Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 7, 14, 4.1 damūnā devaḥ savitā vareṇyo dadhad ratnaṃ pitṛbhya āyūṃṣi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 3.1 juṣṭo damūnā atithiduroṇa imaṃ no yajñam upayāhi vidvān /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
Ṛgveda
ṚV, 1, 60, 4.2 damūnā gṛhapatir dama ā agnir bhuvad rayipatī rayīṇām //
ṚV, 1, 68, 10.1 vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṃ stṛbhir damūnāḥ //
ṚV, 1, 123, 3.2 devo no atra savitā damūnā anāgaso vocati sūryāya //
ṚV, 1, 140, 10.1 asmākam agne maghavatsu dīdihy adha śvasīvān vṛṣabho damūnāḥ /
ṚV, 1, 141, 11.1 asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim /
ṚV, 3, 1, 11.2 ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām //
ṚV, 3, 1, 17.2 prati martāṁ avāsayo damūnā anu devān rathiro yāsi sādhan //
ṚV, 3, 2, 15.1 mandraṃ hotāraṃ śucim advayāvinaṃ damūnasam ukthyaṃ viśvacarṣaṇim /
ṚV, 3, 3, 6.2 rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ //
ṚV, 3, 5, 4.2 mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām //
ṚV, 3, 31, 16.1 apaś cid eṣa vibhvo damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ /
ṚV, 4, 4, 11.2 tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ //
ṚV, 4, 11, 5.2 dveṣoyutam ā vivāsanti dhībhir damūnasaṃ gṛhapatim amūram //
ṚV, 5, 1, 8.1 mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ /
ṚV, 5, 4, 5.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān /
ṚV, 5, 8, 1.2 puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ gṛhapatiṃ vareṇyam //
ṚV, 5, 42, 12.1 damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ /
ṚV, 6, 19, 3.2 yūtheva paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau //
ṚV, 6, 71, 4.1 ud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt /
ṚV, 7, 9, 2.2 hotā mandro viśāṃ damūnās tiras tamo dadṛśe rāmyāṇām //
ṚV, 8, 50, 10.1 yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi /
ṚV, 10, 31, 4.1 nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna /
ṚV, 10, 41, 3.1 adhvaryuṃ vā madhupāṇiṃ suhastyam agnidhaṃ vā dhṛtadakṣaṃ damūnasam /
ṚV, 10, 46, 6.2 ataḥ saṃgṛbhyā viśāṃ damūnā vidharmaṇāyantrair īyate nṝn //
ṚV, 10, 91, 1.1 saṃ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḍas pade /
Ṛgvedakhilāni
ṚVKh, 3, 2, 10.1 yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 10.2 vi nākam akhyat savitā damūnā anu dyāvā pṛthivīṣu praṇīte /