Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3591
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto virecanadravyavikalpavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
aruṇābhaṃ trivṛnmūlaṃ śreṣṭhaṃ mūlavirecane / (3.1) Par.?
pradhānaṃ tilvakas tvakṣu phaleṣvapi harītakī // (3.2) Par.?
taileṣveraṇḍajaṃ tailaṃ svarase kāravellikā / (4.1) Par.?
sudhāpayaḥ payaḥsūktamiti prādhānyasaṃgrahaḥ / (4.2) Par.?
teṣāṃ vidhānaṃ vakṣyāmi yathāvadanupūrvaśaḥ // (4.3) Par.?
vairecanadravyarasānupītaṃ mūlaṃ mahattraivṛtamastadoṣam / (5.1) Par.?
cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ // (5.2) Par.?
ikṣor vikārair madhurai rasaistat paitte gade kṣīrayutaṃ pibecca / (6.1) Par.?
guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat // (6.2) Par.?
trivarṇakatryūṣaṇayuktametadguḍena lihyādanavena cūrṇam / (7.1) Par.?
prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam // (7.2) Par.?
karṣonmite saindhavanāgare ca vipācya kalkīkṛtametadadyāt / (8.1) Par.?
tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ // (8.2) Par.?
samāstrivṛnnāgarakābhayāḥ syurbhāgārdhakaṃ pūgaphalaṃ supakvam / (9.1) Par.?
viḍaṅgasāro maricaṃ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ // (9.2) Par.?
virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya / (10.1) Par.?
tanmūlasiddhena ca sarpiṣāktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca // (10.2) Par.?
guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya / (11.1) Par.?
śītaṃ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayojyāḥ // (11.2) Par.?
vairekīyadravyacūrṇasya bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiścaturbhiḥ / (12.1) Par.?
āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca // (12.2) Par.?
pākaprāpte phāṇite cūrṇitaṃ tat kṣiptaṃ pakvaṃ cāvatārya prayatnāt / (13.1) Par.?
śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt // (13.2) Par.?
rasena teṣāṃ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ / (14.1) Par.?
vairecane 'nyair api vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiś ca // (14.2) Par.?
bhittvā dvidhekṣuṃ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā / (15.1) Par.?
pakvaṃ ca samyak puṭapākayuktyā khādettu taṃ pittagadī suśītam // (15.2) Par.?
sitājagandhātvakkṣīrīvidārītrivṛtāḥ samāḥ / (16.1) Par.?
lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye // (16.2) Par.?
śarkarākṣaudrasaṃyuktaṃ trivṛccūrṇāvacūrṇitam / (17.1) Par.?
recanaṃ sukumārāṇāṃ tvakpatramaricāṃśakam // (17.2) Par.?
pacellehaṃ sitākṣaudrapalārdhakuḍavānvitam / (18.1) Par.?
trivṛccūrṇayutaṃ śītaṃ pittaghnaṃ tadvirecanam // (18.2) Par.?
trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunāpnuyāt / (19.1) Par.?
sarvaśleṣmavikārāṇāṃ śreṣṭhametadvirecanam // (19.2) Par.?
bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān / (20.1) Par.?
tailabhṛṣṭān rasānamlaphalair āvāpya sādhayet // (20.2) Par.?
ghanībhūtaṃ trisaugandhyaṃ trivṛtkṣaudrasamanvitam / (21.1) Par.?
lehyametatkaphaprāyaiḥ sukumārair virecanam // (21.2) Par.?
nīlītulyaṃ tvagelaṃ ca taistrivṛtsasitopalā / (22.1) Par.?
cūrṇaṃ saṃtarpaṇaṃ kṣaudraphalāmlaṃ saṃnipātanut // (22.2) Par.?
trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ / (23.1) Par.?
modakāḥ saṃnipātordhvaraktapittajvarāpahāḥ // (23.2) Par.?
trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā / (24.1) Par.?
kṣārakṛṣṇāviḍaṅgāni saṃcūrṇya madhusarpiṣā // (24.2) Par.?
lihyādguḍena guṭikāḥ kṛtvā vāpyatha bhakṣayet / (25.1) Par.?
kaphavātakṛtān gulmān plīhodarahalīmakān // (25.2) Par.?
hantyanyān api cāpyetannirapāyaṃ virecanam / (26.1) Par.?
cūrṇaṃ śyāmātrivṛnnīlī kaṭvī mustā durālabhā // (26.2) Par.?
cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ / (27.1) Par.?
pītaṃ virecanaṃ taddhi rūkṣāṇām api śasyate // (27.2) Par.?
vairecanikaniḥkvāthabhāgāḥ śītāstrayo matāḥ / (28.1) Par.?
dvau phāṇitasya taccāpi punaragnāvadhiśrayet // (28.2) Par.?
tat sādhusiddhaṃ vijñāya śītaṃ kṛtvā nidhāpayet / (29.1) Par.?
kalase kṛtasaṃskāre vibhajyartū himāhimau // (29.2) Par.?
māsād ūrdhvaṃ jātarasaṃ madhugandhaṃ varāsavam / (30.1) Par.?
pibedasāveva vidhiḥ kṣāramūtrāsaveṣvapi // (30.2) Par.?
vairecanikamūlāṇāṃ kvāthe māṣān subhāvitān / (31.1) Par.?
sudhautāṃstatkaṣāyeṇa śālīnāṃ cāpi taṇḍulān // (31.2) Par.?
avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān / (32.1) Par.?
śālitaṇḍulacūrṇaṃ ca tatkaṣāyoṣmasādhitam // (32.2) Par.?
tasya piṣṭasya bhāgāṃstrīn kiṇvabhāgavimiśritān / (33.1) Par.?
maṇḍodakārthe kvāthaṃ ca dadyāttatsarvamekataḥ // (33.2) Par.?
nidadhyātkalase tāṃ tu surāṃ jātarasāṃ pibet / (34.1) Par.?
eṣa eva surākalpo vamaneṣvapi kīrtitaḥ // (34.2) Par.?
sauvīraka
mūlāni trivṛdādīnāṃ prathamasya gaṇasya ca / (35.1) Par.?
mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayor api // (35.2) Par.?
sudhāṃ haimavatīṃ caiva triphalātiviṣe vacām / (36.1) Par.?
saṃhṛtyaitāni bhāgau dvau kārayedekametayoḥ // (36.2) Par.?
kuryānniḥkvātham ekasminnekasmiṃścūrṇam eva tu / (37.1) Par.?
kṣuṇṇāṃstasmiṃstu niḥkvāthe bhāvayedbahuśo yavān // (37.2) Par.?
śuṣkāṇāṃ mṛdubhṛṣṭānāṃ teṣāṃ bhāgāstrayo matāḥ / (38.1) Par.?
caturthaṃ bhāgamāvāpya cūrṇānāmanukīrtitam // (38.2) Par.?
prakṣipya kalase samyak samastaṃ tadanantaram / (39.1) Par.?
teṣām eva kaṣāyeṇa śītalena suyojitam // (39.2) Par.?
pūrvavatsaṃnidadhyāttu jñeyaṃ sauvīrakaṃ hi tat / (40.1) Par.?
pūrvoktaṃ vargamāhṛtya dvidhā kṛtvaikametayoḥ // (40.2) Par.?
bhāgaṃ saṃkṣudya saṃsṛjya yavaiḥ sthālyāmadhiśrayet / (41.1) Par.?
ajaśṛṅgyāḥ kaṣāyeṇa tamabhyāsicya sādhayet // (41.2) Par.?
susiddhāṃścāvatāryaitānauṣadhibhyo vivecayet / (42.1) Par.?
vimṛdya satuṣān samyak tatastān pūrvavanmitān // (42.2) Par.?
pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat / (43.1) Par.?
tenaiva saha yūṣeṇa kalase pūrvavatkṣipet // (43.2) Par.?
jñātvā jātarasaṃ cāpi tattuṣodakamādiśet / (44.1) Par.?
tuṣāmbusauvīrakayor vidhireṣa prakīrtitaḥ // (44.2) Par.?
ṣaḍrātrāt saptarātrādvā te ca peye prakīrtite / (45.1) Par.?
vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ // (45.2) Par.?
dantīdravantyor mūlāni viśeṣānmṛtkuśāntare / (46.1) Par.?
pippalīkṣaudrayuktāni svinnānyuddhṛtya śoṣayet // (46.2) Par.?
tatastrivṛdvidhānena yojayecchleṣmapittayoḥ / (47.1) Par.?
tayoḥ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet // (47.2) Par.?
sarpiś ca pakvaṃ vīsarpakakṣādāhālajīrjayet / (48.1) Par.?
mehagulmānilaśleṣmavibandhāṃstailam eva ca // (48.2) Par.?
catuḥsnehaṃ śakṛcchukravātasaṃrodhajā rujaḥ / (49.1) Par.?
dantīdravantīmaricakanakāhvayavāsakaiḥ // (49.2) Par.?
viśvabheṣajamṛdvīkācitrakair mūtrabhāvitam / (50.1) Par.?
saptāhaṃ sarpiṣā cūrṇaṃ yojyametadvirecanam // (50.2) Par.?
jīrṇe saṃtarpaṇaṃ kṣaudraṃ pittaśleṣmarujāpaham / (51.1) Par.?
ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam // (51.2) Par.?
guḍasyāṣṭapale pathyā viṃśatiḥ syuḥ palaṃ palam / (52.1) Par.?
dantīcitrakayoḥ karṣau pippalītrivṛtor daśa // (52.2) Par.?
kṛtvaitānmodakānekaṃ daśame daśame 'hani / (53.1) Par.?
tataḥ khādeduṣṇatoyasevī niryantraṇāstvime // (53.2) Par.?
doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ / (54.1) Par.?
vyoṣaṃ trijātakaṃ mustā viḍaṅgāmalake tathā // (54.2) Par.?
navaitāni samāṃśāni trivṛdaṣṭaguṇāni vai / (55.1) Par.?
ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṃ tathā // (55.2) Par.?
sarvāṇi cūrṇitānīha gālitāni vimiśrayet / (56.1) Par.?
ṣaḍbhiśca śarkarābhāgair īṣatsaindhavamākṣikaiḥ // (56.2) Par.?
piṇḍitam bhakṣayitvā tu tataḥ śītāmbu pāyayet / (57.1) Par.?
bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham // (57.2) Par.?
niryantraṇamidaṃ sarvaṃ viṣaghnaṃ tu virecanam / (58.1) Par.?
trivṛdaṣṭakasaṃjño 'yaṃ praśastaḥ pittarogiṇām // (58.2) Par.?
bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ / (59.1) Par.?
bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate // (59.2) Par.?
tilvakasya tvacaṃ bāhyām antarvalkavivarjitām / (60.1) Par.?
cūrṇayitvā tu dvau bhāgau tatkaṣāyeṇa gālayet // (60.2) Par.?
tṛtīyaṃ bhāvitaṃ tena bhāgaṃ śuṣkaṃ tu bhāvitam / (61.1) Par.?
daśamūlīkaṣāyeṇa trivṛdvatsaṃprayojayet // (61.2) Par.?
vidhānaṃ tvakṣu nirdiṣṭaṃ phalānāmatha vakṣyate / (62.1) Par.?
harītakyāḥ phalaṃ tvasthivimuktaṃ doṣavarjitam // (62.2) Par.?
yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam / (63.1) Par.?
rasāyanaṃ paraṃ medhyaṃ duṣṭāntarvraṇaśodhanam // (63.2) Par.?
harītakī viḍaṅgāni saindhavaṃ nāgaraṃ trivṛt / (64.1) Par.?
maricāni ca tatsarvaṃ gomūtreṇa virecanam // (64.2) Par.?
harītakī bhadradāru kuṣṭhaṃ pūgaphalaṃ tathā / (65.1) Par.?
saindhavaṃ śṛṅgaveraṃ ca gomūtreṇa virecanam // (65.2) Par.?
nīlinīphalacūrṇaṃ ca nāgarābhayayostathā / (66.1) Par.?
lihyādguḍena salilaṃ paścāduṣṇaṃ pibennaraḥ // (66.2) Par.?
pippalyādikaṣāyeṇa pibetpiṣṭāṃ harītakīm / (67.1) Par.?
saindhavopahitāṃ sadya eṣa yogo virecayet // (67.2) Par.?
harītakī bhakṣyamāṇā nāgareṇa guḍena vā / (68.1) Par.?
saindhavopahitā vāpi sātatyenāgnidīpanī // (68.2) Par.?
vātānulomanī vṛṣyā cendriyāṇāṃ prasādanī / (69.1) Par.?
saṃtarpaṇakṛtān rogān prāyo hanti harītakī // (69.2) Par.?
śītamāmalakaṃ rūkṣaṃ pittamedaḥkaphāpaham / (70.1) Par.?
vibhītakamanuṣṇaṃ tu kaphapittanibarhaṇam // (70.2) Par.?
trīṇyapyamlakaṣāyāṇi satiktamadhurāṇi ca / (71.1) Par.?
triphalā sarvarogaghnī tribhāgaghṛtamūrchitā // (71.2) Par.?
vayasaḥ sthāpanaṃ cāpi kuryāt saṃtatasevitā / (72.1) Par.?
harītakīvidhānena phalānyevaṃ prayojayet // (72.2) Par.?
virecanāni sarvāṇi viśeṣāccaturaṅgulāt / (73.1) Par.?
phalaṃ kāle samuddhṛtya sikatāyāṃ nidhāpayet // (73.2) Par.?
saptāhamātape śuṣkaṃ tato majjānamuddharet / (74.1) Par.?
tailaṃ grāhyaṃ jale paktvā tilavadvā prapīḍya ca // (74.2) Par.?
tasyopayogo bālānāṃ yāvadvarṣāṇi dvādaśa / (75.1) Par.?
lihyāderaṇḍatailena kuṣṭhatrikaṭukānvitam // (75.2) Par.?
sukhodakaṃ cānupibedeṣa yogo virecayet / (76.1) Par.?
eraṇḍatailaṃ triphalākvāthena triguṇena tu // (76.2) Par.?
yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet / (77.1) Par.?
bālavṛddhakṣatakṣīṇasukumāreṣu yojitam // (77.2) Par.?
phalānāṃ vidhiruddiṣṭaḥ kṣīrāṇāṃ śṛṇu suśruta / (78.1) Par.?
virecanānāṃ tīkṣṇānāṃ payaḥ saudhaṃ paraṃ matam // (78.2) Par.?
ajñaprayuktaṃ taddhanti viṣavat karmavibhramāt / (79.1) Par.?
vijānatā prayuktaṃ tu mahāntam api saṃcayam // (79.2) Par.?
bhinattyāśveva doṣāṇāṃ rogān hanti ca dustarān / (80.1) Par.?
mahatyāḥ pañcamūlyāstu bṛhatyoścaikaśaḥ pṛthak // (80.2) Par.?
kaṣāyaiḥ samabhāgaṃ tu tadaṅgārair viśoṣitam / (81.1) Par.?
amlādibhiḥ pūrvavattu prayojyaṃ kolasaṃmitam // (81.2) Par.?
mahāvṛkṣapayaḥpītair yavāgūstaṇḍulaiḥ kṛtā / (82.1) Par.?
pītā virecayatyāśu guḍenotkārikā kṛtā // (82.2) Par.?
leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ / (83.1) Par.?
bhāvitāstu snuhīkṣīre pippalyo lavaṇānvitāḥ // (83.2) Par.?
cūrṇaṃ kāmpillakaṃ vāpi tatpītaṃ guṭikīkṛtam / (84.1) Par.?
saptalā śaṅkhinī dantī trivṛdāragvadhaṃ gavām // (84.2) Par.?
mūtreṇāplāvya saptāhaṃ snuhīkṣīre tataḥ param / (85.1) Par.?
kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca // (85.2) Par.?
āghrāyāvṛtya vā samyaṅmṛdukoṣṭho viricyate / (86.1) Par.?
kṣīratvakphalamūlānāṃ vidhānaiḥ parikīrtitaiḥ / (86.2) Par.?
avekṣya samyagrogādīn yathāvadupayojayet // (86.3) Par.?
trivṛcchāṇā mitāstisrastisraśca triphalātvacaḥ / (87.1) Par.?
viḍaṅgapippalīkṣāraśāṇāstisraśca cūrṇitāḥ // (87.2) Par.?
lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā / (88.1) Par.?
bhakṣayenniṣparīhārametacchreṣṭhaṃ virecanam // (88.2) Par.?
gulmān plīhodaram kāsaṃ halīmakamarocakam / (89.1) Par.?
kaphavātakṛtāṃścānyān vyādhīnetadvyapohati // (89.2) Par.?
ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu / (90.1) Par.?
bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt // (90.2) Par.?
kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam / (91.1) Par.?
kalpāḥ ṣaḍete khalu bheṣajānāṃ yathottaraṃ te laghavaḥ pradiṣṭāḥ // (91.2) Par.?
Duration=0.80556893348694 secs.