suśrutasaṃhitā
Su, Sū., 11, 13.1 pratīvāpe yathālābhaṃ dantīdravantīcitrakalāṅgalīpūtikapravālatālapattrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ /
Su, Sū., 38, 29.1 śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrājavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti //
Su, Sū., 39, 4.1 vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsnuksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi /
Su, Sū., 44, 46.1 dantīdravantyor mūlāni viśeṣānmṛtkuśāntare /
Su, Sū., 44, 49.2 dantīdravantīmaricakanakāhvayavāsakaiḥ //
Su, Sū., 44, 52.2 dantīcitrakayoḥ karṣau pippalītrivṛtor daśa //
Su, Sū., 44, 55.2 ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṃ tathā //
Su, Sū., 45, 124.1 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehās tiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāśca //
Su, Cik., 2, 94.1 kaphaje tilatejohvādantīsvarjikacitrakāḥ /
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 8, 39.1 jyotiṣmatīlāṅgalakīśyāmādantītrivṛttilāḥ /
Su, Cik., 8, 42.1 trivṛttejovatīdantīkalko nāḍīvraṇāpahaḥ /
Su, Cik., 8, 48.1 trivṛddantīharidrārkamūlaṃ lohāśvamārakau /
Su, Cik., 9, 32.1 pārāvatapadīdantīvākucīkeśarāhvayaiḥ /
Su, Cik., 9, 35.1 kākamācyarkavaruṇadantīkuṭajacitrakāt /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 16, 26.1 tataḥ kulatthikādantītrivṛcchyāmārkatilvakaiḥ /
Su, Cik., 18, 20.2 jīmūtakaiḥ kośavatīphalaiśca dantīdravantītrivṛtāsu caiva //
Su, Cik., 18, 52.2 śyāmāsudhālohapurīṣadantīrasāñjanaiścāpi hitaḥ pradehaḥ //
Su, Cik., 20, 51.1 ārevatasya mūlaiśca dantīmūlaistathaiva ca /
Su, Cik., 22, 55.1 iṅgudīkiṇihīdantīsaralāsuradārubhiḥ /
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 37, 15.1 citrakātiviṣāpāṭhādantībilvavacāmiṣaiḥ /
Su, Cik., 37, 41.1 bilvājamodakṛṣṇāhvādantīcavyanarādhipaiḥ /
Su, Ka., 6, 8.1 viḍaṅgatriphalādantībhadradāruhareṇavaḥ /
Su, Ka., 7, 37.1 virecane trivṛddantītriphalākalka iṣyate /
Su, Utt., 39, 231.1 hareṇukātrivṛddantīvacātālīśakesaraiḥ /
Su, Utt., 42, 60.2 dantīcitrakamūleṣu tathā vātahareṣu ca //
Su, Utt., 56, 17.2 dantīyutaṃ vā magadhodbhavānāṃ kalkaṃ pibet koṣavatīrasena //
Su, Utt., 61, 36.1 kaṭukāyāsadantyugrānīlinīkrimiśatrubhiḥ /
Su, Utt., 62, 23.2 hareṇukātrivṛddantīvacātālīsakeśaraiḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 104.1 dantīdvayaṃ saram pākarasayoḥ kaṭu dīpanam /
Rasamañjarī
RMañj, 6, 51.2 dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //
RMañj, 6, 342.1 sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca /
RMañj, 8, 11.1 dantairdantivarāhoṣṭragohayājakharodbhavaiḥ /
Rasaprakāśasudhākara
RPSudh, 8, 4.1 sūtagaṃdhaviṣakāravīkaṇādantibījamiti vardhitaiḥ kramāt /
RPSudh, 8, 19.1 sūtaṃ gaṃdhaṃ hiṅgulaṃ daṃtibījaṃ bhāgairvṛddhaṃ kārayecca krameṇa /
RPSudh, 8, 19.2 cūrṇaṃ kṛtvā marditaṃ daṃtitoyairguṃjāmātro bhakṣitaścejjvarāriḥ //
RPSudh, 8, 20.1 ekaṃ bhāgaṃ vatsanābhaṃ ca kuryāddvau bhāgau ceṭ ṭaṅkaṇaṃ daṃtibījam /
Rasaratnasamuccaya
RRS, 10, 72.2 apāmārgāddevadālīdantītumburuvigrahāt //
RRS, 12, 37.1 rasahiṅgulajepālair vṛddhyā dantyambumarditaiḥ /
RRS, 13, 45.0 dantīmūlasya dhūmaṃ vā nirguṇḍyā vā pibejjayet //
RRS, 15, 61.1 śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
RRS, 16, 2.1 kaṃkuṣṭhahiṃgusiṃdhūtthatrivṛddaṃtīvacābhayāḥ /
Rasaratnākara
RRĀ, R.kh., 9, 18.2 dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 21.1 aṅkuraudanayoḥ kūro dantīmadhukapuṣpayoḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 27.1, 7.0 evaṃ ca dantītvād dantyā virecanakāritvaṃ prabhāvaḥ citrakasya citrakatvād avirecanakāritvaṃ prabhāvaḥ evaṃ mṛdvīkātvān mṛdvīkāyā virecanakāritvaṃ prabhāvaḥ ityādi sakalapadārtheṣu bodhyam //
SarvSund zu AHS, Sū., 15, 1.2, 25.0 madhukavidulacitrakadantīvacānāṃ tu mūlāni //
Ānandakanda
ĀK, 2, 5, 32.2 mṛtpātrasthaṃ kṣiped gharme dantīdrāvaiḥ prapūrayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 67.2, 3.1 viśeṣaḥ karmaṇāmiti dantyādyāśrayāṇāṃ virecanatvādīnām /
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 139.2 sarvatulyaṃ kṣiped dantībījaṃ nistuṣitaṃ bhiṣak //
ŚdhSaṃh, 2, 12, 141.2 hemāhvā palamātrā syāddantībījaṃ ca tatsamam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 10.0 vajrī sehuṇḍabhedaḥ dantīmūlasvarasabhāve kvātho grāhyaḥ śyāmā niśothaḥ tasyā mūlasvarasabhāve kvāthaṃ vā evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 12.2 paścād vajrīravikṣīrair dantīśyāmārasena ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 3.0 dantībījaṃ ca tatsamamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 8.0 jaipālaṃ dantibījaṃ citrakaṃ citrakajaṭātvak tryūṣaṇaṃ dantī ca jīrakamapi pratyekamaṣṭabhāgaṃ jñeyam //
Abhinavacintāmaṇi
ACint, 1, 31.2 kuḍave 'pi kvacid dvitvaṃ yathādantīghṛtaṃ smṛtam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 daradaṃ hiṅgulaṃ hemāhvā cokapatramātraṃ hiṅgulādyāḥ karṣamātraṃ dantībījaṃ tatsamaṃ godugdhena triguñjaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 2.0 trivṛt nisotaḥ dantībījaṃ jaipālaṃ citrakaṃ prasiddham etat tribhāgaṃ pratyekam //
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 9.2 apāmārgo devadālī dantītumbaruvigrahāḥ //
MuA zu RHT, 5, 7.2, 5.5 apāmārgadevadālīdantītumbaravigrahā /
Rasasaṃketakalikā
RSK, 2, 44.1 ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet /
RSK, 4, 16.1 rasagandhakanepālā vṛddhā dantyambumaditāḥ /
RSK, 4, 35.2 śulvaśyāmāsnuhīdantīpathyānepālakān kramāt //
Yogaratnākara
YRā, Dh., 339.2 yāmamātrādbhavecchuddhir dantībījaṃ pacedyathā //