Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 93.1 trikoṇaṃ ca tathāgneyaṃ saumyaṃ sauraṃ svaśaktibhiḥ /
LiPur, 1, 8, 93.2 sauraṃ saumya tathāgneyamatha vānukrameṇa tu //
LiPur, 1, 8, 94.1 āgneyaṃ ca tataḥ sauraṃ saumyamevaṃ vidhānataḥ /
LiPur, 1, 9, 24.2 aindre vyomātmakaṃ sarvaṃ saumye caiva tu mānasam //
LiPur, 1, 21, 43.2 vṛṣṭighnāya namaścaiva namaḥ saumyekṣaṇāya ca //
LiPur, 1, 23, 24.2 teṣāṃ śivaś ca saumyaś ca bhaviṣyāmi sadaiva hi //
LiPur, 1, 27, 20.2 puṣpamālādharaṃ saumyaṃ sarvābharaṇabhūṣitam //
LiPur, 1, 28, 25.2 aindrī cendre tathā saumyā some nārāyaṇe tathā //
LiPur, 1, 52, 28.1 nāgadvīpaṃ tathā saumyaṃ gāndharvaṃ vāruṇaṃ gatāḥ /
LiPur, 1, 54, 3.1 saumye somasya vipulā tāsu digdevatāḥ sthitāḥ /
LiPur, 1, 54, 14.1 paryapṛcchet pataṅgo'pi saumyāśāṃ cottare 'hani /
LiPur, 1, 56, 8.2 pibantyambumayaṃ devā madhu saumyaṃ sudhāmṛtam //
LiPur, 1, 61, 9.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
LiPur, 1, 71, 160.2 namaḥ śivāya saumyāya rudrabhaktāya te namaḥ //
LiPur, 1, 72, 91.2 hiraṇyadhanuṣā saumyaṃ vapuḥ śaṃbhoḥ śaśidyuti //
LiPur, 1, 81, 34.2 saumyaṃ sītāridhūpaṃ ca sākṣānnirvāṇasiddhidam //
LiPur, 1, 82, 93.1 jyeṣṭhaḥ sarveśvaraḥ saumyo mahāviṣṇutanuḥ svayam /
LiPur, 1, 86, 26.2 gāndharve ca tathā cāndre saumyaloke dvijottamāḥ //
LiPur, 1, 86, 80.1 rājñī sudarśanā caiva jitā saumyā yathākramam /
LiPur, 1, 96, 63.1 na taddhiraṇmayaṃ saumyaṃ na sauraṃ nāgnisaṃbhavam /
LiPur, 1, 98, 11.2 kauberaiścaiva saumyaiś ca nairṛtyairvāruṇairdṛḍhaiḥ //
LiPur, 1, 102, 14.1 āsthāya rūpaṃ yatsaumyaṃ sameṣye'haṃ saha tvayā /
LiPur, 1, 107, 48.2 vārayāmāsa saumyena dhāraṇāṃ tasya yoginaḥ //
LiPur, 2, 5, 74.2 tvayoktaṃ ca kariṣyāmi gaccha saumya yathāgatam //
LiPur, 2, 12, 18.1 saumyānāṃ vasujātānāṃ prakṛtitvamupāgatā /
LiPur, 2, 13, 14.2 samastasaumyavastūnāṃ prakṛtitvena viśrutaḥ //
LiPur, 2, 18, 9.1 prājāpatyaṃ pavitraṃ ca saumyamagrāhyamavyayam /
LiPur, 2, 18, 10.1 saumyena saumyaṃ grasati tejasā svena līlayā /
LiPur, 2, 18, 10.1 saumyena saumyaṃ grasati tejasā svena līlayā /
LiPur, 2, 25, 11.2 paścime cottarāgraṃ tu saumye pūrvāgrameva tu //
LiPur, 2, 25, 12.2 saumyasyopari cāndrāgnaṃ vāruṇāgnam adhastataḥ //
LiPur, 2, 26, 18.1 pūrṇenduvadanaṃ saumyaṃ candrakoṭisamaprabham /
LiPur, 2, 27, 54.2 gomukhīṃ saumyabhāge tu madhyakuṃbhe tu pūjayet //
LiPur, 2, 48, 47.2 vighneśvaro mahābhṛṅgī skandaḥ saumyāditaḥ kramāt //